ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Kāmāvacarakusalavaṇṇanā
                     kāmāvacarakusalapadabhājanīyavaṇṇanā
     [1] Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ
"katame dhammā kusalā"ti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ "yasmiṃ samaye
kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"ti paṭhamaṃ kāmāvacaraṃ kusalaṃ dassitaṃ, tassa
tāva niddese dhammavavaṭṭhānavāro saṅgahavāro suññatavāroti tayo mahāvārā honti.
Tesu dhammavavaṭṭhānavāro uddesaniddesavasena dvidhā ṭhito, tesu uddesavārassa
@Footnote: 1 ka. sīlavināsakā. evamuparipi   2 cha.Ma. visuddhibhāvaṃ sampattā   3  cha. saṃvijjanaṃ
Pucchā samayaniddeso dhammuddeso appanāti cattāro paricchedā. Tesu katame
dhammā kusalāti ayaṃ pucchā  nāma. Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ
hoti .pe. Tasmiṃ samayeti ayaṃ samayaniddeso nāma. Phasso hoti .pe.
Avikkhepo hotīti ayaṃ dhammuddeso nāma. Ye vā pana tasmiṃ samaye aññepi
atthi paṭiccasamuppannā arūpino dhammā, ime dhammā kusalāti ayaṃ appanā nāma.
     Evaṃ catūhi paricchedehi ṭhitassa uddesavārassa yvāyaṃ paṭhamo pucchāparicchedo.
Tattha "katame dhammā kusalā"ti ayaṃ kathetukamyatāpucchā. Pañcavidhā hi pucchā
adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā
kathetukamyatāpucchāti.  etāsaṃ idaṃ nānattaṃ:-
     katamā adiṭṭhajotanāpucchā 1-? pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhūtāya 2-
vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā.
     Katamā diṭṭhasaṃsandanāpucchā? pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ
Tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati.
Ayaṃ diṭṭhasaṃsandanāpucchā.
     Katamā vimaticchedanāpucchā? pakatiyā saṃsayapakkhanto 3- hoti vimatipakkhanto
Dveḷhakajāto "evaṃ nu kho, nanu kho, kinnu kho, kathannu kho"ti, so vimaticchedanatthāya
pañhaṃ pucchati. Ayaṃ vimaticchedanāpucchā.
     Katamā anumatipucchā? bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati "taṃ kiṃ maññatha
Bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti. Aniccaṃ bhante. Yaṃ panāniccaṃ, dukkhaṃ vā
taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ
samanupassituṃ "etaṃ mama, esohamasmi, eso me attā"ti. No hetaṃ bhanteti. 4-
Ayaṃ anumatipucchā.
@Footnote: 1 khu. mahā. 29/150 (tuvaṭṭakasuttaniddesa),
@khu. cūḷa. 30/12 (puṇṇakamāṇavapañhāniddesa)
@2 cha. vibhūtatthāya   3 cha.Ma. saṃsayapakkhando. evamuparipi
@4 vinaYu. 4/21/18, saṃ.kha. 17/79/72
     Katamā kathetukamyatāpucchā? bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati
"cattārome bhikkhave satipaṭṭhānā, katame cattāro"ti. 1- Ayaṃ kathetukamyatāpucchāti.
Tattha buddhānaṃ purimā tisso pucchā natthi, kasmā? buddhānaṃ hi tīsu addhāsu
Kiñci saṅkhataṃ addhāvinimuttaṃ vā asaṅkhataṃ adiṭṭhaṃ anaññātaṃ ajotitaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tena tesaṃ adiṭṭhajotanāpucchā natthi. Yaṃ pana
bhagavatā attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā brāhmaṇena vā
devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ natthi, tenassa diṭṭhasaṃsandanā
pucchā natthi. Yasmā panesa akathaṃkathī tiṇṇavicikiccho sabbadhammesu vihatasaṃsayo, tenassa
vimaticchedanāpucchā natthi. Itarā pana dve pucchā bhagavato atthi. Tāsu ayaṃ
"kathetukamyatāpucchā"ti veditabbā.
     Tattha "katame"ti padena niddisitabbadhamme pucchati, "dhammā kusalā"ti hi
vacanamattena "kiṃ katā, kiṃ vā karontī"ti na sakkā ñātuṃ. "katame"ti vutte pana
nesaṃ puṭṭhabhāvo paññāyati, tena vuttaṃ "katameti padena niddisitabbadhamme
pucchatī"ti. "dhammā kusalā"ti padadvayena pucchāya puṭṭhadhamme dasseti, tesaṃ attho
heṭṭhā pakāsitoeva.
     Kasmā panettha mātikāya viya "kusalā dhammā"ti avatvā "dhammā kusalā"ti
padānukkamo katoti. Pabhedato dhammānaṃ desanaṃ dīpetvā pabhedavantadassanatthaṃ.
Imasmiṃ hi abhidhamme dhammāva desetabbā, te ca kusalādīhi  pabhedehi anekappabhedā,
tasmā dhammāeva idha desetabbā. Nāyaṃ vohāradesanā, te ca anekappabhedato
desetabbā, na dhammamattato. Pabhedato hi desanā ghanavinibbhogapaṭisambhidāñāṇāvahā
hotīti "kusalā dhammā"ti evaṃ pabhedato dhammānaṃ desanaṃ dīpetvā idāni ye
tena pabhedena desetabbā dhammā, te dassetuṃ ayaṃ "katame dhammā kusalā"ti
padānukkamo katoti veditabbo. Pabhedavantesu hi dassitesu pabhedo dassiyamāno
yujjati, suviññeyyo ca hotīti.
     Idāni yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittanti ettha:-
@Footnote: 1 dī.Ma. 10/373/248
              Samaye niddisi cittaṃ         cittena samayaṃ muni
              niyametvāna dīpetuṃ         dhamme tattha pabhedato.
     "yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittan"ti hi niddisanto bhagavā samaye
cittaṃ niddisi. Kiṃkāraṇā? tena samayaniyamitena cittena pariyosāne "tasmiṃ samaye"ti
evaṃ samayaṃ niyamitvā 1- atha vijjamānepi samayanānatte yasmiṃ samaye cittaṃ hoti,
tasmiṃyeva samaye phasso hoti vedanā hotīti evaṃ tasmiṃ cittaniyamite samaye ete
santatisamūhakiccārammaṇaghanavasena duranubodhappabhede phassavedanādayo dhamme bodhetunti
attho.
     Idāni yasmiṃ samayetiādīsu ayaṃ anupubbapadavaṇṇanā:- yasminti aniyamato
bhummaniddeso. Samayeti aniyamaniddiṭṭhaparidīpanaṃ. Ettāvatā aniyamato samayo
niddiṭṭho hoti. Tattha samayasaddo:-
              samavāye khaṇe kāle        samūhe hetudiṭṭhisu
              paṭilābhe pahāne ca         paṭivedhe ca dissati.
     Tathā hissa "appeva nāma svepi upasaṅkameyyāma kālañca samayañca
upādāyā"ti 2- evamādīsu samavāyo attho. "ekova kho bhikkhave khaṇo ca samayo ca
brahmacariyavāsāyā"tiādīsu 3- khaṇo. "uṇhasamayo pariḷāhasamayo"tiādīsu 4- kālo.
"mahāsamayo pavanasmin"tiādīsu 5- samūho. "samayopi kho te bhaddāli appaṭividdho
ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati `bhaddāli nāma bhikkhu
satthu sāsane sikkhāya aparipūrakārī'ti. 6- Ayampi kho te bhaddāli samayo appaṭividdho
ahosī"tiādīsu  7- hetu. "tena kho pana samayena uggāhamāno paribbājako
samaṇamuṇḍikāputto 8- samayappavādake tindukācīre 9- ekasālake mallikāya ārāme
paṭivasatī"tiādīsu 10- diṭṭhi.
@Footnote: 1 cha.Ma. niyametvāna      2 dī.Sī. 9/447/197     3 aṅ. aṭṭhaka. 23/29/186
@4 vinaYu. 2/358/282     5 dī.Ma. 10/332/216    6 ka. aparipūrīkārīti
@7 Ma.Ma. 13/135/111    8 Sī. samaṇamaṇḍikāputto    9 ka. tiṇḍukācire
@10 Ma.Ma. 13/260/234
            "diṭṭhe dhamme ca yo attho        yo cattho samparāyiko
             atthābhisamayā dhīro              paṇḍitoti pavuccatī"ti-
ādīsu 1- paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"tiādīsu 2- pahānaṃ.
"dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"tiādīsu 3-
paṭivedho. Evamanekesu samayesu:-
             samavāyo khaṇo kālo            samūho hetuyeva ca
             ete pañcāpi viññeyyā         samayā idha viññunā.
     "yasmiṃ samaye kāmāvacaraṃ  kusalan"ti imasmiṃ hi kusalādhikāre tesu navasu
samayesu ete samavāyādayo pañca samayā paṇḍitena veditabbā.
             Tesu paccayasāmaggī              samavāyo khaṇo pana
             eko ca navamo ñeyyo          cakkāni caturopi vā.
     Yā hi esā sādhāraṇaphalanipphādakattena saṇṭhitā paccayānaṃ sāmaggī, sā
idha "samavāyo"ti ñātabbā. "ekova kho bhikkhave khaṇo ca samayo ca
brahmacariyavāsāyā"ti 4- evaṃ vutto pana navamo khaṇo "eko khaṇo"ti veditabbo.
Yāni vā panetāni "cattārimāni bhikkhave cakkāni,  yehi samannāgatānaṃ devamanussānaṃ
catucakkaṃ pavattatī"ti ettha paṭirūpadesavāso sappurisūpassayo 5- attasammāpaṇidhi
pubbe ca katapuññatāti 6- cattāri cakkāni vuttāni, tāni vā ekajjhaṃ katvā
okāsaṭṭhena "khaṇo"ti veditabbāni. 7- Tāni hi catucakkāni kusaluppattiyā
okāsabhūtāni.
     Evaṃ samavāyañca khaṇañca ñatvā itaresu:-
             taṃ taṃ upādāya paññatto          kālo vohāramattako
             puñjo phassādidhammānaṃ            samūhoti vibhāvito.
     "cittakālo rūpakālo"tiādinā nayena dhamme vā "atīto anāgato"tiādinā
nayena dhammavuttiṃ vā "vījakālo aṅkurakālo"tiādinā nayena dhammapaṭipāṭiṃ
@Footnote: 1 saṃ.sa. 15/129/106          2 Ma.mū. 12/28/16    3 khu.paṭi. 31/8/318
@4 aṅ. aṭṭhaka. 23/29/186    5 cha.Ma. sappurisūpanissayo
@6 aṅ. catukka. 21/31/37     7 Sī. veditabbo
Vā "uppādakālo jarākālo"tiādinā nayena dhammalakkhaṇaṃ vā "vedayitakālo 1-
sañjānanakālo"tiādinā nayena dhammakiccaṃ vā "nhānakālo pānakālo"tiādinā
nayena sattakiccaṃ vā "gamanakālo ṭhānakālo"tiādinā nayena iriyāpathaṃ vā
"pubbaṇho sāyaṇho divā rattī"tiādinā nayena candimasuriyādiparivattanaṃ vā
"aḍḍhamāso māso"tiādinā nayena ahorattādisaṅkhātaṃ kālasañcayaṃ vāti evaṃ
taṃ taṃ upādāya paññatto kālo nāma. So panesa sabhāvato avijjamānattā
paññattimattakoevāti veditabbo. Yo panesa phassavedanādīnaṃ dhammānaṃ puñjo, so
idha "samūho"ti vibhāvito. Evaṃ kālasamūhepi ñatvā itaro pana:-
            hetūti paccayo cettha 2-         tassa dvāravasena vā
            anekabhāvopi viññeyyo          paccayānaṃ vasena vā.
     Ettha hi paccayova hetu nāma. Tassa dvārānaṃ vā paccayānaṃ vā vasena
anekabhāvo veditabbo. Kathaṃ? cakkhudvārādīsu hi uppajjamānānaṃ cakkhuviññāṇādīnaṃ
cakkhurūpaālokamanasikārādayo paccayā. Mahāpakaraṇe ca "hetupaccayo ārammaṇapaccayo"ti-
ādinā nayena catuvīsati paccayā vuttā, tesu ṭhapetvā vipākapaccayañca
pacchājātapaccayañca sesā kusaladhammānaṃ paccayā hontiyeva. Te sabbepi idha hetūti
adhippetā. Evamassa iminā dvāravasena vā paccayavasena vā anekabhāvo veditabbo.
Evamete samavāyādayo pañca atthā idha samayasaddena pariggahitāti veditabbā.
     Kasmā pana etesu yaṅkiñci ekaṃ apariggahetvā sabbesaṃ pariggaho katoti?
Tena tena tassa tassa atthavisesassa dīpanato. Etesu hi samavāyasaṅkhāto samayo
anekahetuto vuttiṃ dīpeti. Tena ekakāraṇavādo paṭisedhito hoti. Samavāyo ca nāma
sādhāraṇaphalanipphādane aññamaññāpekkho hoti. Tasmā "eko kattā nāma natthī"ti
imampi atthaṃ dīpeti, sabhāvena hi kāraṇe sati kāraṇantarāpekkhā ayuttāti.
Evaṃ ekassa kassaci kārakassa abhāvadīpanena "sayaṃ kataṃ sukhadukkhan"tiādi paṭisedhitaṃ
hoti.
@Footnote: 1 cha.Ma. vediyanakālo      2 cha.Ma. paccayovettha
     Tattha siyā "yaṃ vuttaṃ `anekahetuto vuttiṃ dīpetī'ti, taṃ na yuttaṃ.
Kiṃkāraṇā? asāmaggiyaṃ ahetūnaṃ sāmaggiyampi ahetubhāvāpattito, na hi ekasmiṃ andhe
Daṭṭhuṃ asakkonte andhasataṃ passatī"ti. No na yuttaṃ. Sādhāraṇaphalanipphādakattena 1-
hi ṭhitabhāvo sāmaggī, na anekesaṃ samodhānamattaṃ, na ca andhānaṃ dassanaṃ nāma
sādhāraṇaphalaṃ. Kasmā? andhasate satipi tassa abhāvato. Cakkhādīnaṃ pana taṃ sādhāraṇaphalaṃ,
tesaṃ bhāve bhāvato. Asāmaggiyaṃ ahetūnampi ca sāmaggiyaṃ hetubhāvo siddho. Svāyaṃ
asāmaggiyaṃ phalābhāvena sāmaggiyañcassa bhāvena veditabbo, cakkhādīnaṃ hi vekalle
cakkhuviññāṇādīnaṃ abhāvo avekalle ca bhāvo paccakkhasiddho lokassāti. Ayaṃ tāva
samavāyasaṅkhātena samayena attho dīpito.
     Yo panesa aṭṭhahi akkhaṇehi  vivajjito 2- navamo khaṇo paṭirūpadesavāsādiko
ca catucakkasaṅkhāto okāsaṭṭhena khaṇo vutto, so manussattabuddhuppādasaddhammassavana-
sammādiṭṭhītiādikaṃ 3- khaṇasāmaggiṃ vinā natthi, manussattādīnaṃ ca
kāṇakacchapopamādīhi 4- dullabhabhāvo.  iti khaṇassa dullabhattā suṭṭhutaraṃ khaṇāyattaṃ
lokuttaradhammānaṃ upakārabhūtaṃ kusalaṃ dullabhameva. Evametesu khaṇasaṅkhāto samayo
kusaluppattiyā dullabhabhāvaṃ dīpeti. Evaṃ dīpentena ṭhānena 5- adhigatakhaṇānaṃ
khaṇāyattassa tassa kusalassa anuṭṭhānena moghakhaṇaṃ kurumānānaṃ pamādavihāro paṭisedhito
hoti. Ayaṃ khaṇasaṅkhātena samayena attho dīpito.
     Yo panetassa kusalassa cittassa pavattikālo nāma hoti, so atiparitto,
sā cassa atiparittatā "yathā ca bhikkhave tassa purisassa javo, yathā ca candimasuriyānaṃ
javo, yathā ca yā devatā candimasuriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo,
tato sīghataraṃ āyusaṅkhārā khīyantī"ti 6- imassa  suttassa aṭṭhakathāvasena veditabbā.
Tatra hi so rūpajīvitindriyassa tāva parittako kālo vtto. Yāva paccppannaṃ 7-
@Footnote: 1 Ma. sādhāraṇaphalanipphādakaṭṭhena         2 cha.Ma. parivajjito
@3 cha.Ma. manussattabuddhuppādasaddhammaṭṭhitiādikaṃ,
@Sī. manussattabuddhuppādasammādiṭṭhiādikaṃ   4 Ma.u. 14/252/220
@5 cha.Ma. anena     6 saṃ.ni. 16/228/252     7 cha.Ma. paṭuppannaṃ, Sī. panuppannaṃ
Rūpaṃ tiṭṭhati, tāva soḷasa cittāni uppajjitvā bhijjanti. Iti tesaṃ
kālaparittatāya upamāpi natthi. Tenevāha "yāvañcidaṃ bhikkhave upamāpi na
sukarā, yāva lahuparivattaṃ cittan"ti. 1- Evametesu kālasaṅkhāto samayo
kusalacittappavattikālassa atiparittataṃ dīpeti. Evaṃ dīpentena ṭhānena
atiparittakālatāya vijjutobhāsena 2- muttāvuṇanaṃ viya duppaṭividdhamidaṃ
cittaṃ, tasmā etassa paṭivedhe mahāussāho ca ādaro ca
kattabboti ovādo dinno hoti. Ayaṃ kālasaṅkhātena samayena attho dīpito.
     Samūhasaṅkhāto pana samayo anekesampi sahuppattiṃ dīpeti. Phassādīnaṃ hi
dhammānaṃ puñjo "samūho"ti vutto. Tasmiñca uppajjamānaṃ cittaṃ saha tehi dhammehi
uppajjatīti anekesaṃ sahuppatti dīpitā. Evaṃ dīpentena ṭhānena ekasseva dhammassa
uppatti paṭisedhitā hoti, ayaṃ samūhasaṅkhātena samayena attho dīpito.
     Hetusaṅkhāto pana samayo parāyattavuttitaṃ dīpeti. "yasmiṃ samaye"ti hi padassa
yasmā "yamhi hetumhi sati uppannaṃ hotī"ti ayamattho, tasmā hetumhi sati
pavattito parāyattavuttitā dīpitā. Evaṃ dīpentena ṭhānena dhammānaṃ
vasavattitādhimāno 3- paṭisedhito hoti, ayaṃ hetusaṅkhātena samayena attho dīpito hoti.
     Tattha yasmiṃ samayeti kālasaṅkhātassa samayassa vasena yasmiṃ kāleti attho,
samūhasaṅkhātassa yasmiṃ samūheti, khaṇasamavāyahetusaṅkhātānaṃ yasmiṃ khaṇe sati, yāyaṃ
sāmaggiyā sati, yamhi hetumhi sati kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti,
tasmiṃyeva sati phassādayopīti ayamattho veditabbo. Adhikaraṇaṃ hi kālasaṅkhāto samūhasaṅkhāto
ca samayo tattha vuttadhammānanti adhikaraṇavasenettha bhummaṃ, khaṇasamavāyahetusaṅkhātassa ca
samayassa bhāvena tesaṃ bhāvo lakkhiyatīti bhāvenabhāvalakkhaṇavasenettha bhummaṃ.
     Kāmāvacaranti "katame   dhammā kāmāvacarā, heṭṭhato avīcinirayaṃ pariyantaṃ
karitvā uparito paranimmitavasavattī deve anto karitvātiādinā 4- nayena vuttesu
kāmāvacaradhammesu pariyāpannaṃ. Tatrāyaṃ vacanattho:- udānato dve kāmā vatthukāmo
ca kilesakāmo ca. Tattha kilesakāmo atthato chandarāgova, vatthukāmo tebhūmikavaṭṭaṃ.
@Footnote: 1 aṅ. ekaka. 20/48/9      2 cha.Ma. vijjulatobhāsena
@3 cha.Ma. savasavattitābhimāno    4 abhi. 34/1287/294
Kilesakāmo cettha kāmetīti kāmo, itaro pana kāmiyatīti kāmo. Yasmiṃ pana padese
duvidhopeso kāmo pavattivasena avacarati, so catunnaṃ apāyānaṃ manussānaṃ channañca
devalokānaṃ vasena ekādasavidho padeso "kāmo ettha avacaratī"ti kāmāvacaro
sasatthāvacaro viya. Yathā hi yasmiṃ padese sasatthapurisā avacaranti, so vijjamānesupi
aññesu dvippadacatuppadesu avacarantesu tesaṃ abhilakkhitattā "sasatthāvacaro"tveva
vuccati. Evaṃ vijjamānesupi aññesu rūpāvacarādīsu tattha avacarantesu tesaṃ
abhilakkhitattā ayaṃ padeso "kāmāvacaro"tveva vuccati. Svāyaṃ yathā rūpabhavo rūpaṃ,
evaṃ uttarapade lopaṃ katvā "kāmo"tveva vuccati. Evamidaṃ cittaṃ imasmiṃ
ekādasapadesasaṅkhāte kāme avacaratīti kāmāvacaraṃ.
     Kiñcāpi hi etaṃ rūpārūpabhavesupi avacarati, yathā pana saṅgāme avacaraṇato
"saṅgāmāvacaro"ti laddhanāmo nāgo nagare carantopi "saṅgāmāvacaro"tveva vuccati.
Thalajalacarā ca bahū pāṇādayo athale ajale ca ṭhitāpi "thalaccarā jalaccarā"tveva
vuccanti. Evamidaṃ aññattha avacarantampi kāmāvacaramevāti veditabbaṃ. Ārammaṇakaraṇavasena
vā ettha kāmo avacaratītipi kāmāvacaraṃ. Kāmañcesa rūpārūpāvacaresupi avacarati.
Yathā pana "vadatīti vaccho, mahiyaṃ setīti mahiso"ti vutte na sattā yattakā vadanti,
mahiyaṃ vā senti, sabbesaṃ taṃ nāmaṃ hoti, evaṃ sampadamidaṃ veditabbaṃ. Apica
kāmabhavasaṅkhāte kāme paṭisandhiṃ avacāretītipi kāmāvacaraṃ.
     Kusalanti kucchitānaṃ salanādīhi atthehi kusalaṃ. Apica ārogyaṭṭhena
anavajjaṭṭhena kosalyasambhūtaṭṭhena ca kusalaṃ, yatheva hi "kacci nu bhoto kusalan"ti 1-
rūpakāye anāturatāya agelaññena nibyādhitāya ārogyaṭṭhena kusalaṃ vuttaṃ. Evaṃ
arūpadhammeva kilesāturatāya kilesagelaññassa ca kilesabyādhino ca abhāvena
ārogyaṭṭhena kusalaṃ veditabbaṃ. Kilesavajjassa pana kilesadosassa kilesadarathassa ca
abhāvā anavajjaṭṭhena kusalaṃ, kosallaṃ vuccati paññā, kosallato sambhūtattā
kosalyasambhūtaṭṭhena kusalaṃ.
@Footnote: 1 khu.jā. 27/146/345, khu.jā. 28/129/51
     Ñāṇasampayuttaṃ tāva evaṃ hotu, ñāṇavippayuttaṃ kathanti? tampi ruḷhisaddena
kusalameva, yathā hi tālapaṇṇehi akatvā kilañjādīhi katampi taṃsarikkhattā ruḷhisaddena
"tālapaṇṇan"tveva 1- vuccati, evaṃ ñāṇavippayuttampi "kusalan"tveva veditabbaṃ.
Nippariyāyena pana ñāṇasampayuttaṃ ārogyaṭṭhena anavajjaṭṭhena kosalyasambhūtaṭṭhenāti
tividhenāpi "kusalan"ti nāmaṃ labhati, ñāṇavippayuttaṃ duvidheneva. Iti yañca
jātakapariyāyena yañca bāhirakasuttapariyāyena yañca abhidhammapariyāyena kusalaṃ kathitaṃ,
sabbantantīhipi atthehi imasmiṃ citte labbhati.
     Tadetaṃ lakkhaṇādivasena anavajjasukhavipākalakkhaṇaṃ, akusalaviddhaṃsanarasaṃ,
vodānapaccupaṭṭhānaṃ, yonisomanasikārapadaṭṭhānaṃ. 2- Anavajjapadaṭṭhānaṃ vā
sāvajjapaṭipakkhattā 2- vā anavajjalakkhaṇameva kusalaṃ, vodānabhāvarasaṃ,
iṭṭhavipākapuccupaṭṭhānaṃ, yathāvuttapadaṭṭhānameva. Lakkhaṇādīsu hi tesaṃ
tesaṃ dhammānaṃ sabhāvo vā sāmaññaṃ vā lakkhaṇaṃ nāma, kiccaṃ vā sampatti
vā raso nāma, upaṭṭhānākāro vā phalaṃ vā paccupaṭṭhānaṃ nāma.
Āsannakāraṇaṃ padaṭṭhānaṃ nāma. Iti yattha yattha lakkhaṇādīni vakkhāma,
tattha tattha imināva nayena tesaṃ nānattaṃ veditabbaṃ.
     Cittanti ārammaṇaṃ cintetīti cittaṃ, vijānātīti attho, yasmā vā cittanti
sabbacittasādhāraṇo esa saddo, tasmā yadettha lokiyakusalākusalamahākiriyacittaṃ, taṃ
javanavīthivasena attano santānaṃ cinotīti cittaṃ, vipākaṃ kammakilesehi citanti
cittaṃ, apica sabbampi yathānurūpato cittatāya cittaṃ, cittakaraṇatāya cittanti
evampettha attho veditabbo. Tattha yasmā aññadeva sarāgaṃ cittaṃ, aññaṃ sadosaṃ,
aññaṃ samohaṃ, aññaṃ kāmāvacaraṃ, aññaṃ rūpāvacarādibhedaṃ, aññaṃ rūpārammaṇaṃ, aññaṃ
saddādiārammaṇaṃ, rūpārammaṇesu cāpi aññaṃ nīlārammaṇaṃ, aññaṃ pītādiārammaṇaṃ,
saddādiāramṇesu eseva nayo. Sabbesupi tesu aññaṃ hīnaṃ, aññaṃ majjhimaṃ, aññaṃ
paṇītaṃ. Hīnādīsupi aññaṃ chandādhipateyyaṃ, aññaṃ viriyādhipateyyaṃ, aññaṃ
cittādhipateyyaṃ, aññaṃ vīmaṃsādhipateyyaṃ, tasmāssa imesaṃ
sampayuttabhūmiārammaṇahīnamajjhimapaṇītādhipatīnaṃ
@Footnote: 1 cha.Ma. tālavaṇṭantveva       2-2 cha.Ma. avajjapaṭipakkhattā
Vasena cittatā veditabbā. Kāmañcettha ekameva etaṃ 1- cittaṃ na hoti, cittānaṃ
pana antogadhattā etesu yaṅkiñci ekampi cittatāya "cittan"ti vattuṃ vaṭṭati.
Evaṃ tāva cittatāya cittaṃ.
     Kathaṃ cittakaraṇatāyāti? lokasmiṃ hi cittakammato uttariṃ aññaṃ cittaṃ nāma natthi,
Tasmimpi caraṇaṃ nāma cittaṃ aticittameva 2- hoti. Taṃ karontānaṃ cittakārānaṃ
"evaṃvidhāni ettha rūpāni kattabbānī"ti 3- cittasaññā uppajjati, tāya
cittasaññāya lekhāgahaṇarañjanaujjotanavattanādinipphāditā cittakiriyā uppajjanti.
Tato caraṇasaṅkhāte citte aññataraṃ vicittarūpaṃ nipphajjati. Tato "imassa rūpassa upari
idaṃ hotu, heṭṭhā idaṃ hotu, ubhayapasse idan"ti cintetvā yathācintitena
kammena 4- sesacittarūpanipphādanaṃ hoti. Evaṃ yaṅkiñci loke vicittaṃ sippajātaṃ,
sabbantaṃ citteneva kariyati. Evamimāya karaṇavicittatāya tassa tassa cittassa nipphādakaṃ
cittampi tatheva cittaṃ hoti. Yathācintitassa vā anavasesassa abhinipphajjanato 5- tatopi
cittameva cittataraṃ. Tenāha bhagavā:-
         "diṭṭhaṃ vo bhikkhave caraṇaṃ nāma cittanti. Evambhante. Tampi kho
     bhikkhave caraṇaṃ nāma cittaṃ citteneva cintitaṃ, tenapi kho bhikkhave caraṇena cittena
     cittaññeva cittataran"ti. 6-
     Tathā yadetaṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ
ajjhattikaṃ cittaṃ, tampi cittakatameva. Kāyakammādibhedaṃ hi dānasīlavihiṃsāsātheyyādi-
nayappavattaṃ kusalākusalakammaṃ cittanipphāditaṃ kammanānattaṃ kammanānatteneva
ca tāsu tāsu gatīsu hatthapādakaṇṇaudaragīvamukhādisaṇṭhānabhinnaṃ liṅganānattaṃ,
liṅganānattato yathāgahitasaṇṭhānavasena "ayaṃ itthī, ayaṃ puriso"ti uppajjamānāya
saññāya saññānānattaṃ, saññānānattato saññānurūpena "itthī"ti vā "puriso"ti vā
voharantānaṃ vohāranānattaṃ, vohāranānattavasena pana yasmā "itthī bhavissāmi,
puriso bhavissāmi, khattiyo bhavissāmi, brāhmaṇo bhavissāmī"ti evaṃ  tassa tassa
attabhāvassa janakakammaṃ kariyati, tasmā vohāranānattato kammanānattaṃ, taṃ panetaṃ
@Footnote: 1  cha.Ma. evaṃ        2 Ma. adhicittameva        3 cha.Ma. kātabbānīti
@4 cha.Ma. kamena        5 cha.Ma. anipphajjanato     6 saṃ.kha. 17/100/119
Kammanānattaṃ yathāpatthitaṃ bhavaṃ nibbattentaṃ yasmā gativasena nibbatteti, tasmā
kammanānattato gatinānattaṃ kammanānatteneva ca tesaṃ tesaṃ sattānaṃ tassā tassā gatiyā
apādakadvippādakāditā, tassā tassā upapattiyā uccanīcāditā, tasmiṃ tasmiṃ
attabhāve suvaṇṇadubbaṇṇāditā, lokadhammesu lābhālābhāditā ca paññāyati. Tasmā
sabbameva taṃ devamanussanirayatiracchānabhedāsu gatīsu kammaliṅgasaññāvohārādibhedaṃ
ajjhattikaṃ cittaṃ citteneva katanti veditabbaṃ. Soyamattho 1- imassa saṅgītiṃ
anāruḷhassa suttassa vasena veditabbo. Vuttañhetaṃ:-
     "kammanānattaputhuttappabhedavavaṭṭhānavasena liṅganānattaputhuttappabhedavavaṭṭhānaṃ
bhavati, liṅganānattaputhuttappabhedavavaṭṭhānavasena saññānānattaputhuttappabhedavavaṭṭhānaṃ
bhavati, saññānānattaputhuttappabhedavavaṭṭhānavasena vohāranānattaputhuttappabhedavavaṭṭhānaṃ
bhavati, vohāranānattaputhuttappabhedavavaṭṭhānavasena kammanānattaputhuttappabhedavavaṭṭhānaṃ
bhavati, kammanānākaraṇaṃ paṭicca sattānaṃ gatiyā nānākaraṇaṃ paññāyati apadā duvippadā
catuppadā bahuppadā rūpino arūpino saññino asaññino nevasaññīnāsaññino,
kammanānākaraṇaṃ paṭicca sattānaṃ upapattiyā nānākaraṇaṃ paññāyati uccanīcatā
hīnappaṇītatā sugataduggatatā, kammanānākaraṇaṃ paṭicca sattānaṃ attabhāve nānākaraṇaṃ
paññāyati  suvaṇṇadubbaṇṇatā sujātadujjātatā susaṇṭhitadussaṇṭhitatā, kammanānākaraṇaṃ
paṭicca sattānaṃ lokadhamme nānākaraṇaṃ paññāyati lābhālābhe yasāyase nindāpasaṃsāya
sukhadukkhe"ti.
     Aparampi vuttaṃ:-
             "kammato liṅgato ceva       liṅgasaññā pavattare
             saññāto bhedaṃ gacchanti       itthāyaṃ purisoti vā.
             Kammunā 2- vattatī 3- loko  kammunā vattatī pajā
             kammanibandhanā sattā         rathassāṇīva yāyato. 4-
@Footnote: 1 cha.Ma. svāyamattho            2 Sī. kammanā
@3 cha. vattate. evamuparipi       4 Ma.Ma. 13/460/452
                    Kammena kittiṃ labhate pasaṃsaṃ
                    kammena jāniñca vadhañca bandhaṃ
                    taṃ kammanānākaraṇaṃ viditvā
                    kasmā vade natthi kammanti loke. 1-
           Kammassakā māṇava sattā kammadāyādā kammayonī kammabandhū
     kammapaṭisaraṇā, kammaṃ satte vibhajati yadidaṃ hīnappaṇītatāyā"ti. 2-
     Evaṃ imāya karaṇacittatāya cittassa cittatā veditabbā. Sabbānipi hi
etāni vicitrāni citteneva katāni. Aladdhokāsassa pana cittassa, yaṃ vā pana
avasesapaccayavikalaṃ, tassa ekaccacittakaraṇābhāvato yadetaṃ cittena kataṃ ajjhattikacittaṃ
vuttaṃ, tatopi cittameva cittataraṃ. Tenāha bhagavā:-
          "nāhaṃ bhikkhave añañaṃ ekanikāyampi samanupassāmi evaṃ
     cittaṃ, yathayidaṃ bhikkhave tiracchānagatā pāṇā, tehipi kho bhikkhave
     tiracchānagatehi pāṇehi cittaññeva cittataran"ti. 3-
     Uppannaṃ hotīti ettha vattamānabhūtāpagatokāsakatabhūmiladdhavasena uppannaṃ nāma
anekappabhedaṃ, tattha sabbampi uppādajarābhaṅgasamaṅgīsaṅkhātaṃ vattamānuppannaṃ nāma,
ārammaṇarasaṃ anubhavitvā niruddhaṃ anubhūtāpagatasaṅkhātaṃ kusalākusalaṃ, uppādādittayaṃ
anupatvā niruddhaṃ bhūtāpagatasaṅkhātaṃ sesasaṅkhatañca bhūtāpagatuppannaṃ nāma, "yānissa
tāni pubbe katāni kammānī"ti 4- evamādinā nayena vuttaṃ kammaṃ atītampi samānaṃ
aññaṃ vipākaṃ paṭibāhitvā attano vipākassokāsaṃ katvā ṭhitattā, tathā katokāsañca
vipākaṃ anuppannampi samānaṃ evaṃ katokāse ekantena uppajjanato okāsakatuppannaṃ
nāma, tāsu tāsu bhūmīsu asamūhataṃ akusalaṃ bhūmiladdhuppannaṃ nāma, ettha ca bhūmiyā
bhūmiladdhassa ca nānattaṃ veditabbaṃ:- bhūmīti vipassanāya ārammaṇabhūtā tebhūmikā 5-
pañcakkhandhā. Bhūmiladdhaṃ nāma tesu khandhesu uppattirahaṃ 6- kilesajātaṃ. Tena hesā
bhūmi
@Footnote: 1 abhi. 37/785/453     2 Ma.u. 14/289/262
@3 saṃ.kha. 17/100/119    4 Ma.u. 14/248/215
@5 cha.Ma. tebhūmakā        6 cha.Ma. uppattārahaṃ
Laddhā nāma hoti. Tasmā "bhūmiladdhan"ti vuccati. Evametesu catūsu uppannesu idha
vattamānuppannaṃ adhippetaṃ.
     Tatrāyaṃ vacanattho:- pubbantato uddhaṃ uppādādiabhimukhaṃ pannanti uppannaṃ.
Uppannasaddo panesa atīte paṭiladdhe samuṭṭhite avikkhambhite asamucchinne
khaṇattayagateti anekesu atthesu dissati. Ayañhi "tena kho pana bhikkhave samayena kakusandho
bhagavā arahaṃ sammāsambuddho loke uppanno"ti 1- ettha atīte āgato. "āyasmato
ānandassa atirekacīvaraṃ uppannaṃ hotī"ti 2- ettha paṭiladdhe. "seyyathāpi bhikkhave
uppannaṃ mahāmeghaṃ, tamenaṃ mahāvāto antarāyeva antaradhāpetī"ti 3- ettha samuṭṭhite.
"uppannaṃ gamiyacittaṃ duppaṭivinodiyañca, 4- uppannuppanne pāpake akusale
dhamme ṭhānaso antaradhāpetī"ti 5- ettha avikkhambhite. "ariyaṃ aṭṭhaṅgikaṃ maggaṃ
bhāvento bahulīkaronto uppannuppanne pāpake akusale dhamme ṭhānaso antarāyeva
antaradhāpetī"ti 6- ettha asamucchinne. "uppajjamānaṃ uppannanti, āmantā"ti
7- ettha khaṇattayagate. Svāyamidhāpi khaṇattayagateva daṭṭhabbo. Tasmā uppannaṃ hotīti
ettha khaṇattayagataṃ hoti, vattamānaṃ hoti, paccuppannaṃ hotīti ayaṃ saṅkhepattho.
     "cittaṃ uppannaṃ hotī"ti cetaṃ desanāsīsameva, na pana cittaṃ ekakameva
uppajjati. Tasmā yathā "rājā āgato"ti vutte na parisaṃ pahāya ekakova āgato,
rājaparisāya pana saddhiṃyeva āgatoti paññāyati, evamidaṃ cittampi paropaṇṇāsakusala-
dhammehi saddhiṃyeva uppannanti veditabbaṃ. Pubbaṅgamaṭṭhena pana "cittaṃ uppannaṃ
hoti"ccetaṃ 8- vuttaṃ.
     Lokiyadhammañhi patvā cittaṃ jeṭṭhakaṃ cittaṃ dhuraṃ cittaṃ pubbaṅgamaṃ hoti,
lokuttaradhammaṃ patvā paññā jeṭṭhikā paññā dhurā paññā pubbaṅgamā. Teneva
bhagavā vinayapariyāyaṃ patvā pañhaṃ pucchanto "kiṃphassosi, kiṃvedanosi, kiṃsaññosi,
@Footnote: 1 saṃ.ni. 16/143/173      2 vinaYu. 2/461/2     3 saṃ.Ma. 19/157/47
@4 vinaYu. 8/325/279, aṅ. pañcaka. 22/160 duppaṭivinodayasutta  5 vinaYu. 1/165/95
@6 saṃ.Ma. 19/156/47   7 abhi. 39/81/18  8 cha.Ma. hoticceva
Kiṃcetanosī"ti apucchitvā "kiṃcitto tvaṃ bhikkhū"ti 1- cittameva dhuraṃ katvā
pucchati. "atheyyacitto ahaṃ bhagavā"ti ca vutte "anāpatti atheyyaphassassā"tiādīni
avatvā "anāpatti bhikkhu atheyyacittassā"ti 2- vadati.
     Na kevalañca vinayapariyāyaṃ, aññampi 3- lokiyadesanaṃ desento cittameva dhuraṃ
katvā deseti. Yathāha "ye keci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā,
sabbe te manopubbaṅgamā, mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati. 4-
               Manopubbaṅgamā dhammā      manoseṭṭhā manomayā
               manasā ce paduṭṭhena       bhāsati vā karoti vā
               tato naṃ dukkhamanveti       cakkaṃva vahato padaṃ.
               Manopubbaṅgamā dhammā      manoseṭṭhā manomayā
               manasā ce pasannena       bhāsati vā karoti vā
               tato naṃ sukhamanveti        chāyāva anupāyinī. 5-
               Cittena nīyati loko       cittena parikassati
               cittassa ekadhammassa       sabbeva vasamanvagū. 6-
     Cittasaṅkilesā bhikkhave sattā saṅkilissanti, cittavodānā visujjhanti. 7-
     Pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi
     upakkiliṭṭhaṃ. 8-
     Citte gahapati arakkhite kāyakammampi arakkhitaṃ hoti, vacīkammampi arakkhitaṃ
hoti, manokammampi arakkhitaṃ hoti. Citte gahapati rakkhite .pe. Citte gahapati
byāpanne .pe. Citte gahapati abyāpanne .pe. Citte gahapati avassute
.pe. Citte gahapati anavassute kāyakammampi anavassutaṃ hoti. Vacīkammampi anavassutaṃ
hoti. Manokammampi anavassutaṃ hotī"ti. 9-
     Evaṃ lokiyadhammaṃ patvā cittaṃ jeṭṭhakaṃ hoti, cittaṃ dhuraṃ hoti, cittaṃ
pubbaṅgamaṃ hotīti veditabbaṃ. Imesu pana suttesu ekaṃ vā dve vā aggahetvā
suttānurakkhanatthāya sabbānipi gahitānīti veditabbāni.
@Footnote: 1 vinaYu. 1/151/84    2 vinaYu. 1/153/86      3 Ma. aparampi
@4 aṅ. ekaka. 20/56/10  5 khu.dha. 25/1-2/15   6 saṃ.sa. 15/62/44
@7 saṃ.kha. 17/100/119     8 aṅ. ekaka. 20/51/9   9 aṅ. tika. 20/110/255
     Lokuttaradhammaṃ pucchanto pana "kataraṃ phassaṃ adhigatosi. Kataraṃ vedanaṃ. Kataraṃ saññaṃ.
Kataraṃ cetanaṃ. Kataraṃ cittan"ti apucchitvā "kataraṃ paññaṃ tvaṃ bhikkhu adhigatosi.
Kiṃ paṭhamaṃ maggapaññaṃ, udāhu dutiyaṃ .pe. Tatiyaṃ .pe. Catutthaṃ maggapaññaṃ
adhigatosīti paññaṃ jeṭṭhikaṃ paññaṃ dhuraṃ katvā pucchati. Paññuttarā sabbe kusalā
dhammā na parihāyanti. 1- Paññā pana kimatthiyā. 2- Paññavato bhikkhave ariyasāvakassa
tadanvayā saddhā saṇṭhāti, tadanvayaṃ viriyaṃ saṇṭhāti, tadanvayā sati saṇṭhāti,
tadanvayo samādhi saṇṭhātī"ti 3- evamādīni panettha suttāni daṭṭhabbāni. Iti
lokuttaradhammaṃ patvā paññā jeṭṭhikā hoti paññā dhurā hoti paññā pubbaṅgamā
hotīti veditabbā. Ayaṃ pana lokiyadesanā, tasmā cittaṃ dhuraṃ katvā desento
"cittaṃ uppannaṃ hotī"ti āha.
     Somanassasahagatanti sātamadhuravedayitasaṅkhātena somanassena saha ekuppādādibhāvaṃ
gataṃ. Ayaṃ pana sahagatasaddo tabbhāve vokiṇṇe nissaye ārammaṇe saṃsaṭṭheti
imesu atthesu dissati. Tattha "yāyaṃ taṇhā ponobbhavikā 4- nandirāgasahagatā"ti 5-
tabbhāve veditabbo. Nandirāgabhūtāti attho. "yā bhikkhave vīmaṃsā kosajjasahagatā
kosajjasampayuttā"ti 6- vokiṇṇe veditabbo. Antarantarā uppajjamānena kosajjena
vokiṇṇāti ayamettha attho. "aṭṭhikasaññāsahagataṃ satisambojjhaṅgaṃ bhāvetī"ti 7-
nissaye veditabbo. Aṭṭhikasaññaṃ nissāya aṭṭhikasaññaṃ bhāvetvā paṭiladdhanti attho.
"lābhī hoti rūpasahagatānaṃ vā samāpattīnaṃ, arūpasahagatānaṃ vā"ti 8- ārammaṇe
veditabbo. Rūpārūpārammaṇānanti attho. "idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti
sahajātaṃ saṃsaṭṭhaṃ sampayuttan"ti 9- saṃsaṭṭhe. Imasmiṃ pade ayameva attho adhippeto.
Somanassasaṃsaṭṭhaṃ hi idha somanassasahagatanti vuttaṃ.
     Saṃsaṭṭhasaddopi cesa sadise avassute mittasanthave sahajāteti ca 10- bahūsu
atthesu dissati. Ayañhi "kise thūle ca vivajjetvā saṃsaṭṭhā yojitā hayā"ti 11-
@Footnote: 1 aṅ. aṭṭhaka. 23/83/280, aṅ. dasaka. 24/58/85    2 Ma.mū. 12/451/403
@3 saṃ.Ma. 19/515/195      4 cha. ponobhavibhā        5 abhi. 35/203/120
@6 saṃ.Ma. 19/832/245      7 saṃ.Ma. 19/238/140    8 abhi. 36/3/118
@9 abhi. 35/578/312   10 cha.Ma. ayaṃ saddo na dissati  11 khu.jā. 28/1077 temiyajātaka
Ettha  sadise āgato. "saṃsaṭṭhāva tumhe ayye viharathā"ti 1- avassute. "gihisaṃsaṭṭho
viharatī"ti 2- mittasanthave. "idaṃ sukhaṃ imāya pītiyā sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ
sampayuttan"ti 3- sahajāte. Idhāpi sahajāte adhippeto. Tattha sahagataṃ asahajātaṃ
asaṃsaṭṭhaṃ asampayuttaṃ nāma natthi, sahajātaṃ pana saṃsaṭṭhaṃ sampayuttaṃ hotipi na hotipi.
Rūpārūpadhammesu hi ekato jātesu rūpaṃ arūpena sahajātaṃ hoti, na saṃsaṭṭhaṃ na
sampayuttaṃ. Tathā arūpaṃ rūpena, rūpañca rūpena, arūpaṃ pana arūpena saddhiṃ niyamatova sahagataṃ
sahajātaṃ saṃsaṭṭhaṃ sampayuttameva hotīti taṃ sandhāya vuttaṃ "somanassasahagatan"ti.
     Ñāṇasampayuttanti ñāṇena sampayuttaṃ, samaṃ ekuppādādipakārehi yuttanti
attho. Yaṃ panettha vattabbaṃ siyā, taṃ mātikāvaṇṇanāya vedanāttike vuttanayameva.
Tasmā ekuppādā ekanirodhā ekavatthukā ekārammaṇāti iminā lakkhaṇeneva taṃ
sampayuttanti veditabbaṃ. Ukkaṭṭhaniddeso cesa, arūpe pana vināpi ekavatthukabhāvaṃ
sampayogo labbhati.
     Ettāvatā kiṃ kathitaṃ? kāmāvacarakusalesu somanassasahagataṃ tihetukaṃ ñāṇasampayuttaṃ
Asaṅkhārikaṃ mahācittaṃ kathitaṃ. Katame dhammā kusalāti hi aniyamitapucchāya
catubhūmikaṃ kusalaṃ gahitaṃ. "kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"ti vacanena pana
tebhūmikaṃ kusalaṃ pariccajitvā aṭṭhavidhaṃ kāmāvacarakusalameva gahitaṃ. "somanassasahagatan"ti
vacanena tatova catubbidhaṃ upekkhāsahagataṃ pariccajitvā catubbidhaṃ somanassasahagatameva
gahitaṃ. "ñāṇasampayuttan"ti vacanena tatova duvidhaṃ ñāṇavippayuttaṃ pariccajitvā dve
ñāṇasampayuttāneva gahitāni. Asaṅkhārikabhāvo pana anābhaṭṭhatāyeva na gahito. Kiñcāpi
na gahito, parato pana "sasaṅkhārenā"ti vacanato idha "asaṅkhārenā"ti avuttepi
asaṅkhārikabhāvo veditabbo. Sammāsambuddho hi āditova idaṃ mahācittaṃ bhājetvā
dassetuṃ niyametvāva imaṃ desanaṃ ārabhīti evamettha sanniṭṭhānaṃ katanti veditabbaṃ.
     Idāni tameva cittaṃ ārammaṇato dassetuṃ "rūpārammaṇaṃ vā"tiādimāha.
Bhagavā hi arūpadhamme 4- dassento vatthunā vā dasseti ārammaṇena vā vatthārammaṇehi
@Footnote: 1 vinaYu. 3/730/49  2 saṃ.kha. 17/3/9  3 abhi. 35/578/312  4 cha.Ma. arūpadhammaṃ
Vā sarasabhāvena vā. "cakkhusamphasso .pe. Manosamphasso. Cakkhusamphassajā
vedanā .pe. Manosamphassajā vedanā. Cakkhuviññāṇaṃ .pe. Manoviññāṇan"ti-
ādīsu hi vatthunā arūpadhammā dassitā. "rūpasaññā .pe. Dhammasaññā.
Rūpasañcetanā .pe. Dhammasañcetanā"tiādīsu ārammaṇena. "cakkhuñca paṭicca
rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso .pe. Manañca paṭicca
dhamme ca uppajjati manoviññāṇaṃ, tiṇṇaṃ saṅgati phasso"tiādīsu 1-
vatthārammaṇehi. "avijjāpaccayā bhikkhave saṅkhāRā. Saṅkhārapaccayā viññāṇan"ti-
ādīsu 2- sarasabhāvena arūpadhammā dassitā. Idāni 3- imasmiṃ ṭhāne ārammaṇena
dassento "rūpārammaṇaṃ vā"tiādimāha.
     Tattha catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ rūpameva rūpārammaṇaṃ. Dvisamuṭṭhāno
atītānāgatapaccuppanno saddova saddārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno
gandhova gandhārammaṇaṃ. Catusamuṭṭhāno atītānāgatapaccuppanno rasova rasārammaṇaṃ.
Catusamuṭṭhānaṃ atītānāgatapaccuppannaṃ phoṭṭhabbameva phoṭṭhabbārammaṇaṃ. Ekasamuṭṭhānā
dvisamuṭṭhānā tisamuṭṭhānā catusamuṭṭhānā na kutopi samuṭṭhitā 4- atītānāgata-
paccuppannā cittacetasikā ceva tathā navattabbā ca vuttāvasesā cittagocarasaṅkhātā
dhammāyeva dhammārammaṇaṃ. Ye pana anāpāthagatā rūpādayopi dhammārammaṇamicceva vadanti,
te iminā suttena paṭikkhipitabbā. Vuttaṃ hetaṃ:-
         "imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ
     na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ manova nesaṃ
     gocaravisayaṃ paccanubhotī"ti. 5-
     Etesaṃ hi rūpārammaṇādīni gocaravisayo nāma, tāni manena paccanubhaviyamānāni
rūpārammaṇādīniyevāti ayamattho siddho hoti. Dibbacakkhuñāṇādīnañca
rūpādiārammaṇattātipi ayamattho siddhoyeva hoti. Anāpāthagatāneva hi rūpārammaṇādīni
@Footnote: 1 saṃ.saḷā. 18/60/30    2 saṃ.ni. 16/1/1
@3 cha.Ma. ayaṃ pāṭho na dissati  4 cha.Ma. nakutocisamuṭṭhānā   5 Ma.mū. 12/455/405
Dibbacakkhuñāṇādīnaṃ ārammaṇāni, na ca tāni  dhammārammaṇāni bhavantīti vuttanayeneva
ārammaṇavavaṭṭhānaṃ veditabbaṃ.
     Tattha 1- ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpāthamāgacchati. Rūpārammaṇaṃ
hi cakkhuppasādaṃ ghaṭetvā taṃkhaṇeyeva manodvāre āpāthamāgacchati, bhavaṅgacalanassa paccayo
hotīti attho. Saddagandharasaphoṭṭhabbārammaṇesupi eseva nayo. Yathā hi sakuṇo
ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭeti, chāyā cassa paṭhaviyaṃ
paṭihaññati, sākhāghaṭanachāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti. Evaṃ
paccuppannarūpādīnaṃ cakkhuppasādādighaṭanañca bhavaṅgacalanasamatthatāya manodvāre
āpāthagamanañca apubbaṃ acarimaṃ ekakkhaṇeyeva hoti. Tato bhavaṅgaṃ vicchinditvā
cakkhudvārādīsu uppannānaṃ āvajjanādīnaṃ voṭṭhavanapariyosānānaṃ 2- anantarā tesaṃ
ārammaṇānaṃ aññatarasmiṃ idaṃ mahācittaṃ uppajjati.
     Suddhamanodvāre pana pasādaghaṭanakiccaṃ natthi, pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭha-
vasenaeva etāni ārammaṇāni āpāthamāgacchanti. Kathaṃ? idhekacco katasudhākammaṃ
haritālamanosilādivaṇṇavicittaṃ paggahitanānappakāradhajapaṭākaṃ mālādāmavinaddhaṃ
dīpamālāparikkhittaṃ atimanoramāya siriyā virocamānaṃ alaṅkatapaṭiyattaṃ mahācetiyaṃ
padakkhiṇaṃ katvā soḷasasu pādapiṭṭhikāsu 3- pañcapatiṭṭhitena vanditvā añjaliṃ paggayha
olokento 4- buddhārammaṇaṃ pītiṃ gahetvā tiṭṭhati. Tassa evaṃ cetiyaṃ passitvā
buddhārammaṇaṃ pītiṃ nibbattetvā aparabhāge yattha katthaci gatassa
rattiṭṭhānadivāṭṭhānesu nisinnassa āvajjamānassa alaṅkatapaṭiyattaṃ mahācetiyaṃ
cakkhudvāre āpāthaṃ āgatasadisameva hoti, padakkhiṇaṃ katvā cetiyavandanakālo
viya hoti. Evaṃ tāva diṭṭhavasena rūpārammaṇaṃ āpāthamāgacchati.
     Madhurena pana sarena dhammakathikassa vā dhammakathaṃ kathentassa sarabhāṇakassa vā
sarena bhaṇantassa saddaṃ sutvā aparabhāge yattha katthaci nisīditvā āvajjamānassa
dhammakathā vā sarabhaññaṃ vā sotadvāre āpāthaṃ āgataṃ viya hoti, sādhukāraṃ
datvā suṇanakālo viya hoti. Evaṃ sutavasena saddārammaṇaṃ āpāthamāgacchati.
@Footnote: 1 Ma. ettha        2 cha.Ma. voṭṭhabbanapariyosānānaṃ, Sī. votthapanapariyosānānaṃ
@3 Sī. pādapiṭhikāsu    4 cha.Ma. ullokento
     Sugandhaṃ pana gandhaṃ vā mālaṃ vā labhitvā āsane vā cetiye vā gandhārammaṇena
cittena pūjaṃ katvā aparabhāge yattha katthaci nisīditvā āvajjamānassa taṃ gandhārammaṇaṃ
ghānadvāre āpāthaṃ āgataṃ viya hoti, pūjākaraṇakālo viya hoti. Evaṃ ghāyitavasena
gandhārammaṇaṃ āpāthamāgacchati.
     Paṇītaṃ pana khādanīyaṃ vā bhojanīyaṃ vā sabrahmacārīhi saddhiṃ saṃvibhajitvā
paribhuñjitvā aparabhāge yattha katthaci kudrūsakādibhojanaṃ labhitvā "asukakāle
paṇītabhojanaṃ sabrahmacārīhi saddhiṃ saṃvibhajitvā paribhuttan"ti āvajjamānassa taṃ
rasārammaṇaṃ jivhādvāre āpāthaṃ āgataṃ viya hoti, paribhuñjanakālo viya hoti. Evaṃ
sāyitavasena rasārammaṇaṃ āpāthamāgacchati.
     Mudukaṃ pana sukhasamphassaṃ mañcapīṭhaṃ vā attharaṇaṃ vā pāpuraṇaṃ 1- vā paribhuñjitvā
aparabhāge yattha katthaci dukkhaseyyaṃ kappetvā "asukakāle me mudukaṃ mañcapīṭhaṃ
attharaṇaṃ pāpuraṇaṃ paribhuttan"ti āvajjamānassa taṃ phoṭṭhabbārammaṇaṃ kāyadvāre
āpāthaṃ āgataṃ viya hoti, sukhasamphassaṃ vediyanakālo 2- viya hoti. Evaṃ phuṭṭhavasena
phoṭṭhabbārammaṇaṃ āpāthamāgacchati:- evaṃ suddhamanodvāre pasādaghaṭanakiccaṃ natthi,
pakatiyā diṭṭhasutaghāyitasāyitaphuṭṭhavasena etāni ārammaṇāni āpāthamāgacchantīti
veditabbāni.
     Idāni pakatiyā diṭṭhādīnaṃ vasena āpāthagamane ayamaparopi aṭṭhakathāmuttako
nayo hoti:- diṭṭhaṃ sutaṃ ubhayasambandhanti ime tāva diṭṭhādayo veditabbā. Tattha
diṭṭhaṃ nāma pañcadvāravasena gahitapubbaṃ. Sutanti paccakkhato adisvā anussavavasena
gahitā rūpādayova. Etehi dvīhipi sambandhaṃ ubhayasambandhaṃ nāma. Iti imesampi
diṭṭhādīnaṃ vasena etāni manodvāre āpāthamāgacchantīti veditabbāni. Tattha
diṭṭhavasena tāva āpāthagamanaṃ heṭṭhā pañcahi nayehi vuttameva.
     Ekacco pana suṇāti "bhagavato puññātisayanibbattaṃ 3- evarūpaṃ nāma rūpaṃ,
atimadhuro saddo. Kasmiñci padese kesañci pupphānaṃ atimanuñño gandho. Kesañci
@Footnote: 1 cha.Ma. pāvuraṇaṃ    2 cha.Ma. vedayitakālo    3 Sī.,Ma. puññātisayaphalanibbattaṃ
Phalānaṃ atimadhuro raso. Kesañci pāpuraṇādīnaṃ atisukho samphasso"ti. Tassa
cakkhuppasādādighaṭanaṃ vinā sutamattāneva tāni rūpādīni manodvāre āpāthamāgacchanti.
Athassetaṃ cittaṃ tasmiṃ rūpe vā sadde vā pasādavasena gandhādīsu ariyānaṃ
dātukāmatāvasena aññehi dinnesu anumodanāvasena vā pavattati. Evaṃ sutavasena etāni
manodvāre āpāthamāgacchanti.
     Aparena pana yathāvuttāni rūpādīni diṭṭhāni vā sutāni vā honti, tassa "īdisaṃ
rūpaṃ āyatiṃ uppajjanakabuddhassāpi bhavissatī"tiādinā nayena cakkhuppasādādighaṭanaṃ
vinā diṭṭhasutasambandheneva tāni manodvāre āpāthamāgacchanti. Athassa 1- heṭṭhā
vuttanayeneva tesu aññatarārammaṇaṃ idaṃ mahācittaṃ pavattati. Evaṃ ubhayasambandhavasena
etāni manodvāre āpāthamāgacchanti.
     Idampi ca mukhamattameva, saddhāruciākāraparivitakkadiṭṭhinijjhānakkhantiādīnaṃ
pana vasena vitthārato etesaṃ manodvāre āpāthūpagamanaṃ 2- veditabbameva. Yasmā
pana evaṃ āpāthamāgacchantāni bhūtānipi honti abhūtānipi, tasmā ayaṃ nayo aṭṭhakathāyaṃ
na gahito. Evaṃ ekekārammaṇaṃ javanaṃ dvīsu dvīsu dvāresu uppajjatīti veditabbaṃ.
Rūpārammaṇaṃ hi javanaṃ cakkhudvārepi uppajjati manodvārepi. Saddādiārammaṇesupi
eseva nayo.
     Tattha manodvāre uppajjamānaṃ rūpārammaṇaṃ javanaṃ dānamayaṃ sīlamayaṃ bhāvanāmayanti
tividhaṃ hoti. Tesu ekekaṃ kāyakammaṃ vacīkammaṃ manokammanti tividhameva hoti.
Saddagandharasaphoṭṭhabbadhammārammaṇesupi eseva nayo.
     Tattha rūpaṃ tāva ārammaṇaṃ katvā uppajjamānaṃ etaṃ mahākusalacittaṃ
nīlapītalohitaodātavaṇṇesu pupphavatthudhātūsu 3- aññataraṃ subhanimittasaṅkhātaṃ iṭṭhaṃ
kantaṃ manāpaṃ rajanīyaṃ 4- vaṇṇaṃ ārammaṇaṃ katvā uppajjati. Nanu cetaṃ iṭṭhārammaṇaṃ
lobhassa vatthu,  kathaṃ etaṃ  cittaṃ kusalaṃ nāma jātanti? niyamitavasena, pariṇāmitavasena,
samudācāravasena, ābhujitavasenāti. Yassa hi "kusalameva mayā kattabban"ti kusalakaraṇe
@Footnote: 1 Ma. tassa     2 cha.Ma. āpāthagamanaṃ   3 cha.Ma. pupphavatthadhātūsu   4 Ma. rajjanīyaṃ
Cittaṃ niyamitaṃ hoti, akusalapavattito nivattetvā kusalakaraṇeyeva pariṇāmitaṃ,
abhiṇhakaraṇena kusalasamudācāreneva samudācaraṇaṃ, 1- paṭirūpadesavāsasappurisūpa-
nissayasaddhammassavanapubbekatapuññatādīhi ca upanissayehi yoniso ca ābhogo pavattati,
tassa iminā niyamitavasena pariṇāmitavasena samudācāravasena ābhujitavasena ca kusalaṃ nāma
jātaṃ hoti.
     Ārammaṇavasena panettha somanassasahagatabhāvo veditabbo. Iṭṭhārammaṇasmiṃ hi
uppannattā etaṃ somanassasahagataṃ jātaṃ, saddhābahulatādīni cettha kāraṇāniyeva.
Assaddhānaṃ hi micchādiṭṭhikānañca 2- ekantaṃ iṭṭhārammaṇabhūtaṃ tathāgatarūpampi
disvā somanassaṃ nuppajjati. Ye ca kusaluppattiyaṃ 3- ānisaṃsaṃ na passanti, tesaṃ
parehi ussāhitānaṃ kusalaṃ karontānampi somanassaṃ nuppajjati. Tasmā saddhābahulatā
visuddhadiṭṭhitā ānisaṃsadassāvitāti evampettha somanassasahagatabhāvo veditabbo. Apica
ekādasadhammā pītisambojjhaṅgassa uppādāya saṃvattanti buddhānussati dhammānussati
saṃghānussati sīlānussati cāgānussati devatānussati upasamānussati
lūkhapuggalaparivajjanatā siniddhapuggalasevanatā pasādanīyasuttantapaccavekkhaṇatā
tadadhimuttatāti imehipi kāraṇehettha somanassasahagatabhāvo veditabbo. Imesaṃ pana
vitthāro bojjhaṅgavibhaṅge āvībhavissati.
     Kammato upapattito indriyaparipākato kilesadūrībhāvatoti imehi panettha
kāraṇehi ñāṇasampayuttatā veditabbā. Yo hi paresaṃ dhammaṃ deseti, anavajjāni
sippāyatanakammāyatanavijjāṭṭhānāni sikkhāpeti, dhammakathikaṃ sakkāraṃ katvā dhammaṃ
kathāpeti, "āyatiṃ paññavā bhavissāmī"ti patthanaṃ ṭhapetvā 4- nānappakāraṃ dānaṃ deti,
tassa evarūpaṃ kammaṃ upanissāya kusalaṃ uppajjamānaṃ ñāṇasampayuttaṃ uppajjati.
Abyāpajjhe 5- loke uppannassa vāpi tassa tattha sukhino  dhammapadā plavanti,
"dandho bhikkhave satuppādo, atha so satto khippaṃyeva visesagāmī 6- hotī"ti 7- iminā
nayena upapattiṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Tathā
indriyaparipākaṃ upagatānaṃ paññādasakappattānaṃ indriyaparipākaṃ nissāyapi kusalaṃ
@Footnote: 1 cha.Ma. samudācaritaṃ    2 cha.Ma. micchādiṭṭhīnañca   3 cha.Ma. kusalappavattiyaṃ
@4 cha.Ma. paṭṭhapetvā   5 cha.Ma. abyāpajje     6 ka. visesabhāgi
@7 aṅ. catukka. 21/191/210
Uppajjamānaṃ ñāṇasampayuttaṃ uppajjati. Yehi pana kilesā vikkhambhitā, tesaṃ
kilesadūrībhāvaṃ nissāyapi uppajjamānaṃ kusalaṃ ñāṇasampayuttaṃ uppajjati. Vuttampi
cetaṃ:-
           "yogā ve jāyate bhūri    ayogā bhūrisaṅkhayo
           etaṃ dvidhā pathaṃ ñatvā     bhavāya vibhavāya ca
           tathattānaṃ niveseyya       yathā bhūri pavaḍḍhatī"ti. 1-
     Evaṃ kammato upapattito indriyaparipākato kilesadūrībhāvatoti imehi
kāraṇehi ñāṇasampayuttatā veditabbā.
     Apica satta dhammā dhammavicayasambojjhaṅgassa uppādāya saṃvattanti paripucchakatā
vatthuvisadakiriyatā indriyasamattapaṭipādanatā duppaññapuggalaparivajjanatā paññavanta-
puggalasevanatā gambhīrañāṇacariyapaccavekkhaṇatā tadadhimuttatāti imehi kāraṇehettha
ñāṇasampayuttatā veditabbā. Imesaṃ pana vitthāro bojjhaṅgavibhaṅge āvībhavissati.
     Evaṃ ñāṇasampayuttaṃ hutvā uppannañcetaṃ asaṅkhārena appayogena
anupāyacintanāya uppannattā asaṅkhārikaṃ 2- nāma jātaṃ. Tayidaṃ rajanīyavaṇṇārammaṇaṃ
hutvā uppajjamānameva tividhena niyamena uppajjati dānamayaṃ vā hoti sīlamayaṃ vā
bhāvanāmayaṃ vā.
     Kathaṃ? yadā hi nīlapītalohitodātesu pupphādīsu aññataraṃ labhitvā vaṇṇavasena
Ābhujitvā "vaṇṇadānaṃ mayhan"ti buddharatanādīni pūjeti, tadā dānamayaṃ hoti.
Tatridaṃ vatthu:- bhaṇḍāgārikasaṃghamitto kira ekaṃ suvaṇṇakhacitaṃ vatthaṃ labhitvā
"idampi vatthaṃ suvaṇṇavaṇṇaṃ, sammāsambuddhopi suvaṇṇavaṇṇo, suvaṇṇavaṇṇaṃ vatthaṃ
suvaṇṇavaṇṇasseva anucchavikaṃ, amhākañca vaṇṇadānaṃ bhavissatī"ti mahācetiye āropesi.
Evarūpepi kāle dānamayaṃ hotīti veditabbaṃ. Yadā pana tathārūpameva deyyadhammaṃ labhitvā
"mayhaṃ kulavaṃso kulatanti kulappaveṇi esā, kulavattaṃ etan"tibuddharatanādīni
pūjeti, tadā sīlamayaṃ hoti. Yadā pana tādisena vatthunā ratanattayapūjaṃ katvā "ayaṃ
vaṇṇo khayaṃ gacchissati, vayaṃ gacchissatī"ti khayavayaṃ paṭṭhapeti, tadā bhāvanāmayaṃ hoti.
@Footnote: 1 khu.dha. 25/282/56        2 cha.Ma. asaṅkhāraṃ
     Dānamayaṃ pana hutvā vattamānampi yadā tīṇi ratanāni sahatthena pūjentassa
pavattati, tadā kāyakammaṃ hoti. Yadā tīṇi ratanāni pūjento puttadāradāsa-
kammakaraporisādayopi āṇāpetvā pūjāpeti, tadā vacīkammaṃ hoti. Yadā tameva
vuttappakāraṃ vijjamānakavatthuṃ ārabbha "vaṇṇadānaṃ dassāmī"ti cinteti, tadā manokammaṃ
hoti. Vinayapariyāyaṃ patvā hi "dassāmi karissāmīti vācā bhinnā hotī"ti 1- iminā
lakkhaṇena dānaṃ nāma hoti. Abhidhammapariyāyaṃ patvā pana vijjamānakavatthuṃ ārabbha
"dassāmī"ti manasā cintitakālato paṭṭhāya kusalaṃ hoti. Aparabhāge kāyena vā vācāya
vā kattabbaṃ karissatīti vuttaṃ. Evaṃ dānamayaṃ kāyavacīmanokammavasena tividhaṃ hoti.
     Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā kulavaṃsādivasena sahatthā ratanattayaṃ
pūjeti, tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo
āṇāpetvā pūjāpeti, tadā vacīkammaṃ hoti. Yadā "mayhaṃ kulavaṃso kulatanti
kulappaveṇi esā, kulavattaṃ etan"ti vijjamānakavatthuṃ ārabbha "vaṇṇadānaṃ
dassāmī"ti cinteti, tadā manokammaṃ hoti. Evaṃ sīlamayaṃ kāyavacīmanokammavasena
tividhaṃ hoti.
     Yadā pana taṃ vuttappakāraṃ vatthuṃ labhitvā tīṇi ratanāni pūjetvā caṅkamanto
khayavayaṃ paṭṭhapeti, tadā bhāvanāmayaṃ kāyakammaṃ hoti. Vācāya sammasanaṃ paṭṭhapentassa
vacīkammaṃ hoti. Kāyaṅgavācaṅgāni acopetvā manasāva sammasanaṃ paṭṭhapentassa
manokammameva hoti. Evaṃ  bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evamettha 2-
rūpārammaṇaṃ kusalaṃ tividhapuññakiriyāvatthuvasena navahi kammadvārehi bhājetvā dassesi
dhammarājā. Saddārammaṇādīsupi eseva nayo.
     Bherisaddādīsu hi rajanīyasaddaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi
niyamehetaṃ kusalaṃ uppajjati. Tattha saddaṃ kandamūlaṃ viya uppāṭetvā
nīluppalahatthakaṃ viya ca hatthe ṭhapetvā dātuṃ nāma na sakkā, savatthukaṃ pana katvā
dento saddadānaṃ deti nāma. Tasmā yadā "saddadānaṃ dassāmī"ti
bherimudiṅgādīsu aññataraturiyena tiṇṇaṃ ratanānaṃ
@Footnote: 1 vinaYu. 2/659/100      2 cha.ma, evametaṃ. evamuparipi
Upahāraṃ karoti, "saddadānaṃ me"ti bheriādīni ṭhapāpeti, dhammakathikabhikkhūnaṃ
sarabhesajjatelaphāṇitādīni deti, dhammassavanaṃ ghoseti, sarabhaññaṃ bhaṇati,
dhammakathaṃ katheti, upanisinnakakathaṃ anumodanakathaṃ katheti, 1- tadā dānamayaṃ
hoti. Yadā etadeva vidhānaṃ kulavaṃsādivasena vattavasena karoti, tadā
sīlamayaṃ hoti. Yadā sabbametaṃ katvā "ayaṃ ettako saddo
brahmalokappamāṇopi hutvā khayaṃ gamissati, vayaṃ gamissatī"ti sammasanaṃ
paṭṭhapeti, tadā bhāvanāmayaṃ hoti.
     Tattha dānamayaṃ tāva yadā bheriādīni gahetvā sahatthā upahāraṃ karoti,
niccūpahāratthāya ṭhapentopi sahatthā ṭhapeti, "saddadānaṃ me"ti dhammassavanaṃ
ghosetuṃ gacchati, dhammakathaṃ sarabhaññaṃ kātuṃ vā gacchati, tadā kāyakammaṃ hoti.
Yadā "gacchatha tātā, amhākaṃ saddadānaṃ tiṇṇaṃ ratanānaṃ upahāraṃ karothā"ti
āṇāpeti, "saddadānaṃ me"ti cetiyaṅgaṇe 2- "imaṃ bheriṃ, imaṃ mudiṅgaṃ
ṭhapethā"ti āṇāpeti, sayameva dhammassavanaṃ ghoseti, dhammakathaṃ katheti,
sarabhaññaṃ bhaṇati, tadā vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā
"saddadānaṃ dassāmī"ti vijjamānakavatthuṃ manasā pariccajati, tadā manokammaṃ hoti.
     Sīlamayampi "saddadānaṃ nāma mayhaṃ kulavaṃso kulatanti kulappaveṇī"ti
bheriādīni sahatthā upahāraṃ karontassa bheriādīni sahatthā cetiyaṅgaṇādīsu
ṭhapentassa dhammakathikānaṃ sarabhesajjaṃ sahatthā dadantassa vattasīsena
dhammassavanaghosanadhammakathākathanasarabhaññabhaṇanatthāya ca gacchantassa kāyakammaṃ
hoti. "saddadānaṃ nāma amhākaṃ kulavaṃso kulatanti kulappaveṇi, gacchatha
tātā, buddharatanādīnaṃ upahāraṃ karothā"ti āṇāpentassa kulavaṃsavaseneva
attanā dhammakathaṃ vā sarabhaññaṃ vā karontassa ca vacīkammaṃ hoti. "saddadānaṃ
nāma mayhaṃ kulavaṃso, saddadānaṃ dassāmī"ti kāyaṅgavācaṅgāni
acopetvā manasāva vijjamānakavatthuṃ pariccajantassa manokammaṃ hoti.
     Bhāvanāmayampi yadā caṅkamanto sadde khayavayaṃ paṭṭhapeti, tadā kāyakammaṃ hoti.
Kāyaṅgaṃ vā pana acopetvā vācāya sammasantassa vacīkammaṃ hoti. Kāyaṅgavācaṅgāni
acopetvā manasāva saddāyatanaṃ sammasantassa manokammaṃ hoti. Evaṃ saddārammaṇampi
kusalaṃ tividhapuññakiriyāvatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
@Footnote: 1 cha. karoti    2 cha.Ma. cetiyaṅgaṇesu
     Mūlagandhādīsupi rajanīyagandhaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi
niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlagandhādīsu yaṅkiñci gandhaṃ labhitvā
gandhavasena ābhujitvā "gandhadānaṃ mayhan"ti buddharatanādīni pūjeti, tadā dānamayaṃ
hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ gandhārammaṇampi
kusalaṃ tividhapuññakiriyāvatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
     Mūlarasādīsu pana rajanīyarasaṃ ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi
niyamehetaṃ kusalaṃ uppajjati. Tattha yadā mūlarasādīsu yaṅkiñci rajanīyaṃ rasavatthuṃ
labhitvā rasavasena ābhujitvā "rasadānaṃ mayhan"ti deti pariccajati, tadā dānamayaṃ
hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Sīlamaye panettha
"saṃghassa adatvā paribhuñjanaṃ nāma amhākaṃ na āciṇṇan"ti dvādasannaṃ bhikkhusahassānaṃ
dāpetvā sādurasaṃ paribhuñjantassa 1- duṭṭhagāmaṇiabhayarañño vatthuṃ ādiṃ
katvā mahāaṭṭhakathāya vatthūni āgatāni, ayameva viseso. Evaṃ  rasārammaṇampi kusalaṃ
tividhapuññakiriyāvatthuvaseneva navahi kammadvārehi bhājetvā dassesi dhammarājā.
     Phoṭṭhabbārammaṇepi paṭhavīdhātu tejodhātu vāyodhātūti tīṇi mahābhūtāni
phoṭṭhabbārammaṇaṃ nāma. Imasmiṃ ṭhāne etesaṃ vasena yojanaṃ akatvā mañcapīṭhādivasena
kātabbā, yadā hi mañcapīṭhādīsu yaṅkiñci rajanīyaṃ phoṭṭhabbavatthuṃ labhitvā
phoṭṭhabbavasena ābhujitvā "phoṭṭhabbadānaṃ mayhan"ti deti pariccajati, tadā dānamayaṃ
hotīti sabbaṃ vaṇṇadāne vuttanayeneva vitthārato veditabbaṃ. Evaṃ phoṭṭhabbārammaṇampi
kusalaṃ tividhapuññakiriyāvatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
     Dhammārammaṇe pana 2- cha ajjhattikāyatanāni, tīṇi lakkhaṇāni, tayo arūpino
khandhā, paṇṇarasa sukhumarūpāni, nibbānapaññattīti ime dhammāyatane pariyāpannā ca
apariyāpannā ca dhammā dhammārammaṇaṃ nāma. Imasmiṃ pana ṭhāne etesaṃ vasena yojanaṃ
akatvā ojadānapānadānajīvitadānavasena kātabbā. Ojādīsu hi rajanīyaṃ dhammārammaṇaṃ
ārammaṇaṃ katvā heṭṭhā vuttanayeneva tīhi niyamehetaṃ kusalaṃ uppajjati.
@Footnote: 1 cha.Ma. paribhuttassa     2 cha.Ma. ayaṃ saddo na dissati
     Tattha yadā "ojadānaṃ mayhan"ti sappinavanītādīni deti, "pānadānan"ti
aṭṭha pānāni deti, "jīvitadānan"ti salākabhattapakkhiyabhattasaṃghabhattādīni 1- deti,
aphāsukabhikkhūnaṃ bhesajjaṃ deti, vejjaṃ paccupaṭṭhāpeti, jālaṃ jālāpeti, 2-
kuminaṃ 3- viddhaṃsāpeti, sakuṇapañjaraṃ viddhaṃsāpeti, bandhanamokkhaṃ kārāpeti,
māghātabheriṃ cārāpeti, 4- aññānipi jīvitaparittāṇatthaṃ evarūpāni kammāni karoti,
tadā dānamayaṃ hoti. Yadā pana "ojadānapānadānajīvitadānāni mayhaṃ kulavaṃso kulatanti
kulappaveṇī"ti vattasīsena ojadānādīni pavatteti, tadā sīlamayaṃ hoti. Yadā
dhammārammaṇasmiṃ khayavayaṃ paṭṭhapeti, tadā bhāvanāmayaṃ hoti.
     Dānamayaṃ pana hutvā vattamānampi yadā ojadānapānadānajīvitadānāni sahatthā
deti, tadā kāyakammaṃ hoti. Yadā puttadārādayo āṇāpetvā dāpeti, tadā
vacīkammaṃ hoti. Yadā kāyaṅgavācaṅgāni acopetvā "ojadānapānadānajīvitadānavasena
vijjamānakavatthuṃ dassāmī"ti manasā cinteti, tadā manokammaṃ hoti.
     Yadā pana vuttappakāraṃ vijjamānakavatthuṃ kulavaṃsādivasena sahatthā deti,
tadā sīlamayaṃ kāyakammaṃ hoti. Yadā kulavaṃsādivaseneva puttadārādayo āṇāpetvā
dāpeti, tadā vacīkammaṃ hoti. Yadā kulavaṃsādivaseneva "vuttappakāraṃ vijjamānakavatthuṃ
dassāmī"ti manasāva cinteti, tadā manokammaṃ hoti.
     Caṅkamitvā dhammārammaṇe khayavayaṃ paṭṭhapentassa pana bhāvanāmayaṃ kāyakammaṃ hoti,
kāyaṅgaṃ acopetvā vācāya khayavayaṃ paṭṭhapentassa vacīkammaṃ hoti, kāyaṅgavācaṅgāni
acopetvā manasāva dhammārammaṇe khayavayaṃ paṭṭhapentassa manokammaṃ hoti. Evaṃ
bhāvanāmayaṃ kāyavacīmanokammavasena tividhaṃ hoti. Evamettha dhammārammaṇampi kusalaṃ
tividhapuññakiriyāvatthuvasena navahi kammadvārehi bhājetvā dassesi dhammarājā.
     Evamidaṃ cittaṃ nānāvatthūsu nānārammaṇavasena dīpitaṃ. Idaṃ pana ekavatthusmiṃ
nānārammaṇavasena labbhatiyeva. Kathaṃ? catūsu hi paccayesu cīvare cha ārammaṇāni
labbhanti. Navarattassa hi cīvarassa vaṇṇo manāpo dassanīyo hoti, idaṃ vaṇṇārammaṇaṃ.
@Footnote: 1 cha.Ma. salākabhattasaṃghabhattādīni     2 cha.Ma. phālāpeti
@3 cha.Ma. kumīnaṃ  4 cha.Ma. carāpeti
Paribhogakāle pana paṭapaṭasaddaṃ karoti, idaṃ saddārammaṇaṃ. Yo tattha kāḷakacchakādigandho, 1-
idaṃ gandhārammaṇaṃ. Rasārammaṇaṃ pana paribhogarasavasena kathitaṃ. Yā tattha sukhasamphassatā,
idaṃ phoṭṭhabbārammaṇaṃ. Cīvaraṃ paṭicca uppannā sukhā vedanā, idaṃ dhammārammaṇaṃ.
Piṇḍapāte rasārammaṇaṃ nippariyāyeneva labbhati, evaṃ catūsu paccayesu nānārammaṇavasena
yojanaṃ katvā dānamayādibhedo veditabbo.
     Imassa pana cittassa ārammaṇameva nibandhaṃ 2- vinā ārammaṇena anuppajjanato.
Dvāraṃ pana anibandhaṃ. Kasmā? kammassa anibandhattā, kammasmiñhi anibandhe
Dvārampi anibandhameva hoti.
                        Kāmāvacarakusaladvārakathā
                         kāyakammadvāravaṇṇanā
     imassa panatthassa pakāsanatthaṃ imasmiṃ ṭhāne mahāaṭṭhakathāyaṃ dvārakathā
kathitā. Tattha tīṇi kammāni, tīṇi kammadvārāni, pañca viññāṇāni, pañca
viññāṇadvārāni, cha phassā, cha phassadvārāni, aṭṭha asaṃvarā, aṭṭha asaṃvaradvārāni,
aṭṭha saṃvarā, aṭṭha saṃvaradvārāni, dasa kusalakammapathā, dasa akusalakammapathāti idaṃ
ettakaṃ dvārakathāya mātikāṭhapanaṃ nāma.
     Tattha kiñcāpi tīṇi kammāni paṭhamaṃ vuttāni, tāni pana ṭhapetvā
ādito tāva tīṇi kammadvārāni bhājetvā dassitāni. Katamāni tīṇi? kāyakammadvāraṃ
vacīkammadvāraṃ manokammadvāranti.
     Tattha catubbidho kāyo upādinnako āhārasamuṭṭhāno utusamuṭṭhāno
cittasamuṭṭhānoti. Tattha cakkhāyatanādīni jīvitindriyapariyantāni aṭṭha
kammasamuṭṭhānarūpānipi, kammasamuṭṭhānāneva catasso dhātuyo vaṇṇo gandho raso ojāti
aṭṭha upādinnakakāyo nāma. Tāneva aṭṭha āhārajāni āhārasamuṭṭhānikakāyo nāma,
aṭṭha utujāni utusamuṭṭhānikakāyo nāma, aṭṭha citatjāni cittasamuṭṭhānikakāyo nāma.
@Footnote: 1 Ma. kāḷagacchakādigandho    2 cha.Ma. nibaddhaṃ. evamuparipi
     Tesu kāyakammadvāranti neva upādinnakakāyassa nāmaṃ, na itaresaṃ.
Cittasamuṭṭhānesu pana aṭṭhasu rūpesu ekā viññatti atthi, idaṃ kāyakammadvāraṃ
nāma, yaṃ sandhāya vuttaṃ "katamantaṃ rūpaṃ kāyaviññatti? yā kusalacittassa vā
akusalacittassa vā abyākatacittassa vā abhikkamantassa vā paṭikkamantassa vā
ālokentassa vā vilokentassa vā sammiñjentassa 1- vā pasārentassa vā
kāyassa thambhanā santhambhanā santhambhitattaṃ viññatti viññāpanā viññāpitattaṃ,
idantaṃ rūpaṃ kāyaviññattī"ti. 2- "abhikkamissāmi paṭikkamissāmī"ti hi cittaṃ
uppajjamānaṃ rūpaṃ samuṭṭhāpeti. Tattha yā paṭhavīdhātu āpodhātu tejodhātu
vāyodhātu tannissito vaṇṇo gandho raso ojāti imesaṃ aṭṭhannaṃ rūpakalāpānaṃ
abbhantare cittasamuṭṭhānā vāyodhātu, sā attanā sahajātaṃ rūpakāyaṃ
  santhambheti saṇṭhāreti 3- cāleti abhikkamāpeti paṭikkamāpeti.
     Tattha ekāvajjanavīthiyaṃ sattasu javanesu paṭhamacittasamuṭṭhitā vāyodhātu attanā
sahajātaṃ rūpakāyaṃ santhambhetuṃ saṇṭhāretuṃ sakkoti, aparāparaṃ pana cāletuṃ na sakkoti.
Dutiyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahi
cittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvā attanā sahajātaṃ rūpakāyaṃ
santhambhetuṃ saṇṭhāretuṃ cāletuṃ abhikkamāpetuṃ paṭikkamāpetuṃ ālokāpetuṃ vilokāpetuṃ
sammiñjāpetuṃ pasārāpetuṃ sakkoti, tena gamanaṃ nāma jāyati, āgamanaṃ nāma jāyati,
gamanāgamanaṃ nāma jāyati, "yojanaṃ gato, dasayojanaṃ gato"ti vattabbataṃ āpajjāpeti.
     Yathā hi sattahi yugehi ākaḍḍhitabbe sakaṭe paṭhamayuge yuttagoṇā yugaṃ
tāva santhambhetuṃ saṇṭhāretuṃ sakkonti, cakkaṃ pana nappavattenti. Dutiyādīsupi
eseva nayo. Sattamayuge pana goṇe yojetvā yadā cheko sārathi dhure nisīditvā
yottāni ādāya sabbapurimato paṭṭhāya patodayaṭṭhiyā goṇe ākoṭeti. Tadā
sabbeva ekabalā hutvā dhurañca saṇṭhārenti, cakkāni ca pavattenti "sakaṭaṃ
gahetvā dasayojanaṃ gatā vīsatiyojanaṃ gatā"ti vattabbataṃ āpādenti. Evaṃ
sampadamidaṃ veditabbaṃ.
@Footnote: 1 cha. samiñjentassa, Ma. samañchantassa, ka. sammiñjantassa. evamuparipi
@2 abhi. 34/635/195     3 cha.Ma. sandhāreti. evamuparipi
     Tattha yo cittasamuṭṭhānikakāyo, na so viññatti. Cittasamuṭṭhānāya pana
vāyodhātuyā sahajātaṃ rūpakāyaṃ santhambhetuṃ saṇṭhāretuṃ cāletuṃ paccayo bhavituṃ samattho
eko ākāravikāro atthi, ayaṃ viññatti nāma. Sā aṭṭha rūpāni viya na
cittasamuṭṭhānā. Yathā pana aniccādibhedānaṃ dhammānaṃ jarāmaraṇattā "jarāmaraṇaṃ
bhikkhave aniccaṃ saṅkhatan"tiādi 1- vuttaṃ, evaṃ cittasamuṭṭhānānaṃ rūpānaṃ
viññattitāya sāpi cittasamuṭṭhānā nāma hoti.
     Viññāpanattā panesā viññattīti vuccati. Kiṃ viññāpetīti? ekaṃ kāyikakaraṇaṃ.
Cakkhupathasmiṃ hi ṭhito hatthaṃ vā pādaṃ vā ukkhipati, sīsaṃ vā bhamukaṃ vā cāleti. Ayaṃ
hatthādīnaṃ ākāro cakkhuviññeyyo hoti, viññatti pana na cakkhuviññeyyā,
manoviññeyyāeva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ vaṇṇārammaṇameva
passati, viññattiṃ pana manodvārikacittena cintetvā "idañcidañca esa kāreti
maññe"ti jānāti.
     Yathā hi araññe nidāghasamaye udakaṭṭhāne manussā "imāya saññāya idha
udakassa atthibhāvaṃ jānissantī"ti rukkhagge tālapaṇṇādīni bandhāpenti,
surāpānadvāre dhajaṃ ussāpenti, uccaṃ vā pana rukkhaṃ vāto paharitvā cāleti,
antoudake maccheva calante upari pubbuḷakāni uṭṭhahanti, mahoghassa gatamaggapariyante
tiṇapaṇṇakasaṭaṃ 2- ussāditaṃ 3-  hoti. Tattha tālapaṇṇadhajasākhācalanapubbuḷakatiṇapaṇṇakasaṭe
disvā yathā cakkhunā adiṭṭhampi "ettha udakaṃ bhavissati, surā bhavissati, ayaṃ rukkho
vātena pahato bhavissati, antoudake maccho bhavissati, ettakaṃ ṭhānaṃ ajjhottharitvā
ogho gato bhavissatī"ti manoviññāṇena jānāti, evameva viññattipi na
cakkhuviññeyyā, manoviññeyyāva. Cakkhunā hi hatthavikārādivasena vipphandamānaṃ
vaṇṇārammaṇameva passati, viññattiṃ pana manodvārikacittena cintetvā "idañcidañca
esa kāreti maññe"ti jānāti.
     Na kevalañcesā viññāpanatova viññatti nāma, viññeyyatopi pana viññattiyeva
nāma. Ayañhi paresaṃ antamaso tiracchānagatānampi pākaṭā hoti, tattha tattha
@Footnote: 1 saṃ.ni. 16/20/26    2 Sī. tiṇapaṇṇasaṭaṃ     3 cha.Ma. ussāritaṃ
Sannipatitā hi soṇasiṅgālakākagoṇādayo daṇḍaṃ vā leḍḍuṃ vā gahetvā paharaṇākāre
dassite "ayaṃ no paharitukāmo"ti ñatvā yena vā tena vā palāyanti.
Pākārakuḍḍādiantarikassa 1- pana parassa apākaṭakālopi atthi, kiñcāpi tasmiṃ khaṇe
apākaṭā, sammukhībhūtānaṃ pana pākaṭattā viññattiyeva nāma hoti.
     Cittasamuṭṭhānikakāye calante tisamuṭṭhāniko calati na calatīti. Sopi tatheva
calati, taṃgatiko tadanuvattikova hoti. Yathā hi udake gacchante udake patitāni
sukkhadaṇḍakatiṇapaṇṇādīnipi udakagatikāneva bhavanti, tasmiṃ gacchante gacchanti,
tiṭṭhante tiṭṭhanti. Evaṃ sampadamidaṃ veditabbaṃ. Evamesāpi cittasamuṭṭhānesu
rūpesu viññatti kāyakammadvāraṃ nāmāti veditabbā.
     Yā pana tasmiṃ dvāre siddhā cetanā, yāya pāṇaṃ hanati, 2- adinnaṃ ādiyati,
micchācāraṃ carati, pāṇātipātādīhi viramati. Idaṃ kāyakammaṃ nāma. Evaṃ paravādimhi
sati kāyo dvāraṃ, tamhi dvāre siddhā cetanā kāyakammaṃ kusalaṃ vā akusalaṃ vāti
ṭhapetabbaṃ. Paravādimhi pana asati kusalaṃ vā akusalaṃ vā abyākataṃ vāti tikaṃ
pūretvāva ṭhapetabbaṃ. Tattha yathā nagaradvāraṃ kataṭṭhāneyeva tiṭṭhati, aṅgulimattampi 3-
aparāparaṃ na saṅkamati, tena tena pana dvārena mahājano sañcarati, evameva
dvāre dvāraṃ na carati, 4- kammaṃ pana tasmiṃ tasmiṃ dvāre uppajjanato carati.
Tenāhu porāṇā:-
           "dvāre caranti kammāni      na dvārā dvāracārino
            tasmā dvārehi kammāni     aññamaññaṃ vavaṭṭhitā"ti.
     Tattha kammenapi dvāraṃ nāmaṃ labhati, dvārenapi kammaṃ. Yathā hi viññāṇādīnaṃ
uppajjanaṭṭhānāni viññāṇadvāraṃ phassadvāraṃ asaṃvaradvāraṃ saṃvaradvāranti nāmaṃ
labhanti, evaṃ kāyakammassa uppajjanaṭṭhānaṃ "kāyakammadvāran"ti nāmaṃ labhati.
Vacīkammamanokammadvāresupi eseva nayo. Yathā pana tasmiṃ tasmiṃ rukkhe adhivatthā
devatā simbalidevatā palāsadevatā pucimandadevatā phandanadevatāti tena tena rukkhena
@Footnote: 1 Sī. pākārakuḍḍādiantaritassa, cha.Ma. pākārakuṭṭādiantarikassa  2 Ma. hanti
@3 cha.Ma. aṅgulamattampi      4 cha.Ma. sañcarati
Nāmaṃ labhati, evameva kāyadvārena kataṃ kammaṃ kāyakammanti dvārena nāmaṃ labhati,
vacīkammamanokammesupi eseva nayo. Tattha añño kāyo aññaṃ kammaṃ, kāyena pana
katattātaṃ "kāyakamman"ti vuccati. Tenāhu aṭṭhakathācariyā:-
             "kāyena ce kataṃ kammaṃ      kāyakammanti vuccati
              kāyo ca kāyakammañca      aññamaññaṃ vavaṭṭhitā.
              Sūciyā ce kataṃ kammaṃ       sūcikammanti vuccati
              sūci ca sūcikammañca         aññamaññaṃ vavaṭṭhitā.
              Vāsiyā ce kataṃ kammaṃ      vāsikammanti vuccati
              vāsi ca vāsikammañca       aññamaññaṃ vavaṭṭhitā.
              Purisena ce kataṃ kammaṃ      purisakammanti vuccati
              puriso ca purisakammañca      aññamaññaṃ vavaṭṭhitā.
                            Evamevaṃ.
              Kāyena  ce kataṃ kammaṃ     kāyakammanati vuccati
              kāyo ca kāyakammañca      aññamaññaṃ vavaṭṭhitā"ti.
     Evaṃ sante neva dvāravavaṭṭhānaṃ yujjati, na kammavavaṭaṭhānaṃ. Kathaṃ? kāyaviññattiyaṃ
Hi "dvāre caranti kammānī"ti vacanato vacīkammampi pavattati, tenassā
"kāyakammadvāran"ti vavaṭṭhānaṃ na yuttaṃ. Kāyakammañca vacīviññattiyampi pavattati,
tenassa "kāyakamman"ti vavaṭṭhānaṃ na yujjatīti. No na yujjati. Kasmā?
yebhuyyavuttitāya ceva tabbahulavuttitāya ca. Kāyakammameva hi yebhuyyena
kāyaviññattiyaṃ pavattati, na itarānīti. 1- Tasmā kāyakammassa yebhuyyena pavattito
tassā kāyakammadvārabhāvo siddho, brāhmaṇagāmaambavananāgavanādīnaṃ brāhmaṇagāmādibhāvo
viyāti dvāravavaṭṭhānaṃ yujjati. Kāyakammaṃ pana kāyadvāreyeva bahulaṃ pavattati, appaṃ
vacīdvāre. Tasmā kāyadvāre bahulaṃ pavattito etassa kāyakammabhāvo siddho,
vanacarakathūlakumārikādigocarānaṃ vanacarakādibhāvo viyāti evaṃ kammavavaṭṭhānampi yujjatīti.
                       Kāyakammadvārakathā niṭṭhitā
@Footnote: 1 cha.Ma. iti-saddo na dissati
                         Vacīkammadvārakathā
     vacīkammadvārakathāyaṃ pana cetanāviratisaddavasena tividhā vācā nāma. Tattha
"catūhi bhikkhave aṅgehi samannāgatā vācā subhāsitā hoti, no dubbhāsitā,
anavajjā ca ananuvajjā ca viññūnan"ti 1- ayaṃ cetanāvācā nāma. "yā catūhi
vacīduccaritehi ārati virati .pe. Ayaṃ vuccati sammāvācā"ti 2- ayaṃ virativācā nāma.
"vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo"ti 3- ayaṃ saddavācā
nāma. Tāsu vacīkammadvāranti neva cetanāya nāmaṃ, na viratiyā. Sahasaddā pana
ekā viññatti atthi, idaṃ vacīkammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ "katamantaṃ rūpaṃ
vacīviññatti? yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā
girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā
tāya vācāya viññatti viññāpanā viññāpitattaṃ, idantaṃ rūpaṃ vacīviññattī"ti. 4-
     "idaṃ vakkhāmi, etaṃ vakkhāmī"ti hi vitakkayato vitakkavipphārasaddo nāma
uppajjati. Ayaṃ na sotaviññeyyo, manoviññeyyoti mahāaṭṭhakathāyaṃ āgato.
Āgamaṭṭhakathāsu pana "vitakkavipphārasaddanti vitakkavipphāravasena uppannaṃ
vippalapantānaṃ 5- suttappamattādīnaṃ saddaṃ. Sutvāti taṃ sutvā, yaṃ vitakkayato
tassa so saddo uppanno, tassa vasena `evampi te mano, itthampi te mano'ti
ādisatī"ti vatvā vatthūnipi kathitāni. Paṭṭhānepi "cittasamuṭṭhānaṃ saddāyatanaṃ
sotaviññāṇassa ārammaṇapaccayena paccayo"ti āgataṃ. Tasmā vinā viññattighaṭanāya
uppajjamāno asotaviññeyyo vitakkavipphārasaddo nāma natthi. "idaṃ vakkhāmi, etaṃ
vakkhāmī"ti uppajjamānaṃ pana cittaṃ paṭhavīdhātu āpodhātu tejodhātu vāyodhātu vaṇṇo
gandho raso ojāti aṭṭha rūpāni samuṭṭhāpeti. Tesaṃ abbhantare cittasamuṭṭhānā
paṭhavīdhātu upādinnakaṃ ghaṭiyamānāva uppajjati. Tena paṭhavīdhātusaṅghaṭanena 1- saheva saddo
uppajjatīti ayaṃ cittasamuṭṭhāno saddo nāma. Ayaṃ na viññatti, tassā pana
@Footnote: 1 saṃ.sa. 15/213/228    2 abhi. 35/206/127       3 abhi. 34/722/206
@4 abhi. 34/636/195     5 Ma. vilapantānaṃ         6 cha.Ma. dhātusaṅghaṭṭanena
Cittasamuṭṭhānāya paṭhavīdhātuyā upādinnakaghaṭanassa paccayabhūto eko ākāravikāro
atthi. Ayaṃ vacīviññatti nāma. Ito paraṃ "sā aṭṭha rūpāni viya na cittasamuṭṭhānā"ti-
ādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.
     Idhāpi hi "tissa, datta, mittā"ti pakkosantassa saddaṃ sutvā viññattiṃ
manodvārikacittena cintetvā "idañcidañca esa kāreti maññe"ti jānāti.
Kāyaviññatti viya ca ayampi tiracchānagatānampi pākaṭā hoti. "ehi yāhī"ti hi
saddaṃ sutvā tiracchānagatāpi "idaṃ nāmesa kāreti maññe"ti ñatvā āgacchanti
ceva gacchanti ca. "tisamuṭṭhānikakāyaṃ 1- cāleti na cāletī"ti ayaṃ pana vāro idha
na labbhati. Purimacittasamuṭṭhānāya upatthambhanakiccampi natthi. Yā pana tasmiṃ
vacīdvārepi siddhā cetanā, yāya musā katheti, pesuññaṃ katheti, pharusaṃ katheti, samphaṃ
palapati, 2- musāvādādīhi viramati. Idaṃ vacīkammaṃ nāma. Ito paraṃ sabbaṃ kammavavaṭṭhānaṃ
dvāra vavaṭṭhānañca heṭṭhā vuttanayeneva veditabbanti.
                       Vacīkammadvārakathā niṭṭhitā.
                         --------------
                          Manokammadvārakathā
     manokammadvārakathāyaṃ pana kāmāvacarā divasena catubbidho mano mano nāma. Tattha
kāmāvacaro catupaññāsavidho hoti, rūpāvacaro paṇṇarasavidho, arūpāvacaro dvādasavidho,
lokuttaro aṭṭhavidhoti sabbopi ekūnanavutividho hoti. Tattha "ayaṃ nāma mano
manodvāraṃ na hotī"ti na vattabbo. Yathā hi ayaṃ nāma cetanā kammaṃ na hotīti na
vattabbā, antamaso pañcaviññāṇasampayuttāpi hi cetanā mahāpakaraṇe "kamman"tveva
niddiṭṭhā, evameva ayaṃ nāma mano manodvāraṃ na hotīti na vattabboti. 3-
     Etthāha:- kammaṃ nāmetaṃ kiṃ karotīti? āyūhati abhisaṅkharoti, piṇḍaṃ
karoti, ceteti kappeti pakappetīti, evaṃ sante pañcaviññāṇacetanā kiṃ āyūhati
@Footnote: 1 ka. tesamuṭṭhānikakāyaṃ    2 ka. samphappalāpaṃ lapati    3 cha.Ma. iti-saddo na dissati
Abhisaṅkharoti, piṇḍaṃ karoti, ceteti kappeti pakappetīti? sahajātadhamme. Sāpi hi
sahajāte sampayuttakkhandhe āyūhati abhisaṅkharoti, piṇḍaṃ karoti, ceteti kappeti
pakappetīti. Kiṃ vā iminā vādena, 1- sabbasaṅgāhikavasena hetaṃ vuttaṃ. Idaṃ
panettha sanniṭṭhānaṃ:- tebhūmikakusalākusalavasena 2- ekūnatiṃsatividho mano manokammadvāraṃ
nāma. Yā pana tasmiṃ manodvāre siddhā cetanā, yāya abhijjhābyāpādamicchādassanāni
ceva anabhijjhāabyāpādasammādassanāni ca gaṇhāti. Idaṃ manokammaṃ nāma. Ito
paraṃ sabbaṃ kammavavaṭṭhānaṃ dvāravavaṭṭhānañca heṭṭhā vuttanayeneva veditabbanti.
Imāni tīṇi kammadvārāni nāma.
                       Manokammadvārakathā niṭṭhitā.
                          ------------
                             Kammakathā
     idāni yāni tīṇi kammāni ṭhapetvā imāni kammadvārāni dassitāni, tāni
ādiṃ katvā avasesassa dvārakathāya mātikāṭhapanassa vitthārakathā hoti, tīṇi hi
kammāni kāyakammaṃ vacīkammaṃ manokammanti, kiṃ panetaṃ kammaṃ nāmāti?
cetanā ceva ekacce ca cetanāsampayuttakā dhammā. Tattha cetanāya kammabhāve
imāni suttāni:-
         "cetanāhaṃ bhikkhave kammaṃ vadāmi, cetayitvā kammaṃ karoti kāyena
    vācāya manasā. 3- Kāye vā hānanda sati kāyasañcetanāhetu uppajjati
    ajjhattaṃ sukhadukkhaṃ. Vācāya vā ānanda sati vacīsañcetanāhetu uppajjati
    ajjhattaṃ sukhadukkhaṃ. Mane vā ānanda sati manosañcetanāhetu uppajjati
    ajjhattaṃ sukhadukkhaṃ. 4- Tividhā bhikkhave kāyasañcetanā akusalaṃ kāyakammaṃ
    dukkhudrayaṃ dukkhavipākaṃ, catubbidhā bhikkhave vacīsañcetanā akusalaṃ .pe. Tividhā
    bhikkhave manosañcetanā kusalaṃ manokammaṃ sukhudrayaṃ sukhavipākaṃ. 5- Sacāyaṃ ānanda
@Footnote: 1 Ma. vārena    2 cha.Ma. tebhūmakakusalākusalo
@3 aṅ. chakka. 22/63 nibbedhikasutta, abhi. 37/539/328
@4 saṃ.ni. 16/25/39, aṅ. catukka. 21/171/181
@5 aṅ. dasaka. 24/217/244, abhi. 37/539/329
    Samiddhi moghapuriso potaliputtassa 1- paribbājakassa evaṃ puṭṭho evaṃ
    byākareyya `sañcetaniyaṃ āvuso potaliputta kammaṃ katvā kāyena vācāya
    manasā sukhavedanīyaṃ sukhaṃ so vediyati .pe. Adukkhamasukhavedanīyaṃ adukkhamasukhaṃ
    so vediyatī'ti. Evaṃ byākaramāno kho ānanda samiddhi moghapuriso potaliputtassa
    paribbājakassa sammābyākaramāno byākareyyā"ti. 2-
    Imāni tāva cetanāya kammabhāve suttāni, cetanāsampayuttadhammānaṃ pana
kammabhāvo kammacatukkena dīpito. Vuttaṃ hetaṃ:-
         "cattārimāni bhikkhave kammāni yāni mayā sayaṃ abhiññā sacchikatvā
    paveditāni. Katamāni cattāri? atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthi
    bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Atthi bhikkhave kammaṃ kaṇhasukkaṃ
    kaṇhasukkavipākaṃ. Atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ
    kammakkhayāya saṃvattati. 3- Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ
    akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya  saṃvattati? yadidaṃ satta bojjhaṅgā
    satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgo. Idaṃ vuccati bhikkhave kammaṃ
    akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 4- Katamañca
    bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya saṃvattati?
    ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ, sammādiṭṭhi .pe. Sammāsamādhi. Idaṃ
    vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya
    saṃvattatī"ti. 4-
   Evamime bojjhaṅgamaggaṅgappabhedato paṇṇarasa dhammā kammacatukkena dīpitā.
Abhijjhā byāpādo micchādiṭṭhi anabhijjhā abyāpādo sammādiṭṭhīti imehi pana
chahi saddhiṃ ekavīsati cetanāsampayuttakā dhammā veditabbā.
@Footnote: 1 cha.Ma. pāṭaliputtassa, Ma. poṭaliputtassa    2 Ma.A. 14/300/271, abhi. 37/539/329
@3 aṅ. catukka. 21/232/258            4 aṅ. catukka. 21/237/264
     Tattha lokuttaramaggo bhajāpiyamāno kāyakammādīni tīṇi kammāni bhajati. Yaṃ
hi kāyena dussīlyaṃ ajjhācarati, tamhā saṃvaro kāyikoti veditabbo. Yaṃ vācāya
dussīlyaṃ ajjhācarati, tamhā saṃvaro vācasikoti veditabbo. Iti sammākammanto
kāyakammaṃ, sammāvācā vacīkammaṃ. Etasmiṃ dvaye gahite sammāājīvo tappakkhakattā
gahitova hoti. Yaṃ pana manena dussīlyaṃ ajjhācarati, tamhā saṃvaro mānasikoti
veditabbo. So diṭṭhisaṅkappavāyāmasatisamādhivasena pañcavidho hoti. Ayaṃ pañcavidhopi
manokammaṃ nāma. Evaṃ lokuttaramaggo bhajāpiyamāno tīṇi kammāni bhajati.
     Imasmiṃ ṭhāne dvārasaṃsandanaṃ nāma hoti. Kāyavacīdvāresu hi copanaṃ patvā
kammapathaṃ appattampi atthi, manodvāre ca samudācāraṃ patvā kammapathaṃ appattampi
atthi, taṃ gahetvā taṃtaṃdvārapakkhikameva akaṃsu.
     Tatrāyaṃ nayo:- yo "migavaṃ gamissāmī"ti dhanuṃ sajjeti, jiyaṃ vaṭṭeti, sattiṃ
niseti, bhattaṃ bhuñjati, vatthaṃ paridahati. Ettāvatā kāyadvāre copanaṃ pattaṃ hoti.
So araññe divasaṃ caritvā antamaso sasaviḷāramattampi na labhati. Idaṃ akusalaṃ
kāyakammaṃ nāma hoti na hotīti? na hoti. Kasmā? kammapathaṃ appattatāya, kevalaṃ
pana kāyaduccaritaṃ nāma hotīti veditabbaṃ. Macchaggahaṇādipayogesupi eseva nayo.
     Vacīdvārepi "migavaṃ gamissāmi, vegena dhanuādīni sajjethā"ti āṇāpetvā
purimanayeneva araññe kiñci alabhantassa kiñcāpi vacīdvāre copanaṃ pattaṃ, kammapathaṃ
appattatāya pana kāyakammaṃ 1- na hoti, kevalaṃ vacīduccaritaṃ nāma hotīti veditabbaṃ.
     Manodvāre pana vadhakacetanāya uppannamattāyaeva kammapathabhedova hoti, so
ca kho byāpādavasena, na pāṇātipātavasena. Akusalañhi kāyakammaṃ kāyavacīdvāresu
samuṭṭhāti, na manodvāre. Tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana tīsupi
dvāresu samuṭṭhāti. Tathā kusalāni kāyavacīmanokammāni.
     Kathaṃ? sahatthāpi hi pāṇaṃ hanantassa adinnaṃ ādiyantassa micchācāraṃ carantassa
Kammaṃ kāyakammameva hoti, dvārampi kāyadvārameva hoti. Evaṃ tāva akusalaṃ kāyakammaṃ
@Footnote: 1 Sī., ka. vacīkammaṃ
Kāyadvāre samuṭṭhāti. Tehi pana cittehi sahajātā abhijjhābyāpādamicchādiṭṭhiyo
cetanāpakkhikā vā bhavanti abbohārikā vā. "gaccha, itthannāmaṃ jīvitā voropehi,
itthannāmaṃ bhaṇḍaṃ avaharā"ti āṇāpentassa pana kammaṃ kāyakammaṃ hoti, dvāraṃ
pana vacīdvāraṃ. Evaṃ akusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi
sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā.
Ettakā 1- ācariyānaṃ samānaṭṭhakathā nāma.
     Vitaṇḍavādī panāha "akusalaṃ kāyakammaṃ manodvārepi samuṭṭhātī"ti. So
"tayo saṅgahe āruḷhasuttaṃ āharāhī"ti vutto idaṃ kulumbasuttaṃ 2- nāma āhari:-
          "puna caparaṃ bhikkhave idhekacco samaṇo vā brāhmaṇo vā
     iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhako 3-
     hoti `aho  vatāyaṃ 4- kucchigato gabbho na sotthinā abhinikkhameyyā'ti,
     evaṃ bhikkhave kulumbassa upaghāto hotī"ti.
     Idaṃ suttaṃ āharitvā āha "evaṃ cintitamatteyeva panassā 5- kucchigato
gabbho pheṇapiṇḍo viya vilīyati, ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā,
manodvārasmiṃyeva pana idaṃ akusalaṃ kāyakammaṃ samuṭṭhātī"ti.
     Tamenaṃ "tava suttassa atthaṃ tulayissāmā"ti vatvā evaṃ tulayiṃsu:- tvaṃ
iddhiyā parūpaghātaṃ vadesi, iddhi nāma cesā adhiṭṭhānā iddhi vikubbanā iddhi
manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi ariyā iddhi kammavipākajā
iddhi puññavato iddhi vijjāmayā iddhi tattha tattha sammāpayogapaccayā
ijjhanaṭṭhena iddhīti dasavidhā. 6- Tattha kataraṃ iddhiṃ vadesīti? bhāvanāmayanti.
Kiṃ pana bhāvanāmayāya iddhiyā parūpaghātakammaṃ hotīti? āmantā, 7- ekacce
ācariyā "ekavāraṃ hotī"ti vadanti. Yathā hi paraṃ paharitukāmena udakabharite ghaṭe
@Footnote: 1 Sī. ettikā    2 Ma. kulumpasuttaṃ       3 cha.Ma. manasā anupekkhako
@4 Ma. vatassāyaṃ    5 cha.Ma. manasā, Sī. parassa
@6 khu.paṭi. 31/9/417   7 cha.Ma. āma
Khitte ghaṭopi bhijjati, udakampi nassati, evameva bhāvanāmayāya iddhiyā ekavāraṃ
parūpaghātakammaṃ hoti, tato paṭṭhāya pana sā nassatīti. Atha naṃ "bhāvanāmayāya iddhiyā
neva ekavāraṃ, na dve vāre parūpaghātakammaṃ hotī"ti vatvā vācāsaññattiṃ 1-
agacchantaṃ 2- pucchiṃsu "bhāvanāmayā iddhi kiṃ kusalā vā akusalā vā abyākatā vā.
Sukhāya vedanāya sampayuttā, dukkhāya vedanāya sampayuttā, adukkhamasukhāya vedanāya
sampayuttā. Savitakkasavicārā avitakkavicāramattā avitakkaavicāRā. Kāmāvacarā
rūpāvacarā arūpāvacarā"ti.
     Imaṃ pana pañhaṃ yo jānāti, so evaṃ vakkhati "bhāvanāmayā iddhi kusalā
vā hoti abyākatā vā, adukkhamasukhavedanīyāeva, avitakkaavicārāeva,
rūpāvacarāevā"ti. So vattabbo "pāṇātipātacetanā kusalādīsu kataraṃ koṭṭhāsaṃ bhajatī"ti.
Jānanto vakkhati "pāṇātipātacetanā akusalā ca dukkhavedanīyā ca savitakkasavicārā ca
kāmāvacarāevā"ti. Evaṃ sante tava pañho neva kusalattikena sameti, na
vedanāttikena, na vitakkattikena, na bhummantarenāti.
     Kiṃ pana evaṃ mahantaṃ suttaṃ niratthakanti? no niratthakaṃ. Tvaṃ panassa
Atthaṃ na jānāsi, iddhimā cetovasippattoti ettha hi na bhāvanāmayā iddhi
adhippetā, āthabbaniddhi 3- ca pana adhippetā. Sā hi ettha labbhamānā labbhati.
Sā pana kāyavacīdvārāni muñcitvā kātuṃ na sakkā, āthabbaniddhikā hi sattāhaṃ
aloṇakaṃ bhuñjitvā dabbe attharitvā paṭhaviyaṃ sayamānā tapaṃ caritvā 4- sattame divase
susānabhūmiṃ sajjetvā sattame pade ṭhatvā hatthaṃ vaṭṭetvā mukhena vijjaṃ parijappanti,
atha nesaṃ kammaṃ samijjhati. Evaṃ ayampi iddhi kāyavacīdvārāni muñcitvā
kātuṃ na sakkāti "na kāyakammaṃ manodvāre samuṭṭhātī"ti niṭṭhamettha gantabbaṃ.
     Hatthamuddhāya pana musāvādādīni kathentassa kammaṃ vacīkammaṃ, dvāraṃ  pana
kāyadvāraṃ hoti. Evaṃ akusalaṃ vacīkammampi kāyadvāre samuṭṭhāti. Tehi pana cittehi
@Footnote: 1 cha.Ma. taṃ saññattiṃ      2 cha. āgacchantaṃ
@3 Sī. athabbaṇiddhi, cha. āthabbaṇiddhi  4 Ma. paccaritvā
Sahajātā abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā.
Vacībhedaṃ pana katvā musāvādādīni kathentassa kammampi vacīkammaṃ, dvārampi
vacīdvārameva. Evaṃ akusalaṃ vacīkammaṃ vacīdvāre samuṭṭhāti. Tehi pana cittehi sahajātā
abhijjhābyāpādamicchādiṭṭhiyo cetanāpakkhikā vā bhavanti abbohārikā vā. Ettakā
ācariyānaṃ samānaṭṭhakathā nāma.
     Vitaṇḍavādī panāha "akusalaṃ vacīkammaṃ manodvārepi samuṭṭhātī"ti. So "tayo
saṅgahe āruḷhasuttaṃ āharāhī"ti vutto idaṃ uposathakkhandhakato suttaṃ āhari:-
"yo pana bhikkhu yāvatatiyaṃ anussāviyamāne saramāno santiṃ āpattiṃ nāvikareyya,
sampajānamusāvādassa hotī"ti. 1-
     Idaṃ suttaṃ āharitvā āha "evaṃ āpattiṃ anāvikaronto tuṇhībhūtova
aññaṃ āpattiṃ āpajjati, ettha kuto kāyaṅgacopanaṃ vā vācaṅgacopanaṃ vā,
manodvārasmiṃyeva pana idaṃ akusalaṃ vacīkammaṃ samuṭṭhātī"ti.
    So vattabbo "kiṃ panetaṃ suttaṃ neyyatthaṃ, udāhu nītatthan"ti.
Nītatthameva mayhaṃ suttanti. So "mā evaṃ avaca, tulayissāmassa atthan"ti
vatvā evaṃ pucchitabbo "sampajānamusāvāde kiṃ hotī"ti. Jānanto
"sampajānamusāvāde dukkaṭaṃ hotī"ti vakkhati. Tato vattabbo "vinayassa
dve mūlāni kāyo ca vācā ca, sammāsambuddhena hi sabbāpattiyo
imesuyeva dvīsu dvāresu paññattā, manodvāre āpattipaññapanaṃ
nāma natthi, tvaṃ ativiya vinaye pakataññū, yo satthārā apaññatte
ṭhāne āpattiṃ paññapesi, sammāsambuddhaṃ abbhācikkhasi, jinacakkaṃ
paharasī"tiādivacanehi niggaṇhitvā uttariṃ pañhaṃ so evaṃ pucchitabbo
"sampajānamusāvādo kiṃ kiriyato samuṭṭhāti, udāhu akiriyato"ti.
Jānanto "kiriyato "ti vakkhati, tato vattabbo "anāvikaronto kataraṃ
kiriyaṃ karotī"ti. Addhā hi kiriyaṃ apassanto vighātaṃ āpajjissati, tato
imassa suttassa atthena saññāpetabbo. Ayañhettha attho:- yvāyaṃ
"sampajānamusāvādo hotī"ti vutto, so āpattito kiṃ hoti, katarāpatti hotīti attho.
@Footnote: 1 vinaYu. 4/134/148
Dukkaṭāpatti hoti, sā ca kho na musāvādalakkhaṇena, bhagavato pana vacanena
vacīdvāre akiriyasamuṭṭhānā āpatti hotīti veditabbā. Vuttampi cetaṃ:-
                 "anālapanto manujena kenaci
                  vācā giraṃ no ca pare bhaṇeyya
                  āpajjeyya vācasikaṃ na kāyikaṃ
                  pañhā mesā kusalehi cintitā"ti. 1-
     Evaṃ "akusalaṃ vacīkammaṃ na manodvāre samuṭṭhātī"ti niṭṭhamettha gantabbaṃ.
     Yadā pana abhijjhāsahagatena cetasāva kāyaṅgaṃ copento hatthaggāhādīni karoti,
byāpādasahagatena cetasā daṇḍaparāmāsādīni, micchādiṭṭhisahagatena cetasā
"khandhasivādayo seṭṭhā"ti tesaṃ abhivādanaañjalikammabhūtapīṭhakaparibhaṇḍādīni 2- karoti,
tadā kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ. Evaṃ akusalaṃ manokammaṃ
kāyadvāre samuṭṭhāti, cetanā panettha abbohārikā.
     Yadā pana abhijjhāsahagatena cetasā vācaṅgaṃ copento "aho vata yaṃ parassa,
taṃ mamassā"ti paravittūpakaraṇaṃ abhijjhāyati, byāpādasahagatena cetasā "ime sattā
haññantu vā vajjhantu 3- vā ucchijjantu vā, mā vā ahesun"ti vadati,
micchādiṭṭhisahagatena cetasā "natthi dinnaṃ, natthi yiṭṭhan"tiādīni vadati, tadā
kammaṃ manokammaṃ hoti, dvāraṃ pana vacīdvāraṃ. Evaṃ akusalaṃ manokammaṃ vacīdvāre
samuṭṭhāti, cetanā panettha abbohārikā.
     Yadā pana kāyaṅgavācaṅgāni acopetvā raho nisanno abhijjhābyāpādamicchā-
diṭṭhisahagatāni cittāni uppādeti, tadā kammaṃ manokammaṃ, dvārampi manodvārameva.
Evaṃ akusalaṃ manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi
cetanāsampayuttakā dhammāpi manodvāreyeva samuṭṭhahanti. Evaṃ akusalaṃ manokammaṃ
tīsupi dvāresu samuṭṭhātīti veditabbaṃ.
@Footnote: 1 vinaYu. 8/479/441    2 Sī...bhūtapiṇḍika...    3 cha.Ma. bajjhantu
     Yaṃ pana vuttaṃ "tathā kusalāni kāyavacīmanokammānī"ti, tatrāyaṃ nayo:- yadā
hi kenaci kāraṇena vattuṃ asakkonto "pāṇātipātā adinnādānā kāmesumicchācārā
paṭiviramāmī"ti imāni sikkhāpadāni hatthamuddhāya gaṇhāti, tadā kammaṃ kāyakammaṃ,
dvārampi kāyadvārameva. Evaṃ kusalaṃ kāyakammaṃ kāyadvāre samuṭṭhāti, tehi cittehi
sahagatā anabhijjhādayo cetanāpakkhikā vā honti abbohārikā vā.
     Yadā pana tāneva sikkhāpadāni vacībhedaṃ katvā gaṇhāti, tadā kammaṃ
kāyakammaṃ, dvāraṃ pana vacīdvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ vacīdvāre samuṭṭhāti,
tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti abbohārikā vā.
     Yadā pana tesu sikkhāpadesu dīyamānesu kāyaṅgavācaṅgāni acopetvā manasāva
"pāṇātipātā adinnādānā kāmesumicchācārā paṭiviramāmī"ti gaṇhāti, tadā kammaṃ
kāyakammaṃ, dvāraṃ pana manodvāraṃ hoti. Evaṃ kusalaṃ kāyakammaṃ manodvāre samuṭṭhāti,
tehi cittehi sahagatā anabhijjhādayo cetanāpakkhikā vā honti abbohārikā vā.
     Musāvādā veramaṇīādīni pana cattāri sikkhāpadāni vuttanayeneva kāyādīhi
gaṇhantassa kusalaṃ vacīkammaṃ tīsu dvāresu samuṭṭhātīti veditabbaṃ. Idhāpi
anabhijjhādayo cetanāpakkhikā vā honti abbohārikā vā.
     Anabhijjhādisahagatehi pana cittehi kāyaṅgaṃ copetvā cetiyaṅgaṇasammajjanagandhamālā-
dipūjanacetiyavandanādīni karontassa kammaṃ manokammaṃ hoti, dvāraṃ pana kāyadvāraṃ.
Evaṃ kusalaṃ manokammaṃ kāyadvāre samuṭṭhāti, cetanā panettha abbohārikā.
Anabhijjhāsahagatena cittena vācaṅgaṃ copetvā "aho vata yaṃ parassa vittūpakaraṇaṃ,
na 1- taṃ mamassā"ti anabhijjhāyato abyāpādasahagatena cittena "sabbe sattā
averā abyāpajjhā 2- anīghā sukhī attānaṃ pariharantū"ti vadantassa sammādiṭṭhisahagatena
cittena "atthi dinnan"tiādīni udāharantassa kammaṃ manokammaṃ hoti, dvāraṃ pana
vacīdvāraṃ. Evaṃ kusalaṃ manokammaṃ vacīdvāre samuṭṭhāti, cetanā panettha abbohārikā.
Kāyaṅgavācaṅgāni pana acopetvā raho nisinnassa manasāva anabhijjhādisahagatāni
@Footnote: 1 Sī.,Ma. na-saddo na dissati     2 cha. abyāpajjā, Ma. abyābajjhā
Cittāni uppādentassa kammaṃ manokammaṃ, dvārampi manodvārameva. Evaṃ kusalaṃ
manokammaṃ manodvāre samuṭṭhāti. Imasmiṃ pana ṭhāne cetanāpi cetanāsampayutta-
dhammāpi manodvāreyeva samuṭṭhahanti.
     Tattha āṇattisamuṭṭhitesu pāṇātipātaadinnādānesu kammampi kāyakammaṃ,
dvārampi kammavaseneva "kāyadvāran"ti vadanto kammaṃ rakkhati, dvāraṃ bhindati nāma.
Hatthamuddhāsamuṭṭhitesu musāvādādīsu dvārampi kāyadvāraṃ, kammampi dvāravaseneva
"kāyakamman"ti vadanto dvāraṃ rakkhati, kammaṃ bhindati nāma. Tasmā "kammaṃ rakkhāmī"ti
dvāraṃ na bhinditabbaṃ. "dvāraṃ rakkhāmī"ti kammaṃ na bhinditabbaṃ, yathāvutteneva
pana nayena kammañca dvārañca veditabbaṃ, evaṃ kathento hi neva kammaṃ na
dvāraṃ bhindatīti.
                          Kammakathā niṭṭhitā.
                           ----------
     Idāni pañca viññāṇāni, pañca viññāṇadvārānītiādīsu cakkhuviññāṇaṃ
sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇanti imāni pañca
viññāṇāni nāma. Cakkhuviññāṇadvāraṃ sotaghānajivhākāyaviññāṇadvāranti
imāni pañca viññāṇadvārāni nāma. Imesaṃ pañcannaṃ dvārānaṃ vasena uppannā
cetanā neva kāyakammaṃ hoti, na vacīkammaṃ, manokammameva hotīti veditabbā. 1-
Cakkhusamphasso sotaghānajivhākāyamanosamphassoti ime pana cha samphassā nāma.
Cakkhusamphassadvāraṃ sotaghānajivhākāyamanosamphassadvāranti imāni cha samphassadvārāni
nāma.
     Cakkhuasaṃvaro sotaghānajivhāpasādakāyacopanakāyaasaṃvaro vācāasaṃvaro manoasaṃvaroti
ime aṭṭha asaṃvarā nāma. Te atthato dussīlyaṃ muṭṭhassaccaṃ aññāṇaṃ akkhanti
kosajjanti ime pañca dhammā honti. Tesu ekadhammopi pañcadvāre
voṭṭhabbanapariyosānesu cittesu nuppajjati, javanakkhaṇeyeva uppajjati. Javane
uppannopi pañcadvāre "asaṃvaro"ti vuccati.
@Footnote: 1 ka. veditabbaṃ
     Cakkhuviññāṇasahajāto hi phasso cakkhusamphasso nāma, cetanā manokammaṃ nāma, taṃ
cittaṃ manokammadvāraṃ nāma. Ettha pañcavidho asaṃvaro natthi. Sampaṭicchannasahajāto
phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma.
Etthāpi asaṃvaro natthi. Santīraṇavoṭṭhabbanesupi eseva nayo. Javanasahajāto pana
phasso manosamphasso nāma, cetanā manokammaṃ nāma, taṃ cittaṃ manokammadvāraṃ nāma.
Ettha asaṃvaro cakkhuasaṃvaro nāma hoti. Sotaghānajivhāpasādakāyadvāresupi eseva
nayo. Yadā pana rūpādīsu aññatarārammaṇaṃ manodvārikajavanaṃ vinā vacīdvārena
suddhaṃ kāyadvārasaṅkhātaṃ copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto
phasso manosamphasso nāma, cetanā kāyakammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ,
copanassa uppannattā "manodvāran"ti saṅkhyaṃ na gacchati. Ettha asaṃvaro
copanakāyaasaṃvaro nāma. Yadā tādisaṃyeva javanaṃ vinā kāyadvārena suddhaṃ vacīdvārasaṅkhātaṃ
copanaṃ pāpayamānaṃ uppajjati, tadā tena cittena sahajāto phasso manosamphasso
nāma, cetanā vacīkammaṃ nāma, taṃ pana cittaṃ abbohārikaṃ, copanassa uppannattā
"manodvāran"ti saṅkhyaṃ na gacchati. Ettha asaṃvaro vācāasaṃvaro nāma. Yadā pana
tādisaṃ javanacittaṃ vinā kāyavacīdvārehi suddhaṃ manodvārameva hutvā uppajjati,
tadā tena cittena sahajāto phasso manosamphasso nāma, cetanā manokammaṃ nāma,
taṃ pana cittaṃ manokammadvāraṃ nāma. Ettha asaṃvaro manoasaṃvaro nāma. Iti imesaṃ
aṭṭhannaṃ asaṃvarānaṃ vasena cakkhuasaṃvaradvāraṃ sotaghānajivhāpasādakāyacopanakāyavācā-
manoasaṃvaradvāranti imāni aṭṭha asaṃvaradvārāni veditabbāni.
     Cakkhusaṃvaro sotaghānajivhāpasādakāyacopanakāyavācāmanosaṃvaroti ime pana aṭṭha
saṃvarā nāma. Te atthato sīlaṃ sati ñāṇaṃ khanti viriyanti ime pañca dhammā honti.
Tesupi ekadhammopi pañcadvāre voṭṭhabbanapariyosānesu cittesu nuppajjati,
javanakkhaṇeeva uppajjati. Javane uppannopi pañcadvāre "saṃvaro"ti vuccati.
Tassa sabbassāpi "cakkhuviññāṇasahajāto hi phasso cakkhusamphasso"ti ādinā asaṃvare
Vuttanayeneva uppatti veditabbā. Iti imesaṃ aṭṭhannaṃ saṃvarānaṃ vasena
cakkhusaṃvaradvāraṃ .pe. Manosaṃvaradvāranti imāni aṭṭha saṃvaradvārāni veditabbāni.
                          Akusalakammapathakathā
     pāṇātipāto adinnādānaṃ kāmesumicchācāro musāvādo pisuṇavācā pharusavācā
samphappalāpo abhijjhā byāpādo micchādiṭṭhīti ime pana dasa akusalakammapathā nāma.
     Tattha pāṇassa atipāto 1- pāṇātipāto nāma, pāṇavadho pāṇaghātoti
vuttaṃ hoti. Pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ. Tasmiṃ
pana pāṇe pāṇasaññino jīvitindriyūpacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ
aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu
pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā?
payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe
pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāve sati
kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo.
     Tassa pañca sambhārā honti pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo,
tena maraṇanti. Cha payogā sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo,
iddhimayoti. Imasmiṃ pana atthe vitthāriyamāne atipapañco hoti. Tasmā taṃ na
vitthārayāma aññaṃ ca evarūpaṃ, atthikehi pana samantapāsādikavinayaṭṭhakathaṃ 2- oloketvā
gahetabbaṃ.
     Adinnassa ādānaṃ adinnādānaṃ, parassa bhaṇḍaharaṇaṃ 3- theyyaṃ corikāti
vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmaṃ kāritaṃ āpajjanto
adaṇḍāraho ananuvajjo 4- ca hoti, tasmiṃ pana parapariggahite parapariggahitasaññino
tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake
@Footnote: 1 Ma. atīva pāto    2 vinaYu. A. 1/536 (syā)
@3 cha.Ma. parassaharaṇaṃ   4 cha.Ma. anupavajjo
Appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthuppaṇītatāya. Vatthusamatte sati
guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃtaṃguṇādhikaṃ upādāya tato tato hīnaguṇassa
santake vatthusmiṃ appasāvajjaṃ.
     Tassa pañca sambhārā honti parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ,
upakkamo, tena haraṇanti. Cha payogā sāhatthikādayova. Te ca kho yathānurūpaṃ
theyyāvahāro pasayhāvahāro paṭicchannāvahāro parikappāvahāro kusāvahāroti imesaṃ
pañcannaṃ avahārānaṃ vasena pavattanti ayamettha saṅkhepo, vitthāro pana
samantapāsādikāyaṃ 1- vutto.
     Kāmesumicchācāroti ettha pana kāmesūti methunasamācāresu. Micchācāroti
ekantanindito lāmakācāro. Lakkhaṇato pana asaddhammādhippāyena kāyadvārappavattā
agamanīyaṭṭhānavītikkamacetanā kāmesumicchācāro.
     Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā piturakkhitā mātāpiturakkhitā
bhāturakkhitā bhaginīrakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sārakkhā
saparidaṇḍāti māturakkhitādayo dasa, dhanakkītā chandavāsinī bhogavāsinī paṭavāsinī
odapattakinī obhaṭacumbaṭā, dāsī ca bhariyā, kammakārī ca bhariyā, dhajāhaṭā,
muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. Itthīsu pana dvinnaṃ
sārakkhāsaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ itthīnaṃ aññe purisā,
idaṃ agamanīyaṭṭhānaṃ nāma.
     So panesa micchācāro sīlādiguṇavirahite agamanīyaṭṭhāne appasāvajjo,
sīlādiguṇasampanne mahāsāvajjo. Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ
sevanacittaṃ, sevanappayogo, maggena maggapaṭipattiadhivāsananti. Eko payogo
sāhatthikoeva.
     Musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo kāyapayogo vā. Visaṃvādanā-
dhippāyena pana parassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā 2- cetanā musāvādo.
Aparo nayo, musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ.
@Footnote: 1 vinaYu. A. 1/458 (syā)
@2 Sī. parassa paraṃ visaṃvādakā kāyavacīpayogasamuṭṭhāpikā, cha.Ma. panassa paravisaṃvādaka...
Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā
cetanā musāvādoti. 1- So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya
mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthītiādinayappavatto
appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsāvajjo. Pabbajitānaṃ
appakampi telaṃ vā sappiṃ vā labhitvā hassādhippāyena 2- "ajja gāme telaṃ nadī
maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo, adiṭṭhaṃyeva pana
diṭṭhantiādinā nayena vadantānaṃ mahāsāvajjo.
     Tassa cattāro sambhārā honti atathaṃ vatthuṃ, 3- visaṃvādanacittaṃ, tajjo
vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So ca kāyena vā
kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇena daṭṭhabbo. Tāya ce
kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyasamuṭṭhāpikacetanākkhaṇeyeva musāvādakammunā
bajjhati. Yasmā ca yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā "imassa imaṃ
bhaṇāhī"ti āṇāpentopi paṇṇaṃ likhitvā purato nissajjantopi 4- "ayamattho evaṃ
daṭṭhabbo"ti kuṭṭādīsu likhitvā ṭhapentopi, tasmā ettha
āṇattikanissaggiyathāvarāpi payogā yujjanti.  aṭṭhakathāsu pana anāgatattā
vīmaṃsitvā gahetabbā.
     Pisuṇavācātiādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano
piyabhāvaṃ parassa ca pesuññabhāvaṃ 5- karoti, sā pisuṇavācā. Yāya pana attānampi
parampi pharusaṃ karoti, yā vācā sayampi pharusā neva kaṇṇasukhā na hadayaṅgamā,
ayaṃ pharusavācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāPo. Tesaṃ mūlabhūtā
cetanāpi pisuṇavācādināmameva labhati, sāeva ca idha adhippetāti.
     Tattha saṅkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā
kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇavācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya
appasāvajjā, mahāguṇatāya mahāsāvajjā.
@Footnote: 1 cha.Ma. iti-saddo na dissati     2 cha.Ma. hasādhippāyena
@3 cha.Ma. vatthu  4 Sī. nissajantopi   5 cha.Ma. suññabhāvaṃ, Sī. piyasuññabhāvaṃ
     Tassā cattāro sambhārā bhinditabbo paro, "iti ime nānā 1- bhavissantī"ti
bhedapurekkhāratā vā "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo
vāyāmo, tassa tadatthavijānananti. Pare pana abhinne kammapathabhedo natthi, bhinneeva
hoti.
     Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusavācā.
Tassā āvībhāvatthamidaṃ vatthu:- eko kira dārako mātuvacanaṃ anādiyitvā araññaṃ
gacchati, taṃ mātā nivattetuṃ asakkontī "caṇḍā taṃ mahisī 2- anubandhatū"ti akkosi.
Athassa tatheva araññe mahisī uṭṭhāsi, dārako "yaṃ mama mātā mukhena kathesi, taṃ
mā hotu, yaṃ cittena cintesi, taṃ hotū"ti saccakiriyaṃ akāsi. Mahisī tattheva baddhā
viya aṭṭhāsi.
     Evaṃ mammacchedakopi payogo cittasaṇhatāya pharusavācā na hoti. Mātāpitaro
hi kadāci puttake evampi vadanti "corā vo khaṇḍākhaṇḍikaṃ karontū"ti,
uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci
nissitake evaṃ vadanti "kiṃ ime ahirikā anottappino vadanti, 3- nikkaḍḍhatha 4-
ne"ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusavācā
na hoti, evaṃ vacanasaṇhatāya apharusavācāpi na hoti. Na hi mārāpetukāmassa "imaṃ
sukhaṃ sayāpethā"ti vacanaṃ apharusavācā hoti, cittapharusatāya panesā pharusavācāva. Sā
yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā.
Tassā tayo sambhārā akkositabbo paro, kupitacittaṃ, akkosanāti. 5-
     Anatthaviññāpikā kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāPo. So
āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve
sambhārā bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañcāti. Pare
pana taṃ kathaṃ aggaṇhante kammapathabhedo natthi, parena samphappalāpe gahiteyeva hoti.
@Footnote: 1 Sī. vinā     2 cha.Ma. mahiṃSī. evamuparipi
@3 cha.Ma. caranti  4 cha.Ma. niddhamatha      5 cha.Ma. akkosananti
     Abhijjhāyatīti abhijjhā, parabhaṇḍābhimukhī hutvā tanninnatāya pavattatīti
attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā.
Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve sambhārā parabhaṇḍaṃ, attano
pariṇāmanañcāti. Parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo
hoti, yāva "aho vata idaṃ mamassā"ti attano na pariṇāmeti.
     Hitasukhaṃ byāpādayatīti byāpādo, so paravināsāya manopadosalakkhaṇo.
Pharusavācā viya appasāvajjo mahāsāvajjo ca. Tassa dve sambhārā parasatto ca tassa
ca vināsacintāti. Parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti,
yāva "aho vatāyaṃ ucchijjeyya vinasseyyā"ti tassa vināsaṃ 2- na cinteti. 3-
     Yathābhuccaggahaṇābhāvena micchā passatīti micchādiṭṭhi, sā "natthi dinnan"ti
ādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā mahāsāvajjā
ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā dve sambhārā vatthuno
ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena tassupaṭṭhānanti. Tattha
natthikāhetukaakiriyadiṭṭhīhieva kammapathabhedo hoti, na aññadiṭṭhīhi.
     Imesampi dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato
vedanāto mūlato cāti pañcahākārehi vinicchayo veditabbo.
     Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti,
abhijjhādayo tayo cetanāsampayuttā.
     Koṭṭhāsatoti paṭipāṭiyā satta micchādiṭṭhi cāti ime aṭṭha kammapathāeva
honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca. Abhijjhā hi mūlaṃ
patvā lobho akusalamūlaṃ hoti, byāpādo doso akusalamūlaṃ hoti.
     Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo hoti.
Adinnādānaṃ sattārammaṇaṃ vā hoti saṅkhārārammaṇaṃ vā. Micchācāro phoṭṭhabbavasena
@Footnote: 1 cha.Ma. akkosananti     2 cha.Ma. vināsanaṃ     3 cha.Ma. cintesi
Saṅkhārārammaṇo hoti, sattārammaṇotipi eke. Musāvādo sattārammaṇo vā
saṅkhārārammaṇo vā. Tathā pisuṇavācā. Pharusavācā sattārammaṇāva. Samphappalāpo
diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā abhijjhā. Byāpādo
sattārammaṇova. Micchādiṭṭhi tebhūmikadhammavasena saṅkhārārammaṇāva.
     Vedanātoti pāṇātipāto dukkhavedano hoti. Kiñcāpi hi rājāno coraṃ
disvā hasamānāpi "gacchatha naṃ ghātethā"ti vadanti, sanniṭṭhāpakacetanā pana nesaṃ
dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ, tañhi parabhaṇḍaṃ disvā haṭṭhatuṭṭhassa
gaṇhato sukhavedanaṃ hoti, bhītabhītassa 1- gaṇhato dukkhavedanaṃ. Tathā vipākanissandaphalāni
paccavekkhantassa, gahaṇakāle majjhattabhāve ṭhitassa pana gaṇhato adukkhamasukhavedanaṃ
hotīti. Micchācāro sukhamajjhattavasena dvivedano, sanniṭṭhāpakacitte pana majjhattavedano
na hoti. Musāvādo adinnādāne vuttanayeneva tivedano. Tathā pisuṇavācā. Pharusavācā
dukkhavedanā. Samphappalāpo tivedano. Paresu hi sādhukāraṃ dadantesu 2- 3- celādīni
ukkhipantesu 3- haṭṭhatuṭṭhassa sītāharaṇabhāratayuddhādīni kathanakāle so sukhavedano hoti,
paṭhamadinnavetanena ekena pacchā āgantvā "ādito paṭṭhāya kathehī"ti vutte
"ananusandhikaṃ pakiṇṇakakathaṃ kathessāmi nukho, no"ti domanassitassa kathanakāle
dukkhavedano hoti, majjhattassa kathayato adukkhamasukhavedano hoti. Abhijjhā
sukhamajjhattavasena dvivedanā. Tathā micchādiṭṭhi. Byāpādo dukkhavedano.
     Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Adinnādānaṃ
dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavaseneva. Musāvādo
dosamohavasena vā lobhamohavasena vā. Tathā pisuṇavācā samphappalāpo ca. Pharusavācā
dosamohavasena. Abhijjhā mohavasena ekamūlā. Tathā byāpādo. Micchādiṭṭhi
lobhamohavasena dvimūlāti.
                       Akusalakammapathakathā niṭṭhitā.
@Footnote: 1 cha.Ma. bhītatasitassa   2 cha.Ma. dentesu   3-3 cha.Ma. celukkhepādīni khipantesu
                           Kusalakammapathakathā
     pāṇātipātādīhi pana viratiyo anabhijjhāabyāpādasammādiṭṭhiyo cāti ime
dasa kusalakammapathā nāma. Tattha pāṇātipātādayo vuttatthāeva. Pāṇātipātādīhi
etāya viramanti, sayaṃ vā viramati, viramaṇamattameva vā etanti virati. Yā
pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati viratī"ti 1- evaṃ vuttā
kusalacittasampayuttā virati, sā pabhedato tividhā hoti sampattavirati samādānavirati
samucchedaviratīti.
     Tattha asamādinnasikkhāpadānaṃ attano jātivayabāhusaccādīni paccavekkhitvā
"ayuttaṃ amhākaṃ evarūpaṃ pāpaṃ kātun"ti sampattavatthuṃ avītikkamantānaṃ
uppajjamānā virati "sampattaviratī"ti veditabbā. Tatridaṃ vatthuṃ:- sīhaladīpe
cakkanassa upāsakassa 2- viya. Tassa kira daharakāleyeva mātuyā rogo uppajji.
Vejjena ca "allasasamaṃsaṃ laddhuṃ vaṭṭatī"ti vuttaṃ. Tato cakkanassa bhātā "gaccha tāta,
khettaṃ āhiṇḍāhī"ti cakkanaṃ pesesi. So tattha gato, tasmiṃ pana samaye eko saso
taruṇasassaṃ khādituṃ āgato hoti. So taṃ disvā vegena dhāvanto valliyā baddho
"kiri kirī"ti saddamakāsi. Cakkano tena saddena gantvā taṃ gahetvā cintesi "mātu
bhesajjaṃ karomī"ti, puna cintesi "na metaṃ paṭirūpaṃ, yvāhaṃ 3- mātu jīvitakāraṇā paraṃ
jīvitā voropeyyan"ti. Atha naṃ "gaccha araññe sasehi saddhiṃ tiṇodakaṃ paribhuñjā"ti
muñci. Bhātarā ca "kiṃ tāta saso laddho"ti pucchito taṃ pavattiṃ ārocesi. 4- Tato naṃ
bhātā paribhāsi. So mātu santikaṃ gantvā "yatohaṃ jāto, nābhijānāmi sañcicca
pāṇaṃ jīvitā voropetā"ti saccaṃ vatvā aṭṭhāsi, tāvadevassa mātā arogā ahosi.
     Samādinnasikkhāpadānaṃ pana sikkhāpadasamādāne ca taduttariñca attano jīvitaṃ paric-
cajitvā vatthuṃ avītikkamantānaṃ uppajjamānā virati "samādānaviratī"ti veditabbā,
dantaravaḍḍhamānapabbatavāsiupāsakassa 5- viya. So kira ambariyavihāravāsino 6- piṅgalassa
@Footnote: 1 abhi. 34/300/89     2 Ma. jagganaupāsakassa       3 Sī. yamahaṃ
@4 cha.Ma. ācikkhi        5 cha.Ma. uttaravaḍḍhamāna........
@6 Ma. ambatissavihāravāsino
Buddharakkhitattherassa santike sikkhāpadāni gahetvā khettaṃ kasati. Athassa goṇo
naṭṭho, so taṃ gavesanto dantaravaḍḍhamānapabbataṃ āruhi. Tatra naṃ mahāsappo
aggahesi. So cintesi "imāyassa tikhiṇavāsiyā sīsaṃ chindāmī"ti, puna cintesi "na
metaṃ paṭirūpaṃ, yvāhaṃ bhāvanīyassa garuno santike sikkhāpadāni gahetvā
bhindeyyan"ti. Evaṃ yāvatatiyaṃ cintetvā "jīvitaṃ pariccajāmi, na sikkhāpadan"ti
aṃse ṭhapitaṃ tikhiṇadaṇḍavāsiṃ araññe chaḍḍesi, tāvadeva naṃ mahāsappo 1- muñcitvā
agamāsīti.
     Ariyamaggasampayuttā virati samucchedaviratīti veditabbā, yassā 2- uppattito
pabhūti "pāṇaṃ ghātessāmā"ti 3- ariyapuggalānaṃ cittampi na uppajjatīti.
     Idāni yathā akusalānaṃ, evaṃ imesampi kusalakammapathānaṃ dhammato koṭṭhāsato
ārammaṇato vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
     Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanāpi vaṭṭanti viratiyopi,
ante tayo cetanāsampayuttāva.
     Koṭṭhāsatoti paṭipāṭiyā satta kammapathāeva, no mūlāni, ante tayo
kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ hoti,
abyāpādo adoso kusalamūlaṃ, sammādiṭṭhi amoho kusalamūlaṃ.
     Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva etesaṃ ārammaṇāni, vītik
kamitabbatoyeva hi virati 4- veramaṇī nāma hoti. Yathā pana nibbānārammaṇo
ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete kammapathā
pāṇātipātādīni dussīlyāni pajahantīti veditabbā.
     Vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā, kusalaṃ patvā
hi dukkhavedanā nāma natthi.
     Mūlatoti paṭipāṭiyā satta kammapathā ñāṇasampayuttacittena viramantassa
alobhaadosaamohavasena timūlā honti, ñāṇavippayuttacittena viramantassa dvimūlā.
@Footnote: 1 cha.Ma. mahāvāḷo    2 Sī. tassā
@3 cha.Ma. ghātessāmīti  4 cha.Ma. ayaṃ pāṭho na dissati
Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti, ñāṇavippayuttacittena
viramantassa ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti. Abyāpādepi
eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāvāti ime dasa kusalakammapathā
nāma.
                          Kammapathasaṃsandanakathā
     idāni imasmiṃ ṭhāne kammapathasaṃsandanaṃ nāma veditabbaṃ. Pañcasamphassadvāravasena
hi uppanno asaṃvaro akusalaṃ manokammameva hoti. Manosamphassadvāravasena uppanno
tīṇipi kammāni honti. So hi kāyadvāre copanaṃ patto akusalaṃ kāyakammaṃ hoti,
vacīdvāre akusalaṃ vacīkammaṃ, ubhayattha copanaṃ appatto akusalaṃ manokammaṃ hoti.
Pañcaasaṃvaradvāravasena uppanno akusalaṃ manokammameva hoti. Copanakāyaasaṃvaradvāravasena
uppanno akusalaṃ kāyakammameva hoti. Vācāasaṃvaradvāravasena uppanno akusalaṃ
vacīkammameva hoti. Manoasaṃvaradvāravasena uppanno akusalaṃ manokammameva hoti.
Tividhaṃ kāyaduccaritaṃ akusalaṃ kāyakammameva hoti. Catubbidhaṃ vacīduccaritaṃ akusalaṃ
vacīkammameva hoti. Tividhaṃ manoduccaritaṃ akusalaṃ manokammameva hoti.
     Pañcasamphassadvāravasena uppanno saṃvaropi kusalaṃ manokammameva hoti.
Manosamphassadvāravasena uppanno pana ayampi asaṃvaro viya tīṇipi kammāni honti.
Pañcasaṃvaradvāravasena uppannopi kusalaṃ manokammameva hoti. Copanakāyasaṃvaradvāravasena
uppanno kusalaṃ kāyakammameva hoti. Vācāsaṃvaradvāravasena uppanno kusalaṃ vacīkammameva
hoti. Manosaṃvaradvāravasena uppanno kusalaṃ manokammameva hoti. Tividhaṃ kāyasucaritaṃ
kusalaṃ kāyakammameva hoti. Catubbidhaṃ vacīsucaritaṃ kusalaṃ vacīkammameva hoti. Tividhaṃ
manosucaritaṃ kusalaṃ manokammameva hoti.
     Akusalaṃ kāyakammaṃ pañcasamphassadvāravasena nuppajjati, manosamphassadvāravaseneva
uppajjati. Tathā akusalaṃ vacīkammaṃ. Akusalaṃ manokammaṃ pana chasamphassadvāravaseneva
uppajjati, taṃ kāyavacīdvāresu copanaṃ pattaṃ akusalaṃ kāyakammavacīkammaṃ hoti, copanaṃ
Appattaṃ akusalaṃ manokammameva hoti. Yathā ca pañcasamphassadvāravasena, evaṃ
pañcaasaṃvaradvāravasenapi akusalaṃ kāyakammaṃ nuppajjati. Copanakāyaasaṃvaradvāravasena pana
vācāasaṃvaradvāravasena ca uppajjati, manoasaṃvaradvāravasena nuppajjati. Akusalaṃ
vacīkammampi pañcaasaṃvaradvāravasena nuppajjati, copanakāyavācāasaṃvaradvāravasena
uppajjati, manoasaṃvaradvāravasena nuppajjati. Akusalaṃ manokammaṃ aṭṭhaasaṃvaradvāravasenapi
uppajjateva. Kusalakāyakammādīsupi eseva nayo.
     Ayaṃ pana viseso, yathā akusalakāyakammavacīkammāni manoasaṃvaradvāravasena
nuppajjanti, na tathā etāni. Etāni pana kāyaṅgavācaṅgaṃ acopetvā sikkhāpadāni
gaṇhantassa manosaṃvaradvārepi uppajjanti. Evaṃ tattha kāmāvacarakusalacittaṃ
tividhakammadvāravasena uppajjati, pañcaviññāṇadvāravasena nuppajjati, "yampidaṃ
cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā"ti
iminā pana nayena chasamphassadvāravasena uppajjati, aṭṭhaasaṃvaradvāravasena nuppajjati,
aṭṭhasaṃvaradvāravasena uppajjati, dasaakusalakammapathavasena nuppajjati, dasakusalakammapathavasena
uppajjati. Tasmā idaṃ cittaṃ tividhakammadvāravasena vā uppannaṃ hoti 1-
chasamphassadvāravasena vā aṭṭhasaṃvaradvāravasena vā dasakusalakammapathavasena vā,
"kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti .pe. Rūpārammaṇaṃ vā .pe. Dhammārammaṇaṃ
vā"ti vutte sabbaṃ vuttameva hotīti.
                         Dvārakathā niṭṭhitā.
                          ----------
     Yaṃ yaṃ vā panārabbhāti ettha ayaṃ yojanā, heṭṭhā vuttesu
rūpārammaṇādīsu rūpārammaṇaṃ vā ārabbha, ārammaṇaṃ katvāti attho. Saddārammaṇaṃ
vā .pe. Dhammārammaṇaṃ vā ārabbha uppannaṃ hoti. Ettāvatā etassa 2-
cittassa etesu ārammaṇesu yaṅkiñci ekameva ārammaṇaṃ anuññātasadisaṃ
@Footnote: 1 cha.Ma. hotu          2 Sī. ekassa
Hoti. Idañca ekasmiṃ samaye ekassa vā puggalassa rūpārammaṇaṃ ārabbha
uppannaṃ, puna aññasmiṃ samaye aññassa vā puggalassa saddādīsupi aññataraṃ
ārammaṇaṃ ārabbha uppajjatieva. Evaṃ uppajjamānassa cassa ekasmiṃ bhave paṭhamaṃ
rūpārammaṇaṃ ārabbha pavatti hoti, pacchā saddārammaṇanti ayampi kamo natthi.
Rūpādīsu cāpi paṭhamaṃ nīlārammaṇaṃ, pacchā pītārammaṇanti ayampi niyamo natthi. Iti
imaṃ sabbārammaṇatañceva kamābhāvañca kamābhāvepi ca nīlapītādīsu niyamābhāvaṃ dassetuṃ
"yaṃ yaṃ vā panārabbhā"ti āha. Idaṃ vuttaṃ hoti:- imesu rūpādīsu na yaṅkiñci
ekameva, athakho yaṃ yaṃ vā panārabbha uppannaṃ hoti, evaṃ uppajjamānampi ca
"paṭhamaṃ rūpārammaṇaṃ, pacchā saddārammaṇaṃ ārabbhā"ti evampi anuppajjitvā yaṃ yaṃ
vā panārabbha uppannaṃ hoti, paṭilomato vā anulomato vā
ekantarikadvikantarikādinayena vā rūpārammaṇādīsu yaṃ vā taṃ vā ārammaṇaṃ katvā
uppannaṃ hotīti attho. Rūpārammaṇesupi 1- ca "paṭhamaṃ nīlārammaṇaṃ, pacchā
pītārammaṇan"ti imināpi niyamena anuppajjitvā yaṃ yaṃ vā panārabbha nīlapītakādīsu
rūpārammaṇesu yaṃ vā taṃ vā rūpārammaṇaṃ ārabbha uppannaṃ hotīti attho.
Saddārammaṇādīsupi eseva nayo. Ayaṃ tāva ekā yojanā.
     Ayaṃ pana aparā:- rūpaṃ ārammaṇaṃ etassāti rūpārammaṇaṃ .pe. Dhammo
ārammaṇaṃ etassāti dhammārammaṇaṃ. Iti rūpārammaṇaṃ vā .pe. Dhammārammaṇaṃ vā
cittaṃ uppannaṃ hotīti vatvā puna "yaṃ yaṃ vā panārabbhā"ti āha. Tassattho:-
etesu rūpādīsu heṭṭhā vuttanayeneva yaṃ vā taṃ vā panārabbha uppannaṃ hotati.
Mahāaṭṭhakathāyaṃ pana "yevāpanake 2- abhinavaṃ natthi, heṭṭhā gahitameva gahitan"ti vatvā
"rūpaṃ vā ārabbha .pe. Dhammaṃ vā ārabbha idaṃ vā idaṃ vā ārabbhāti kathetuṃ idaṃ
vuttan"ti ettakameva āgataṃ.
@Footnote: 1 Sī. rūpārammaṇepi       2 Sī.,Ma. yaṃvāpanake
                      Kāmāvacarakusaladhammuddesakathā
                   dhammuddesavāraphassapañcamakarāsivaṇṇanā
     tasmiṃ samayeti idaṃ aniyamaniddiṭṭhassa samayassa niyamato paṭiniddesavacanaṃ. Tasmā
"yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti, tasmiṃyeva samaye phasso hoti
.pe. Avikkhepo hotī"ti ayamattho veditabbo. Tattha yatheva cittaṃ, evaṃ phassādīsupi
"phasso hoti. Kiṃ hoti? kāmāvacaro hoti, kusalo hoti, uppanno hoti,
somanassasahagato hotī"tiādinā nayena labbhamānapadavasena yojanā kātabbā. Vedanāya hi
"somanassasahagatā"ti paññindriye ca "ñāṇasampayuttan"ti na labbhati, tasmā
"labbhamānapadavasenā"ti vuttaṃ. Idaṃ aṭṭhakathāmuttakaṃ ācariyānaṃ mataṃ, na panetaṃ
sārato daṭṭhabbaṃ.
     Kasmā panettha phassova paṭhamaṃ vuttoti? cittassa paṭhamābhinipātattā. Ārammaṇasmiṃ
Hi cittassa paṭhamābhinipāto hutvā phasso ārammaṇaṃ phusamāno uppajjati, tasmā paṭhamaṃ
vutto. Phassena pana phusitvā vedanāya vediyati,   1- saññāya sañjānāti, cetanāya
ceteti, tena vuttaṃ "phuṭṭho bhikkhave vedeti, phuṭṭho sañjānāti, phuṭṭho
cetetī"ti. 2-
     Apica ayaṃ phasso nāma yathā pāsādaṃ patvā thambho nāma sesadabbasambhārānaṃ
balavapaccayo, tulāsaṅghāṭabhittipādakūṭagopānasīsiṅghāṭakapakkhapāsakamukhavaṭṭiyo
thambhābaddhā 3- thambhe patiṭṭhitā, evameva sahajātasampayuttadhammānaṃ balavapaccayo
hoti. Thambhasadiso hi esa, avasesā dabbasambhārasadisāti tasmāpi paṭhamaṃ vutto. Idaṃ
pana akāraṇaṃ, ekacittasmiṃ hi uppannadhammānaṃ 4- "ayaṃ paṭhamaṃ uppanno, ayaṃ
pacchā"ti idaṃ vattuṃ na labbhā, balavapaccayabhāvepi phassassa kāraṇaṃ na dissati,
desanāvāreneva phasso paṭhamaṃ vutto. "vedanā hoti, phasso hoti.
Saññā hoti, phasso hoti. Cetanā hoti, phasso hoti. Cittaṃ hoti,
phasso hoti. Vedanā hoti, saññā hoti, cetanā hoti, vitakko hotī"ti
āharitumpi hi vaṭṭeyya, desanāvārena pana phassova paṭhamaṃ vuttoti
veditabbo. Yathā cettha, evaṃ sesadhammesupi pubbāparakkamo nāma na
pariyesitabbo. Vacanatthalakkhaṇarasādīhi pana dhammāeva pariyesitabbā.
@Footnote: 1 cha.Ma. vedayati       2 saṃ. saḷā. 18/93/46
@3 Sī. thambhe baddhā, Ma.thambhabaddhā,     4 Sī. uppannadhammā
     Seyyathīdaṃ:- phusatīti phasso, so ayaṃ phusanalakkhaṇo, saṅghaṭanaraso,
sannipātapaccupaṭṭhāno, āpāthagatavisayapadaṭṭhāno.
     Ayaṃ hi arūpadhammopi samāno ārammaṇe phusanākāreneva pavattatīti phusanalakkhaṇo.
Ekadesena ca anallīyamānopi rūpaṃ viya cakkhuṃ saddo viya ca sotaṃ cittaṃ ārammaṇañca
saṅghaṭetīti saṅghaṭanaraso, vatthārammaṇasaṅghaṭanato vā uppannattā sampattiatthenapi
rasena saṅghaṭanarasoti veditabbo. Vuttaṃ hetaṃ aṭṭhakathāyaṃ "catubhūmikaphasso hi
nophusanalakkhaṇo nāma natthi. Saṅghaṭanaraso pana pañcadvārikova hoti, pañcadvārikassa
hi phusanalakkhaṇotipi saṅghaṭanarasotipi nāmaṃ. Manodvārikassa phusanalakkhaṇotveva nāmaṃ,
na saṅghaṭanaraso"ti.
     Idañca vatvā idaṃ suttaṃ ābhaṭaṃ "yathā mahārāja dve meṇḍā yujjheyyuṃ,
tesu yathā eko meṇḍo, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo meṇḍo, evaṃ rūpaṃ
daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca
phasso saṅghaṭanaraso ca. Yathā mahārāja dve pāṇī sammā vaṭṭeyyuṃ 1- .pe. Dve
pāṇī vaṭṭeyyuṃ. Yathā eko pāṇi, evaṃ cakkhu daṭṭhabbaṃ. Yathā dutiyo pāṇi, evaṃ rūpaṃ
daṭṭhabbaṃ. Yathā tesaṃ sannipāto, evaṃ phasso daṭṭhabbo. Evaṃ phusanalakkhaṇo ca
phasso saṅghaṭanaraso cā"ti 2- vitthāro.
     Yathā vā "cakkhunā rūpaṃ disvā"tiādīsu 3- cakkhuviññāṇādīni cakkhuādināmena
vuttāni, evamidhāpi tāni cakkhuādināmeneva vuttānīti veditabbāni. Tasmā "evaṃ
cakkhu daṭṭhabban"tiādīsu "evaṃ cakkhuviññāṇaṃ daṭṭhabban"ti iminā nayena attho
veditabbo. Evaṃ sante cittārammaṇasaṅghaṭanato imasmimpi sutte kiccaṭṭheneva rasena
saṅghaṭanarasoti siddho hoti.
     Tikasannipātasaṅkhātassa 4- pana attano kāraṇassa vasena paveditattā
sannipātapaccupaṭṭhāno. Ayañhi tattha tattha "tiṇṇaṃ saṅgati phasso"ti 5- evaṃ kāraṇassa
@Footnote: 1 cha.Ma. vajjeyyuṃ. evamuparipi      2 milinda 8/61      3 abhi. 34/1352/302
@4 Ma. tiṇṇaṃ sannipātasaṅkhātassa      5 saṃ.ni. 16/43/69
Vasena paveditoti. Imassa ca suttapadassa tiṇṇaṃ saṅgatiyā phassoti ayamattho, na
saṅgatimattameva phassoti.
     Evaṃ paveditattā pana tenevākārena paccupaṭṭhātīti sannipātapaccupaṭṭhānoti
vutto, phalaṭṭhena pana paccupaṭṭhānenesa vedanāpaccupaṭṭhāno nāma hoti. Vedanaṃ
hesa paccupaṭṭhāpeti, uppādetīti attho. Uppādiyamāno ca yathā bahiddhā
uṇhapaccayāpi lākhāsaṅkhātadhātunissitā usmā attano nissaye mudubhāvakārī hoti,
na attano paccayabhūtepi bahiddhā vītacchitaṅgārasaṅkhāte uṇhabhāve. Evaṃ
vatthārammaṇasaṅkhāto añño paccayopi samāno cittanissitattā attano nissayabhūte
citteyeva esa vedanuppādako hoti, na attano paccayabhūtepi vatthumhi ārammaṇe
vāti veditabbo. Tajjāsamannāhārena pana indriyena ca parikkhitte 1- visaye
anantarāyena uppajjanato esa "āpāthagatavisayapadaṭṭhāno"ti vuccati.
     Vediyatīti vedanā, sā vedayitalakkhaṇā, anubhavanarasā iṭṭhākārasambhogarasā
vā, cetasikaassādapaccupaṭṭhānā, passaddhipadaṭṭhānā.
     Catubhūmikavedanā hi novedayitalakkhaṇā nāma natthi. "anubhavanarasatā pana
sukhavedanāyameva labbhatī"ti vatvā puna taṃ vādaṃ paṭikkhipitvā "sukhavedanā vā hotu
dukkhavedanā vā adukkhamasukhavedanā vā, sabbā anubhavanarasā"ti vatvā ayamattho
dīpito. Ārammaṇarasānubhavanaṭṭhānaṃ patvā sesasampayuttadhammā ekadesamattakameva
anubhavanti. Phassassa hi phusanamattakameva hoti, saññāya sañjānanamattakameva. Cetanāya
cetanāmattakameva, viññāṇassa vijānanamattakameva. Ekaṃsato pana issaravatāya visavitāya 2-
sāmibhāvena vedanāva ārammaṇarasaṃ anubhavati.
     Rājā viya hi vedanā, sūdo viya sesadhammā. Yathā sūdo nānaggarasabhojanaṃ
sampādetvā peḷāya pakkhipitvā lañchanaṃ datvā rañño santike otāretvā lañchanaṃ
bhinditvā peḷaṃ vivaritvā sabbasūpabyañjanehi aggaṃ 3- ādāya bhājane pakkhipitvā
@Footnote: 1 cha.Ma. parikkhate      2 cha.Ma. vissavitāYu. evamuparipi     3 cha.Ma. aggaggaṃ
Sadosaniddosabhāvavīmaṃsanatthaṃ ajjhoharati, tato rañño nānārasabhojanaṃ upaneti. 1-
Rājā issaravatāyavisavitāya sāmī hutvā icchiticchitaṃ bhuñjati. Tattha hi sūdassa
bhattavīmaṃsanamattamiva avasesadhammānaṃ ārammaṇarasassa ekadesānubhavanaṃ. Yathā hi sūdo
bhattekadesamattameva vīmaṃsati, evaṃ sesadhammāpi ārammaṇarasekadesameva anubhavanti.
Yathā pana rājā issaravatāya visavitāya sāmī hutvā yadicchitaṃ bhuñjati, evaṃ vedanāpi
issaravatāya visavitāya sāmibhāvena ārammaṇarasaṃ anubhavati, tasmā "anubhavanarasā"ti vuccati.
     Dutiye atthavikappe ayaṃ idha adhippetā vedanā yathā vā tathā vā
ārammaṇassa iṭṭhākārameva sambhuñjatīti "iṭṭhākārasambhogarasā"ti vuttā.
Cetasikaassādato panesā attano sabhāveneva upaṭṭhānaṃ sandhāya
"cetasikaassādapaccupaṭaṭhānā"ti vuttā. Yasmā pana passaddhakāyo sukhaṃ vedeti, tasmā
"passaddhipadaṭṭhānā"ti veditabbā.
     Nīlādibhedaṃ ārammaṇaṃ sañjānātīti saññā, sā sañjānanalakkhaṇā,
paccābhiññāṇarasā. Catubhūmikasaññā hi nosañjānanalakkhaṇā nāma natthi, sabbā
sañjānanalakkhaṇāva. Yā panettha abhiññāṇena sañjānāti, sā paccābhiññāṇarasā
nāma hoti.
     Tassā vaḍḍhakissa dārumhi abhiññāṇaṃ katvā puna tena abhiññāṇena taṃ
paccābhiññāṇakāle 2- purisassa kāḷatilakādīhi abhiññāṇaṃ sallakkhetvā puna tena
abhiññāṇena "asuko nāma eso"ti tassa paccābhiññāṇakāle rañño
pilandhanagopāyikabhaṇḍāgārikassa 3- tasmiṃ tasmiṃ pilandhane nāmapaṇṇakaṃ bandhitvā
"asukapilandhanaṃ nāma āharā"ti vutte dīpaṃ jāletvā ratanagabbhaṃ pavisitvā paṇṇakaṃ
vācetvā tassa tasseva pilandhanassa āharaṇakāle ca pavatti veditabbā.
     Aparo nayo:- sabbasaṅgāhikavasena hi sañjānanalakkhaṇā saññā, puna
sañjānanapaccayanimittakaraṇarasā dāruādīsu tacchakādayo viya, yathāgahitanimittavasena
@Footnote: 1 cha.Ma. upanāmeti   2 cha.Ma. paccābhijānanakāle. evamuparipi
@3 cha.Ma. piḷandhanagopakabhaṇḍāgārikassa
Abhinivesakaraṇapaccupaṭṭhānā hatthidassakaandhā viya, ārammaṇe anogāḷhavuttitāya
aciraṭṭhānapaccupaṭṭhānā vā vijju viya, yathāupaṭṭhitavisayapadaṭṭhānā, tiṇapurisakesu
migapotakānaṃ "purisā"ti uppannasaññā viya. Yā panettha ñāṇasampayuttā hoti,
sā saññā ñāṇameva anuvattati sasambhārapaṭhavīādīsu sesadhammā paṭhavīādīni viyāti
veditabbā.
     Cetayatīti cetanā, saddhiṃ attanā sampayuttadhamme ārammaṇe abhisandahatīti
attho. Sā cetayitalakkhaṇā, cetanābhāvalakkhaṇāti attho. Āyūhanarasā, catubhūmikacetanā
hi nocetayitalakkhaṇā nāma natthi, sabbā cetayitalakkhaṇāva. Āyūhanarasatā pana
kusalākusalesueva hoti. Kusalākusalakammāyūhanaṭṭhānaṃ hi patvā sesasampayuttadhammānaṃ
ekadesamattakameva kiccaṃ hoti, cetanā pana atirekaussāhā atirekavāyāmā
diguṇaussāhā diguṇavāyāmā. Tenāhu porāṇā "thāvariyasabhāvasaṇṭhitā ca panesā
cetanā"ti. Thāvariyoti khettasāmī vuccati. Yathā hi khettasāmipuriso
pañcapaṇṇāsabalipurise gahetvā "lāyissāmī"ti ekato khettaṃ otarati. Tassa
atireko ussāho atireko vāyāmo diguṇo ussāho diguṇo vāyāmo hoti,
nirantaraṃ "gaṇhathā"tiādīni vadati, sīmaṃ ācikkhati, tesaṃ surābhattagandhamālādīni
jānāti, maggaṃ samakaṃ harati. Evaṃ sampadamidaṃ veditabbaṃ. Khettasāmipuriso viya hi
cetanā, pañcapaṇṇāsabalipurisā viya cittaṅgavasena uppannā pañcapaṇṇāsa kusalā
dhammā, khettasāmipurisassa diguṇussāhadiguṇavāyāmakaraṇakālo viya
kusalākusalakammāyūhanaṭṭhānaṃ patvāva cetanāya diguṇussāho diguṇavāyāmo hoti.
Evamassā āyūhanarasatā veditabbā.
     Sā panesā saṃvidahanapaccupaṭṭhānā. Saṃvidahamānā hi ayaṃ upaṭṭhahati, 1-
sakiccaparakiccasādhakā jeṭṭhasissamahāvaḍḍhakiādayo viya. Yathā hi jeṭṭhasisso upajjhāyaṃ
dūratova āgacchantaṃ disvā sayaṃ adhīyamāno itarepi dārake attano attano
ajjhayanakamme 2- pavattayati, tasmiṃ adhīyituṃ āraddhe tepi adhīyanti tadanuvattitāya.
@Footnote: 1 cha. upaṭṭhāti        2 Ma. ajjhena kamme
Yathā ca mahāvaḍḍhakī sayaṃ tacchanto itarepi tacchake attano attano tacchanakamme
pavattayati, tasmiṃ hi tacchituṃ āraddhe te tacchanti tadanuvattitāya. Yathā ca yodhanāyako
sayaṃ yujjhamāno itarepi yodhe sampahāravuttiyaṃ pavattayati, tasmiṃ hi yujjhituṃ āraddhe
tepi anuvattamānā yujjhanti tadanuvattitāya, evamesāpi attano kiccena ārammaṇe
pavattamānā aññepi sampayuttadhamme attano attano kiriyāya pavatteti, tassā hi
attano kiccaṃ āraddhāya taṃsampayuttāpi ārabhanti. Tena vuttaṃ "sakiccaparakiccasādhakā
jeṭṭhasissamahāvaḍḍhakiādayo viyā"ti. Accāyikakammānussaraṇādīsu ca panāyaṃ
sampayuttadhammānaṃ ussāhanabhāvena pavattamānā pākaṭā hotīti veditabbā.
     "ārammaṇaṃ cintetīti cittan"tiādinā nayena cittassa vacanattho vuttoeva.
Lakkhaṇādito pana vijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, sandhānapaccupaṭṭhānaṃ 1-,
nāmarūpapadaṭṭhānaṃ. Catubhūmikacittaṃ hi novijānanalakkhaṇaṃ nāma natthi, sabbaṃ
vijānanalakkhaṇameva. Dvāraṃ pana patvā ārammaṇavibhāvanaṭṭhāne cittaṃ pubbaṅgamaṃ
purecārikaṃ hoti. Cakkhunā hi diṭṭhaṃ rūpārammaṇaṃ citteneva vijānāti .pe. Manena
viññātaṃ dhammārammaṇaṃ citteneva vijānāti. Yathā hi nagaraguttiko nāma nagaramajjhe
siṅghāṭake nisīditvā "ayaṃ nevāsiko, ayaṃ āgantuko"ti āgatāgataṃ janaṃ upadhāreti
vavaṭṭhapeti, evaṃ sampadamidaṃ daṭṭhabbaṃ. Vuttampi cetaṃ mahātherena 2-:- "yathā mahārāja
nagaraguttiko nāma majjhe nagare siṅghāṭake nisinno puratthimato disato purisaṃ
āgacchantaṃ passeyya, pacchimato. Dakkhiṇato. Uttarato disato purisaṃ āgacchantaṃ
passeyya, evameva kho mahārāja yaṃ cakkhunā rūpaṃ passati, taṃ viññāṇena vijānāti. Yaṃ
sotena saddaṃ suṇāti. Ghānena gandhaṃ ghāyati. Jivhāya rasaṃ sāyati. Kāyena phoṭṭhabbaṃ
phusati. Manasā dhammaṃ vijānāti, taṃ viññāṇena vijānātī"ti. 3- Evaṃ dvāraṃ patvā
ārammaṇavibhāvanaṭṭhāne cittameva pubbaṅgamaṃ purecārikaṃ, tasmā "pubbaṅgamarasan"ti
vuccati.
@Footnote: 1 cha.Ma. sandahanapaccupaṭṭhānaṃ. evamuparipi   2 Sī. nāgasenattherena
@3 milinda. 15/63
     Tadetaṃ pacchimaṃ pacchimaṃ uppajjamānaṃ purimaṃ purimaṃ nirantaraṃ katvā sandhānameva
upaṭṭhātīti sandhānapaccupaṭṭhānaṃ. Pañcavokārabhave panassa niyamato nāmarūpaṃ,
catuvokārabhave nāmameva padaṭṭhānaṃ. Tasmā "nāmarūpapadaṭṭhānan"ti vuttaṃ.
     Kiṃ panetaṃ cittaṃ purimaniddiṭṭhacittena saddhiṃ ekameva, udāhu aññanti?
Ekameva. Atha kasmā purimaniddiṭṭhaṃ puna vuttanti? avicāritaṃ etaṃ aṭṭhakathāyaṃ.
Ayaṃ panettha yutti:- yathā hi rūpādīni upādāya paññattā suriyādayo na atthato
rūpādīhi aññe honti. Teneva "yasmiṃ samaye suriyo udeti, tasmiṃ samaye tassa
tejasaṅkhātaṃ rūpaṃ paññāyatī"ti evaṃ vuccamānepi na rūpādīhi añño suriyo nāma
atthi, na 1- tathā cittaṃ, phassādayo dhamme upādāya paññāpiyati, atthato panetaṃ
tehi aññameva. Tena "yasmiṃ samaye cittaṃ uppannaṃ hoti, ekaṃseneva tasmiṃ samaye
phassādīhi atthato aññameva taṃ hotī"ti imassa atthassa dīpanatthāya etaṃ
puna vuttanti veditabbaṃ.
     Yathā ca "yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti .pe. Paṭhavīkasiṇaṃ. Tasmiṃ
samaye phasso hoti, vedanā hotī"tiādīsu 2- pana bhāventena vavaṭṭhāpite samaye
yo bhāveti, na so atthato uppajjati nāma. Teneva tattha yathā "phasso hoti,
vedanā hotī"ti vuttaṃ, na evaṃ "yo bhāveti, so hotī"ti vuttaṃ. "yasmiṃ samaye
kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hotī"tiādīsu pana cittena vavaṭṭhāpite samaye
samayavavaṭṭhāpitaṃ cittaṃ na tathā atthato nuppajjati. Yatheva pana tadā phasso hoti,
vedanā hoti, tathā cittampi hotīti imassāpi atthassa dīpanatthamidaṃ puna vuttanti
veditabbaṃ. Idaṃ panettha sanniṭṭhānaṃ, uddesavāre saṅgaṇhanatthaṃ niddesavāre ca
vibhajanatthaṃ. Purimena hi cittasaddena kevalaṃ samayo vavaṭṭhāpito. Tasmiṃ pana cittena
vavaṭṭhāpitasamaye ye dhammā honti, tesaṃ dassanatthaṃ "phasso hotī"tiādi āraddhaṃ.
Cittañcāpi tasmiṃ samaye hotiyeva. Tasmā tassāpi saṅgaṇhanatthametaṃ puna vuttaṃ.
Imasmiṃ pana ṭhāne etasmiṃ avuccamāne "katamaṃ tasmiṃ samaye cittan"ti na sakkā
@Footnote: 1 Sī. na-saddo na dissati      2 abhi. 34/160/50
Bhaveyya niddesavāre vibhajituṃ, evamassa vibhajanaṃeva parihāyetha. Tasmāyeva tassa
niddesavāre vibhajanatthampi etaṃ puna vuttanti veditabbaṃ.
     Yasmā vā "uppannaṃ hotīti ettha cittaṃ uppannanti etaṃ desanāsīsameva,
na pana cittaṃ ekameva uppajjatī"ti aṭṭhakathāyaṃ vicāritaṃ. Tasmā "cittaṃ
uppannan"ti etthāpi cittameva aggahetvā paropaṇṇāsakusaladhammehi saddhiṃyeva
cittaṃ gahitaṃ. Evaṃ tattha saṅkhepato sabbepi cittacetasikadhamme gahetvā idha sarūpeneva
pabhedato dassetuṃ "phasso hotī"tiādi āraddhaṃ. Iti phassādayo viya cittampi
vuttamevāti 1- veditabbaṃ.
                     Dhammuddesavārajhānaṅgarāsivaṇṇanā
     vitakketīti vitakko, vitakkanaṃ vā vitakko, ūhananti vuttaṃ hoti. Svāyaṃ
ārammaṇe cittassa abhiniropanalakkhaṇo. So hi ārammaṇe cittaṃ āropeti.
Yathā hi koci rājavallabhaṃ ñātiṃ vā mittaṃ vā nissāya rājagehaṃ ārohati, evaṃ
vitakkaṃ nissāya cittaṃ ārammaṇaṃ ārohati. Tasmā so ārammaṇe cittassa
abhiniropanalakkhaṇoti vutto. Nāgasenatthero panāha "ākoṭanalakkhaṇo vitakko. Yathā
mahārāja bherī ākoṭitā atha pacchā anuravati anusaddāyati, evameva kho mahārāja
yathā ākoṭanā, evaṃ vitakko daṭṭhabbo. Yathā pacchā anuravanā anusaddāyanā,
evaṃ vicāro daṭṭhabbo"ti. 2- Svāyaṃ āhananapariyāhananaraso. Tathā hi tena yogāvacaro
ārammaṇaṃ vitakkāhataṃ vitakkapariyāhataṃ karotīti vuccati. Ārammaṇe cittassa
ānayanapaccupaṭṭhāno.
     Ārammaṇe tena cittaṃ vicaratīti vicāro, vicāraṇaṃ vā vicāro, anusañcaraṇanti
vuttaṃ hoti. Svāyaṃ ārammaṇānumajjanalakkhaṇo. Tattha sahajātānuyojanaraso, cittassa
anuppabandhapaccupaṭṭhāno. Santepi ca nesaṃ katthaci aviyoge oḷārikaṭṭhena
pubbaṅgamaṭṭhena ca ghaṇḍābhighāto 3- viya abhiniropanaṭṭhena cetaso paṭhamābhinipāto
vitakko, sukhumaṭṭhena anumajjanasabhāvaṭṭhena ca ghaṇḍānuravo viya anuppabandho
@Footnote: 1 ka. vattabbamevāti   2 milinda. 13-14/64 (thokaṃ visadisaṃ)   3 cha. ghaṇṭābhighāto
Vicāro. Vipphāravā cettha vitakko paṭhamuppattikāle paripphandanabhūto cittassa ākāse
uppatitukāmassa pakkhino pakkhavikkhepo viya padumābhimukhapāto viya ca gandhānubandhacetaso
1- bhamarassa. Santavutti vicāro nātiparipphandanabhāvo cittassa ākāse
uppatitassa pakkhino pakkhappasāraṇaṃ viya paribbhamanaṃ viya ca padumābhimukhapatitassa bhamarassa
padumassa uparibhāge.
     Dukanipātaṭṭhakathāyaṃ 2- pana "ākāse gacchato mahāsakuṇassa ubhohi
pakkhehi vātaṃ gahetvā pakkhe sannisīdāpetvā gamanaṃ viya ārammaṇe cetaso
abhiniropanabhāvena pavatto vitakko. So hi ekaggo hutvā appeti. Vātaggahaṇatthaṃ
pakkhe phandāpayamānassa gamanaṃ viya anumajjanabhāvena pavatto vicāro. So hi ārammaṇaṃ
anumajjatī"ti vuttaṃ. Taṃ anuppabandhena 3- pavattiyaṃ ativiya yujjati. So pana
nesaṃ viseso paṭhamadutiyajjhānesu pākaṭo hoti. Apica malaggahitaṃ kaṃsabhājanaṃ ekena
hatthena daḷhaṃ gahetvā itarena hatthena cuṇṇatelavālaṇḍupakena parimajjantassa daḷhaṃ
gahaṇahattho viya vitakko, parimajjanahattho viya vicāro. Tathā kumbhakārassa daṇḍappahārena
cakkaṃ bhamayitvā bhājanaṃ karontassa uppīḷanahattho viya vitakko, ito cito ca
sañcaraṇahattho viya vicāro. Tathā maṇḍalaṃ karontassa majjhe sanniruḷhitvā 4-
ṭhitakaṇṭako viya abhiniropano vitakko, bahi paribbhamanakaṇṭako viya anumajjanto 5-
vicāro.
     Pinayatīti pīti, sā sampiyāyanalakkhaṇā, kāyacittapīnanarasā pharaṇarasā vā,
odagyapaccupaṭṭhānā. Sā panesā khuddakāpīti 6- khaṇikāpīti okkantikāpīti
ubbeṅgāpīti 7- pharaṇāpītīti pañcavidhā hoti.
     Tattha khuddakāpīti sarīre lomahaṃsamattameva kātuṃ sakkoti. Khaṇikāpīti khaṇe khaṇe
vijjuppādasadisā hoti. Okkantikāpīti samuddatīraṃ vīci viya kāyaṃ okkamitvā
okkamitvā bhijjati. Ubbeṅgāpīti balavatī hoti, kāyaṃ uddhaggaṃ katvā ākāse
laṅghāpanappamāṇappattā. Tathā hi puṇṇavallikavāsī mahātissatthero puṇṇamīdivase 8-
@Footnote: 1 cha. gandhānubaddhacetaso    2 cha.Ma. aṭṭhakathāyaṃ
@3 cha.Ma. anuppabandhanena   4 cha. sannirumbhitvā, Ma. sannirujjhitvā
@5 Sī. anumajjano, cha.Ma. anumajjamāno   6 cha. khuddikāpīti. evamuparipi
@7 cha.Ma. ubbegāpīti. evamuparipi   8 cha.Ma. puṇṇamadivase
Sāyaṃ cetiyaṅgaṇaṃ gantvā candālokaṃ disvā mahācetiyābhimukho hutvā "imāya vata
velāya catasso parisā mahācetiyaṃ vandantī"ti pakatiyā diṭṭhārammaṇavasena
buddhārammaṇaṃ ubbeṅgāpītiṃ uppādetvā sudhātale pahatacitrageṇḍuko 1- viya
ākāse uppatitvā mahācetiyaṅgaṇeyeva patiṭṭhāsi. 2-
     Tathā girikaṇḍakavihārassa upanissaye vattakālakagāme 3- ekā kuladhītāpi
balavabuddhārammaṇāya ubbeṅgāpītiyā ākāse laṅghesi. Tassā kira mātāpitaro sāyaṃ
dhammassavanatthāya vihāraṃ gacchantā "amma tvaṃ garubhārā, amhehi saddhiṃ 4- akāle
vicarituṃ na sakkosi, mayaṃ tuyhaṃ pattiṃ katvā dhammaṃ sossāmā"ti agamaṃsu. Sā
gantukāmāpi tesaṃ vacanaṃ paṭibāhituṃ asakkontī ghare ohīyitvā gharadvāre ṭhatvā
candālokena girikaṇḍake ākāsacetiyaṅgaṇaṃ olokentī cetiyassa dīpapūjaṃ addasa
catasso ca parisā mālāgandhādīhi cetiyapūjaṃ katvā padakkhiṇaṃ karontiyo. Bhikkhusaṃghassa
ca gaṇasajjhāyasaddaṃ assosi. Athassā "dhaññā vatime manussā, ye vihāraṃ  gantvā
evarūpe cetiyaṅgaṇe anusañcarituṃ evarūpañca madhuraṃ dhammakathaṃ sotuṃ labhantī"ti
muttarāsisadisaṃ cetiyaṃ passantiyāeva ubbeṅgāpīti udapādi, sā ākāse
laṅghitvā mātāpitūnaṃ purimataraṃyeva ākāsena 4- cetiyaṅgaṇe oruyha cetiyaṃ
vanditvā dhammaṃ suṇamānā aṭṭhāsi. Atha naṃ mātāpitaro āgantvā "amma tvaṃ katarena
maggena āgatāsī"ti pucchiṃsu. Sā "ākāsena āgatāmhi, na maggenā"ti vatvā "amma
ākāsena nāma khīṇāsavā sañcaranti, tvaṃ kathaṃ āgatāsī"ti vuttā 6- āha "mayhaṃ
candālokena cetiyaṃ olokentiyā ṭhitāya buddhārammaṇā balavapīti uppajjati, athāhaṃ
neva attano ṭhitabhāvaṃ vā nisinnabhāvaṃ vā aññāsiṃ, gahitanimitteneva pana ākāsaṃ
laṅghitvā cetiyaṅgaṇe patiṭṭhitāmhī"ti. Evaṃ ubbeṅgāpīti ākāse
laṅghāpanappamāṇā hoti.
@Footnote: 1 Sī. pahaṭacitrabheṇḍuko           2 cha.Ma. aṭṭhāsi      3 Ma. vattagālakagāme
@4 cha.Ma. amhehi saddhinti pāṭho na dissati     5 cha.Ma. ākāsato   6 cha.Ma. puṭṭhā
     Pharaṇāpītiyā pana uppannāya sakalasarīraṃ pharitvā 1- pūritavatthi viya mahatā
udakoghena pakkhandapabbatakucchi viya ca anuparipphuṭaṃ hoti. Sā panesā pañcavidhā
pīti gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhaṃ passaddhiṃ paripūreti kāyapassaddhiñca
cittapassaddhiñca, passaddhi gabbhaṃ gaṇhantī paripākaṃ gacchantī duvidhampi sukhaṃ
paripūreti kāyikañca cetasikañca, sukhaṃ gabbhaṃ gaṇhantaṃ paripākaṃ gacchantaṃ tividhaṃ
samādhiṃ paripūreti khaṇikasamādhiṃ upacārasamādhiṃ appanāsamādhinti. Tāsu ṭhapetvā
appanāsamādhipūrikaṃ itarā dvepi idha yujjanti.
     Sukhayatīti sukhaṃ, yassuppajjati, taṃ sukhitaṃ karotīti attho. Suṭṭhu vā khādati,
khanati ca kāyacittābādhanti sukhaṃ, somanassavedanāyetaṃ nāmaṃ. Tassa lakkhaṇādīni vedanāpade
vuttanayeneva veditabbāni.
     Aparo nayo:- sātalakkhaṇaṃ sukhaṃ, sampayuttānaṃ upabrūhanarasaṃ,
anuggahaṇapaccupaṭṭhānaṃ. Satipi ca nesaṃ pītisukhānaṃ katthaci avippayoge 2-
iṭṭhārammaṇapaṭilābhatuṭṭhi pīti, paṭiladdharasānubhavanaṃ sukhaṃ. Yattha pīti, tattha sukhaṃ,
yattha sukhaṃ, tattha na niyamato pīti. Saṅkhārakkhandhasaṅgahitā pīti, vedanākkhandhasaṅgahitaṃ
sukhaṃ. Kantārakhinnassa vanantūdakantadassanasavane 3- viya pīti,
vanacchāyāpavesanaudakaparibhogesu viya sukhaṃ.
     Yathā hi puriso mahākantāramaggaṃ paṭipanno ghammapareto tasito
pipāsito paṭipathe purisaṃ disvā "kattha pānīyaṃ atthī"ti puccheyya, so
"aṭaviṃ uttaritvāva jātassaravanasaṇḍo atthi, tattha gantvā labhissasī"ti
vadeyya. So tassa kathaṃ sutvā haṭṭhapahaṭṭho bhaveyya, tato gacchanto
bhūmiyaṃ patitāni uppaladalanālapattādīni 4- disvā suṭṭhutaraṃ haṭṭhapahaṭṭho
hutvā gacchanto allavatthe allakese purise passeyya,
vanakukkuṭavanamorādīnaṃ 5- saddaṃ suṇeyya, jātassarapariyante jātaṃ
maṇijālasadisaṃ nīlavanasaṇḍaṃ passeyya. Sare jātāni uppalapadumakumudādīni
passeyya, acchaṃ vippasannaṃ udakaṃ passeyya. So bhiyyo bhiyyo
haṭṭhapahaṭṭho hutvā jātassaraṃ otaritvā yathāruciṃ
@Footnote: 1 cha. dhamitvā      2 ka. aviyoge
@3 cha.Ma. vanantodakadassanasavanesu  4 Ma....nāḷipattādīni   5 cha.Ma. vanakukkuṭamorādīnaṃ
Nhātvā 1- ca pivitvā 2- ca paṭippassaddhadaratho bhisamuḷālapokkharādīni khāditvā
nīluppalādīni pilandhitavā mandālakamūlāni khandhe khipitvā 3- uttaritvā sāṭakaṃ
nivāsetvā udakasāṭakaṃ ātape katvā sītacchāyāya mandamande vāte paharante
nipanno "aho sukhaṃ aho sukhan"ti vadeyya. Evaṃ sampadamidaṃ daṭṭhabbaṃ.
     Tassa hi purisassa jātassaravanasaṇḍasavanato paṭṭhāya yāva udakadassanā
haṭṭhapahaṭṭhakālo viya pubbabhāgārammaṇe haṭṭhapahaṭṭhākārā pīti. Nhātvā ca pivitvā
ca sītacchāyāya mandamande vāte paharante "aho sukhaṃ aho sukhan"ti vadato
nipannakālo viya balavappattaṃ ārammaṇarasānubhavanākārasaṇṭhitaṃ sukhaṃ. Tasmiṃ tasmiṃ samaye
pākaṭabhāvato cetaṃ vuttanti veditabbaṃ, yattha pana pīti, sukhampi tattha atthīti
vuttamevetaṃ.
     Cittassekaggatāti cittassa ekaggabhāvo, samādhissetaṃ nāmaṃ. Lakkhaṇādīsu
panassa aṭṭhakathāyaṃ tāva vuttaṃ:- "pāmokkhalakkhaṇo ca samādhi avikkhepalakkhaṇo ca.
Yathā hi kūṭāgārakaṇṇikā sesadabbasambhārānaṃ ābandhanato pamukhā hoti, evameva
sabbakusaladhammānaṃ samādhicittena ijjhanato sabbesampi tesaṃ dhammānaṃ samādhi pāmokkho
hoti. Tena vuttaṃ:-
     "seyyathāpi 4- mahārāja kūṭāgārassa yā kāci gopānasiyo, sabbā tā kūṭaṅgamā
honti kūṭaninnā kūṭasamosaraṇā kūṭapabbhārā, 5- kūṭaṃ tāsaṃ aggamakkhāyati, evameva
kho mahārāja ye keci kusalā dhammā, sabbe te samādhininnā honti samādhipoṇā
samādhipabbhārā, samādhi tesaṃ aggamakkhāyatī"ti. 6-
     Yathā ca senaṅgaṃ patvā rājā nāma yattha yattha senā osīdati, taṃ taṃ ṭhānaṃ
gacchati, tassa gatagataṭṭhāne senā paripūrati, parasenā bhijjitvā rājānameva
anuvattati, evameva sahajātadhammānaṃ vikkhipituṃ vippakirituṃ appadānato samādhi
avikkhepalakkhaṇo nāma hotī"ti.
@Footnote: 1 cha.Ma. yathāruci nhatvā     2 Sī. pitvā      3 cha. karitvā
@4 cha.Ma. yathā  5 cha.Ma. ayaṃ pāṭho na dissati   6 milinda.14/38
     Aparo pana nayo:- ayaṃ cittassekaggatāsaṅkhāto samādhi nāma
avisāraṇalakkhaṇo vā avikkhepalakkhaṇo vā, sahajātadhammānaṃ sampiṇḍanaraso nhāniyacuṇṇānaṃ
udakaṃ viya. Upasamapaccupaṭṭhāno ñāṇapaccupaṭṭhāno vā. "samāhito yathābhūtaṃ pajānāti
passatī"ti 1- vuttaṃ. Visesato sukhapadaṭṭhāno. Nivāte dīpaccīnaṃ ṭhiti viya cetaso
ṭhitīti daṭṭhabbo.
                          Indriyarāsivaṇṇanā
     saddahanti etāya, sayaṃ vā saddahati, saddahanamattameva vā esāti saddhā, sāva
assaddhiyassa abhibhavanato adhipatiyaṭṭhena indriyaṃ, adhimokkhalakkhaṇe vā indattaṃ 2-
kāretīti indriyaṃ, saddhāeva indriyaṃ saddhindriyaṃ. Sā panesā
sampasādanalakkhaṇā ca saddhā pakkhandanalakkhaṇā 3- ca.
     Yathā hi rañño cakkavattissa udakappasādako maṇi udake pakkhitto
paṅkasevālapaṇakakaddamaṃ sannisīdāpeti, udakaṃ acchaṃ karoti vippasannaṃ anāvilaṃ,
evameva saddhā uppajjamānā nīvaraṇe vikkhambheti, kilese sannisīdāpeti, cittaṃ
pasādeti, anāvilaṃ karoti, pasannena cittena yogāvacaro kulaputto dānaṃ deti,
sīlaṃ samādiyati, uposathakammaṃ karoti, bhāvanaṃ ārabhati. Evaṃ tāva saddhā
sampasādanalakkhaṇāti veditabbā. Tenāha āyasmā nāgaseno:-
     yathā mahārāja rājā cakkavattī caturaṅginiyā senāya saddhiṃ addhānamaggap-
paṭipanno parittaṃ udakaṃ tareyya, taṃ udakaṃ hatthīhi ca assehi ca rathehi ca pattīhi
ca khubhitaṃ 4- bhaveyya āvilaṃ luḷitaṃ kalalībhūtaṃ. Uttiṇṇo ca rājā cakkavattī manusse
āṇāpeyya "pānīyaṃ bhaṇe āharatha, taṃ pivissāmī"ti. Rañño ca udakappasādako
maṇi bhaveyya. "evaṃ devā"ti kho te manussā rañño cakkavattissa paṭisuṇitvā
taṃ udakappasādakamaṇiṃ udake pakkhipeyyuṃ. 5- Sahasā udake udake pakkhittamattena
paṅkasevālapaṇakakaddamo ca sannisīdeyya, 5- acchaṃ bhaveyya udakaṃ vippasannaṃ anāvilaṃ,
tato rañño cakkavattissa pānīyaṃ upanāmeyyuṃ "pivatu devo pānīyan"ti.
@Footnote: 1 saṃ. saḷā. 18/99/76, saṃ. Ma. 19/1071/361
@2 cha.Ma. indaṭṭhaṃ. evamuparipi   3 cha. sampakkhandanalakkhaṇā. evamuparipi
@4 cha. saṅkhubhitaṃ, Ma. saṅkhubbhitaṃ   5-5 cha.Ma. tasmiṃ udake pakkhittamatte
@paṅkasevālapaṇakaṃ vigaccheyya, kaddamo ca sannisīdeyya
     Yathā mahārāja udakaṃ, evaṃ cittaṃ daṭṭhabbaṃ, yathā te manussā, evaṃ
yogāvacaro daṭṭhabbo, yathā paṅkasevālapaṇakakaddamo, evaṃ kilesā daṭṭhabbā, yathā
udakappasādakamaṇi, evaṃ saddhā daṭṭhabbā, yathā udakappasādakamaṇimhi pakkhittamatte
paṅkasevālapaṇakakaddamo sannisīdati, acchaṃ bhavati udakaṃ vippasannaṃ anāvilaṃ, evameva
kho mahārāja saddhā uppajjamānā nīvaraṇe vikkhambheti, vinīvaraṇaṃ cittaṃ hoti acchaṃ
vippasannaṃ anāvilanti.
     Yathā pana kumbhilamakaragāharakkhasādikiṇṇaṃ pūraṃ mahānadiṃ āgamma bhīrukajanā
ubhosu tīresu tiṭṭhanti, saṅgāmasūro pana mahāyodho āgantvā "kasmā tiṭṭhathā"ti 1-
pucchitvā "sappaṭibhayabhāvena otarituṃ na visahāmā"ti vutte sunisitaṃ asiṃ gahetvā
"mama pacchato etha, mā bhāyitthā"ti vatvā nadiṃ otaritvā āgatāgate kumbhilādayo
paṭibāhitvā orimatīrato manussānaṃ sotthibhāvaṃ karonto pārimatīraṃ neti,
pārimatīratopi sotthinā orimatīraṃ āneti, evameva dānaṃ dadato sīlaṃ rakkhato
uposathakammaṃ karoto bhāvanaṃ ārabhato saddhā pubbaṅgamā purecārikā hoti. Tena vuttaṃ
"pakkhandanalakkhaṇā ca saddhā"ti.
     Aparo nayo:- saddahanalakkhaṇā saddhā okappanalakkhaṇā vā, pasādanarasā
udakappasādakamaṇi viya. Pakkhandanarasā vā oghuttaraṇo viya. Akālussiyapaccupaṭṭhānā
adhimuttipaccupaṭṭhānā vā, saddheyyavatthupadaṭṭhānā sotāpattiyaṅgapadaṭṭhānā vā,
sā hatthavittavījāni viya daṭṭhabbā.
     Vīrānaṃ 2- bhāvo viriyaṃ, vīrānaṃ vā kammaṃ viriyaṃ, vidhinā vā nayena upāyena
īriyitabbaṃ 3- pavattayitabbanti viriyaṃ, tadeva kosajjassa abhibhavanato adhipatiyaṭṭhena
indriyaṃ, paggahaṇalakkhaṇe vā indattaṃ kāretīti indriyaṃ. Viriyameva indriyaṃ
viriyindriyaṃ. Taṃ panetaṃ upatthambhanalakkhaṇañca viriyaṃ paggahaṇalakkhaṇañca. Yathā hi
jiṇṇagharaṃ āgantukena thūṇupatthambhena tiṭṭhati, evameva yogāvacaro viriyupatthambhena
upatthambhito hutvā sabbakusaladhammehi na hāyati na parihāyati. Evaṃ tāvassa
upatthambhanalakkhaṇatā veditabbā. Tenāha thero nāgaseno:-
@Footnote: 1 cha.Ma. ṭhitatthāti         2 cha.Ma. vīrassa       3 cha.Ma. īrayitabbaṃ
     "yathā mahārāja puriso gehepi patante tamaññena dārunā upatthambheyya,
upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na pateyya, evameva kho mahārāja upatthambhanalakkhaṇaṃ
viriyaṃ, viriyupatthambhitā sabbe kusaladhammā na hāyanti na parihāyantī"ti. 1-
     Yathā pana khuddakāya ca mahatikāya ca senāya saṅgāme pavatte khuddakā 2-
senā olīyeyya, tato rañño āroceyya, rājā balavāhanaṃ peseyya, tena paggahitā
sakasenā parasenaṃ parājeyya, evameva viriyaṃ sahajātasampayuttadhammānaṃ olīyituṃ osakkituṃ
na deti, ukkhipati paggaṇhāti. Tena vuttaṃ "paggahaṇalakkhaṇañca viriyan"ti.
     Aparo nayo:- ussāhalakkhaṇaṃ viriyaṃ, sahajātadhammānaṃ upatthambhanarasaṃ,
asaṃsīdanabhāvapaccupaṭṭhānaṃ, "saṃviggo yoniso padahatī"ti 3- vacanato saṃvegapadaṭṭhānaṃ
viriyārambhavatthupadaṭṭhānaṃ vā, sammā āraddhaṃ sabbāsaṃ sampattīnaṃ mūlaṃ hotīti
daṭṭhabbaṃ.
     Saranti etāya, sayaṃ vā sarati, saraṇamattameva vā esāti sati. Sā ca
muṭṭhassaccassa avibhavanato adhipatiyaṭṭhena indriyaṃ, upaṭṭhānalakkhaṇe vā indattaṃ
kāretīti indriyaṃ, satieva indriyaṃ satindriyaṃ. Sā panesā apilāpanalakkhaṇā ca
sati upaggaṇhanalakkhaṇā ca. Yathā hi rañño bhaṇḍāgāriko dasavidhaṃ ratanaṃ gopayanto
sāyaṃ pāto 4- rājānaṃ issariyasampattiṃ sallakkhāpeti sāreti, evameva sati kusalakammaṃ
sammā 5- sallakkhāpeti sāreti. 6- Tenāha thero:-
     "yathā  mahārāja rañño cakkavattissa bhaṇḍāgāriko rājānaṃ
cakkavattiṃ sāyaṃ pāto issariyasampattiṃ 7- sarāpeti `ettakā deva
hatthī, ettakā assā, ettakā rathā, ettakā pattī, ettakaṃ hiraññaṃ,
ettakaṃ suvaṇṇaṃ, ettakaṃ sabbaṃ sāpateyyaṃ, taṃ devo saratū'ti, evameva kho
mahārāja sati kusaladhamme apilāpeti `ime cattāro satipaṭṭhānā, ime cattāro
sammappadhānā, ime cattāro iddhipādā, imāni pañcindriyāni, imāni pañca
balāni, ime satta bojjhaṅgā, ayaṃ ariyo aṭṭhaṅgiko maggo, ayaṃ
@Footnote: 1 milinda. 12/35            2 cha.Ma. khuddikā         3 aṅ. catukka. 21/113/131
@4 cha.Ma. pātaṃ. evamuparipi      5 cha.Ma. ayaṃ pāṭho na dissati     6 cha.Ma. sarāpeti
@7 cha.Ma. yasaṃ
Samatho, ayaṃ vipassanā, 1- imāni ariyasaccāni, 1- ayaṃ vijjā, ayaṃ vimutti, ime
lokuttarā dhammāti. Evaṃ kho mahārāja apilāpanalakkhaṇā satī"ti. 2-
     Yathā pana rañño cakkavattissa pariṇāyakaratanaṃ rañño ahite ca hite ca
ñatvā ahite apayāpeti, hite upayāpeti, evameva sati hitāhitānaṃ dhammānaṃ
gatiyo samanvesitvā 3- "ime kāyaduccaritādayo dhammā ahitā"ti ahite dhamme
apanudeti, 4- "ime kāyasucaritādayo dhammā hitā"ti hite dhamme upaggaṇhāti.
Tenāha thero:-
     "yathā mahārāja rañño cakkavattissa pariṇāyakaratanaṃ rañño hitāhite
jānāti `ime rañño hitā, ime ahitā, ime upakārā, ime anūpakārā'ti.
Tato ahite apanudeti, hite upaggaṇhāti, evameva kho mahārāja sati uppajjamānā
hitāhitānaṃ dhammānaṃ gatiyo samanvesati `ime dhammā hitā, ime dhammā
ahitā, ime dhammā upakārā, ime dhammā anūpakārā'ti. Tato ahite dhamme
apanudeti, hite dhamme upaggaṇhāti, evaṃ kho mahārāja upaggaṇhanalakkhaṇā satī"ti.
     Aparo nayo:- apilāpanalakkhaṇā sati, asammosanarasā, ārakkhapaccupaṭṭhānā
visayābhimukhībhāvapaccupaṭṭhānā vā. Thirasaññāpadaṭṭhānā kāyādisatipaṭṭhānapadaṭṭhānā vā.
Ārammaṇe daḷhaṃ patiṭṭhitattā pana esikā viya cakkhudvārādirakkhanato dovāriko
viya ca daṭṭhabbā.
     Ārammaṇe cittaṃ sammā ādhiyati ṭhapetīti samādhi, so ca vikkhepassa abhibhavanato
adhipatiyaṭṭhena indriyaṃ, avikkhepalakkhaṇe vā indattaṃ kāretīti indriyaṃ,
samādhiyeva indriyaṃ samādhindriyaṃ. Lakkhaṇādīni panassa heṭṭhā vuttanayeneva
veditabbāni.
     Pajānātīti paññā. Kiṃ pajānātīti? "idaṃ dukkhan"tiādinā nayena
Ariyasaccāni. Aṭṭhakathāyaṃ pana "paññāpetīti paññā"ti vuttaṃ. Kinti paññāpetīti?
"aniccaṃ dukkhaṃ anattā"ti paññāpeti. Sā ca avijjāya abhibhavanato adhipatiyaṭṭhena
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti     2 milinda. 13/36
@3 Sī.,Ma. samannesitvā             4 Ma. apanudati
Indriyaṃ, dassanalakkhaṇe vā indattaṃ kāretīti indriyaṃ, paññāeva indriyaṃ
paññindriyaṃ. Sā panesā obhāsanalakkhaṇā ca paññā pajānanalakkhaṇā ca. Yathā hi
catubhittike gehe rattibhāge dīpe jalite andhakāro nirujjhati, āloko pātubhavati,
evameva obhāsanalakkhaṇā paññā paññobhāsasamo obhāso nāma natthi. Paññavato
hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā hoti. Tenāha thero:-
     "yathā mahārāja puriso andhakāre gehe telapadīpaṃ 1- paveseyya. Paviṭṭho
padīpo andhakāraṃ viddhaṃseti obhāsaṃ janeti, ālokaṃ vidasseti, 2- pākaṭāni ca rūpāni
karoti, evameva kho mahārāja paññā uppajjamānā avijjandhakāraṃ viddhaṃseti
vijjobhāsaṃ janeti, ñāṇālokaṃ vidasseti, pākaṭāni ca ariyasaccāni karoti. Evaṃ kho
mahārāja obhāsanalakkhaṇā paññā"ti. 3-
     Yathā vā pana cheko bhisakko āturānaṃ sappāyāsappāyāni bhesajjādīni 4-
jānāti, evaṃ paññā uppajjamānā kusalākusale sevitabbāsevitabbe hīnappaṇīte
kaṇhasukke sappaṭibhāgāpaṭibhāge dhamme pajānāti. Vuttampi cetaṃ dhammasenāpatinā
"pajānāti pajānātīti kho āvuso tasmā paññāti 5- vuccati. Kiñci pajānāti?
`idaṃ dukkhan'ti pajānātī"ti 6- vitthāretabbaṃ. Evamassā pajānanalakkhaṇatā veditabbā.
     Aparo nayo:- yathāsabhāvapaṭivedhalakkhaṇā paññā, akkhalitapaṭivedhalakkhaṇā vā
kusalissāsakhittausupaṭivedho viya. Visayobhāsanarasā 7- padīpo viya. Asammohapaccupaṭṭhānā
araññagatasudesako viya.
     Manatīti mano, vijānātīti attho. Aṭṭhakathācariyā panāhu "nāḷiyā minamāno
viya mahātulāya dhārayamāno viya ca ārammaṇaṃ minati jānātīti 8- mano"ti. Tadeva
mananalakkhaṇe indattaṃ kāretīti indriyaṃ, manoeva indriyaṃ manindriyaṃ. Heṭṭhā
vuttacittassevetaṃ vevacanaṃ.
@Footnote: 1 cha.Ma. padīpaṃ     2 cha.Ma. vidaṃseti. evamuparipi     3 milinda. 15/38
@4 cha.Ma. bhojanāni  5 cha.Ma. paññavāti
@6 Ma.mū. 12/449/401   7 cha.Ma. visayobhāsarasā    8 cha.Ma. pajānātīti
     Pītisomanassasampayogato sobhanaṃ mano assāti sumano, sumanassa bhāvo
somanassaṃ, sātalakkhaṇe indattaṃ kāretīti indriyaṃ, somanassameva indriyaṃ
somanassindriyaṃ. Heṭṭhā vuttavedanāyevetaṃ vevacanaṃ.
     Jīvanti tena taṃsampayuttadhammāti jīvitaṃ, anupālanalakkhaṇe indattaṃ kāretīti
indriyaṃ, jīvitameva indriyaṃ jīvitindriyaṃ. Taṃ pavattasantatādhipateyyaṃ hoti.
Lakkhaṇādīhi pana attanā avinā bhūtānaṃ 1- dhammānaṃ anupālanalakkhaṇaṃ jīvitindriyaṃ,
tesaṃ pavattanarasaṃ, tesaṃyeva ṭhapanapaccupaṭṭhānaṃ, yāpayitabbadhammapadaṭṭhānaṃ. Santepi ca
anupālanalakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ te dhamme anupāleti udakaṃ viya
uppalādīni. Yathāsakaṃ paccayuppannepi ca dhamme pāleti dhātī viya. Kumāraṃ sayaṃ
pavattitadhammasambandheneva ca pavattati niyāmako viya nāvaṃ. 2- Na bhaṅgato uddhaṃ
pavattayati attano ca pavattayitabbānañca abhāvā. Na bhaṅgakkhaṇe ṭhapeti sayaṃ bhijjamānattā
khīyamāno viya vaṭṭisneho padīpasikhaṃ. 3- Na ca anupālanapavattanaṭhapanānubhāvavirahitaṃ
yathāvuttakkhaṇe tassa tassa sādhanatoti daṭṭhabbaṃ.
                          Maggaṅgarāsivaṇṇanā
     sammādiṭṭhītiādīsu dassanaṭṭhena sammādiṭṭhi, abhiniropanaṭṭhena sammāsaṅkappo,
paggahanaṭṭhena sammāvāyāmo, upaṭṭhānaṭṭhena sammāsati, avikkhepanaṭṭhena sammāsamādhīti
veditabbo. Vacanatthato pana sammā passati, sammā vā tāya passantīti sammādiṭṭhi.
Sammā saṅkappeti, sammā vā tena saṅkappentīti sammāsaṅkapPo. Sammā vāyamati, 4-
sammā vā tena vāyamantīti sammāvāyāmo. Sammā sarati, sammā vā tāya sarantīti
sammāsati. Sammā samādhiyati, sammā vā tena samādhiyantīti sammāsamādhi. Apica
pasaṭṭhā sundarā vā diṭṭhi sammādiṭṭhīti imināpi nayena tesaṃ vacanattho veditabbo,
lakkhaṇādīni pana heṭṭhā vuttāneva.
@Footnote: 1 cha.Ma. avinibhuttānaṃ       2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. dīpasikhaṃ   4 cha.Ma. vāyāmeti
                           Balarāsivaṇṇanā
     saddhābalādīsupi saddhādīni vuttatthāneva. Akampiyaṭṭhena pana balanti veditabbaṃ.
Evametesu assaddhiye na kampatīti na kampatīti saddhābalaṃ. Kosajje na kampatīti
viriyabalaṃ. Muṭṭhassacce na kampatīti satibalaṃ. Uddhacce na kampatīti samādhibalaṃ.
Avijjāya na kampatīti paññābalaṃ. Ahirike na kampatīti hiribalaṃ. Anottappe na
kampatīti ottappabalanti ayaṃ ubhayapadavasena atthavaṇṇanā hoti.
     Tattha purimāni pañca heṭṭhā lakkhaṇādīhi pakāsitāneva. Pacchimadvaye
kāyaduccaritādīhi hiriyatīti hiri, lajjāyetaṃ adhivacanaṃ. Tehiyeva ottappatīti 1-
ottappaṃ, pāpato ubbegassetaṃ adhivacanaṃ. Tesaṃ nānākaraṇadīpanatthaṃ "samuṭṭhānaṃ
adhipatilajjābhayalakkhaṇena cā"ti imaṃ mātikaṃ ṭhapetvā ayaṃ vitthārakathā vuttā.
     Ajjhattasamuṭṭhānā hiri nāma, bahiddhāsamuṭṭhānaṃ ottappaṃ nāma. Attādhipati
hiri nāma, lokādhipati ottappaṃ nāma. Lajjāsabhāvasaṇṭhitā hiri nāma, bhayasabhāvasaṇṭhitaṃ
ottappaṃ nāma. Sappatissavalakkhaṇā hiri nāma, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ
nāma.
     Tattha ajjhattasamuṭṭhānahiriṃ catūhi kāraṇehi samuṭṭhāpeti jātiṃ paccavekkhitvā,
vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ?
"pāpakaraṇannāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ idaṃ kammaṃ,
mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ tāva jātiṃ
paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇannāmetaṃ
daharehi kattabbakammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ
vayaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā
"pāpakaraṇannāmetaṃ 2- dubbalajātikānaṃ kammaṃ, na sūrabhāvānaṃ. Mādisassa
sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttan"ti evaṃ sūrabhāvaṃ paccavekkhitvā
pāṇātipātādipāpaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā "pāpakaraṇannāmetaṃ andhabālānaṃ
@Footnote: 1 Sī. ottapatīti     2 cha.Ma. pāpakammaṃ nāmetaṃ. evamuparipi
Kammaṃ, na paṇḍitānaṃ. Mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na
yuttan"ti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpaṃ akaronto hiriṃ
samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānahiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā
ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti, evaṃ ajjhattasamuṭṭhānā
hiri nāma hoti.
     Kathaṃ bahiddhāsamuṭṭhānaṃ ottappaṃ nāma? sace tvaṃ pāpakammaṃ karissasi, catūsu
Parisāsu garahappatto bhavissasi.
              "garahissanti taṃ viññū       asuciṃ nāgariko yathā
               vivajjito sīlavantehi      kathaṃ bhikkhu karissasī"ti
evaṃ paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti, evaṃ
bahiddhāsamuṭṭhānaṃ ottappaṃ nāma hoti.
     Kathaṃ attādhipati hiri nāma? idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ
Katvā "mādisassa saddhāpabbajitassa bahussutassa dhutavādassa 1- na yuttaṃ pāpakammaṃ
kātun"ti pāpakammaṃ na karoti. Evaṃ attādhipati hiri nāma hoti. Tenāha bhagavā
"so attānaṃyeva adhipatiṃ jeṭṭhakaṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ
pajahati anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti. 2-
     Kathaṃ lokādhipati ottappaṃ nāma? idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ
katvā pāpakammaṃ na karoti. Yathāha:- "mahā kho panāyaṃ lokasannivāso, mahantasmiṃ kho
pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno, te
dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ
jānisasanti `passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno
vokiṇṇo viharati pāpakehi akusalehi dhammehī'ti. Santi devatā iddhimantiyo 3-
dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti,
cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jānissanti `passatha bho imaṃ kulaputtaṃ,
saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi
@Footnote: 1 cha. dhutaṅgadharassa, Ma. dhutaṅgadhārissa   2 aṅ. tika. 20/40/142
@3 cha. iddhimantiniyo
Dhammehī'ti. So lokaṃyeva adhipatiṃ jeṭṭhakaṃ katvā akusalaṃ pajahati, kusalaṃ bhāveti,
sāvajjaṃ pajahati anavajjaṃ bhāveti, suddhaṃ attānaṃ pariharatī"ti. 1- Evaṃ lokādhipati
ottappaṃ nāma hoti.
     Lajjāsabhāvasaṇṭhitā hiri, bhayasabhāvasaṇṭhitaṃ ottappanti ettha pana lajjāti
lajjanākāro, tena sabhāvena saṇṭhitā hiri. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ
ottappaṃ. Tadubhayampi pāpaparivajjane pākaṭaṃ hoti. Ekacco hi yathā nāma eko
kulaputto uccārapassāvādīni karonto lajjitabbayuttakaṃ ekaṃ disvā
lajjanākārappatto bhaveyya 2- nilīno lajjito, 2- evameva ajjhattaṃ lajjidhammaṃ
okkamitvā pāpakammaṃ na karoti. Ekacco apāyabhayabhīto hutvā pāpakammaṃ na karoti.
     Tatridaṃ opammaṃ:- yathā hi dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito,
eko uṇho āditto. Tattha paṇḍito sītalaṃ gūthamakkhitattā jigucchanto na gaṇhāti,
itaraṃ dāhabhayena. Tattha sītalassa gūthamakkhitassa jigucchāya 3- agaṇhanaṃ viya ajjhattaṃ
lajjidhammaṃ okkamitvā pāpassa akaraṇaṃ, uṇhassa dāhabhayena agaṇhanaṃ viya apāyabhayena
pāpassa akaraṇaṃ veditabbaṃ.
     Sappatissavalakkhaṇā hiri, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappanti idampi
dvayaṃ pāpaparivajjaneeva pākaṭaṃ hoti. Ekacco hi jātimahattapaccavekkhaṇā
satthumahattapaccavekkhaṇā dāyajjamahattapaccavekkhaṇā sabrahmacārimahattapaccavekkhaṇāti
catūhi kāraṇehi sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti. Ekacco
attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayanti catūhi kāraṇehi
vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Tattha
jātimahattapaccavekkhaṇādīni ceva attānuvādabhayādīni ca vitthāretvā kathetabbānīti. 4-
                           Mūlarāsivaṇṇanā
     na lubbhanti etena, sayaṃ vā na lubbhati, na lubbhanamattameva vā etanti
alobho. Adosāmohesupi eseva nayo. Tesu alobho ārammaṇe cittassa agedhalakkhaṇo
@Footnote: 1 aṅ. tika. 20/40/142,          2-2 cha.Ma. hīḷito
@3 cha.Ma. gūthamakkhanajigucchāya           4 cha.Ma. iti-saddo na dissati
Alaggabhāvalakkhaṇo vā kamaladale 1- jalabindu viya. Apariggahaṇaraso muttabhikkhu viya.
Anallīnabhāvapaccupaṭṭhāno asucimhi patitapuriso viya. Adoso acaṇḍikkalakkhaṇo
avirodhalakkhaṇo vā anukūlamitto viya. Āghātavinayaraso pariḷāhavinayaraso vā candanaṃ
viya. Sommabhāvapaccupaṭṭhāno puṇṇacando viya. Amoho lakkhaṇādīhi 2- heṭṭhā
paññindriyapade vibhāvitoeva.
     Imesu pana tīsu alobho maccheramalassa paṭipakkho, adoso duslīlyamalassa,
amoho kusalesu dhammesu abhāvanāya paṭipakkho. Alobho cettha dānahetu, adoso
sīlahetu, amoho bhāvanāhetu. Tesu ca alobhena anadhikaṃ gaṇhāti luddhassa adhikagahaṇato.
Adosena anūnaṃ duṭṭhassa onagahaṇato. 3- Amohena aviparītaṃ muḷhassa viparītagahaṇato.
     Alobhena cettha vijjamānaṃ dosaṃ dosato dhārento dose pavattati, luddho
hi dosaṃ paṭicchādeti. Adosena vijjamānaṃ guṇaṃ guṇato dhārento guṇe pavattati,
duṭṭho hi guṇaṃ makkheti. Amohena yāthāvasabhāvaṃ 4- yāthāvasabhāvato dhārento
yāthāvasabhāve pavattati, muḷho hi tacchaṃ "atacchan"ti atacchaṃ ca "tacchan"ti gaṇhāti.
Alobhena ca piyavippayogadukkhaṃ na hoti, luddhassa piyasabhāvato piyavippayogāsahanato
ca. Adosena  appiyasampayogadukkhaṃ na hoti, duṭṭhassa hi appiyasabhāvato
appiyasampayogāsahanato ca. Amohena icchitālābhadukkhaṃ na hoti, amuḷhassa hi "taṃ
kutettha labbhā"ti 5- evamādi paccavekkhaṇasambhavato.
     Alobhena cettha jātidukkhaṃ na hoti alobhassa taṇhāpaṭipakkhattā 6- taṇhāmūlakattā
ca jātidukkhassa. Adosena jarādukkhaṃ na hoti tikkhadosassa khippaṃ jarāsambhavato.
Amohena maraṇadukkhaṃ na hoti, sammohamaraṇaṃ hi dukkhaṃ, na ca taṃ amuḷhassa hoti. Alobhena
ca gahaṭṭhānaṃ, amohena pabbajitānaṃ, adosena pana sabbesampi sukhasaṃvāsatā hoti.
     Visesato cettha alobhena pittivisaye upapatti na hoti, yebhuyyena hi sattā
taṇhāya pittivisayaṃ upapajjanti, taṇhāya ca paṭipakkho alobho. Adosena niraye
@Footnote: 1 Ma. kamalatale      2 Sī. amohalakkhaṇādi hi      3 cha.Ma. ūnaggahaṇato
@4 Sī. yathāsabhāvaṃ     5 dī. pā. 11/340/232, aṅ. navaka. 23/30/335
@6 cha.Ma. taṇhāpaṭipakkhato
Upapatti na hoti, dosena hi caṇḍajātitāya dosasadisaṃ nirayaṃ upapajjanti, dosassa
ca paṭipakkho adoso. Amohena tiracchānayoniyaṃ nibbatti na hoti, mohena hi
niccasammuḷhā 1- tiracchānayoniyaṃ upapajjanti, mohassa paṭipakkho ca amoho. Etesu
alobho rāgavasena upagamanassa abhāvaṃ karoti, 2- adoso dosavasena apagamanassa,
amoho mohavasena amajjhattabhāvassa.
     Tīhipi cetehi yathāpaṭipāṭiyā nekkhammasaññā abyāpādasaññā avihiṃsāsaññāti
imā tisso saññā honti, asubhasaññā appamāṇasaññā dhātusaññāti imā ca
tisso saññā honti. Alobhena pana kāmasukhallikānuyogantassa parivajjanaṃ, adosena
attakilamathānuyogantassa parivajjanaṃ hoti, amohena majjhimāya paṭipattiyā paṭipajjanaṃ.
Tathā alobhena abhijjhākāyaganthassa pabhedanaṃ hoti, adosena byāpādakāyaganthassa,
amohena sesaganthadvayassa. Purimāni ca dve satipaṭṭhānāni purimānaṃ dvinnaṃ
ānubhāvena, pacchimāni pacchimasseva ānubhāvena ijjhanti.
     Alobho cettha ārogyassa paccayo hoti, aluddho hi lobhanīyampi asappāyaṃ na
sevati, tena arogo hoti. Adoso yobbanassa, 3- aduṭṭho hi valittacapalitāvahena 4-
dosagginā aḍayhamāno dīgharattaṃ yuvā hoti. Amoho dīghāyukatāya, amuḷho hi
hitāhitaṃ ñatvā ahitaṃ parivajjamāno hitañca paṭisevamāno dīghāyuko hoti.
     Alobho cettha bhogasampattiyā paccayo hoti, aluddhassa hi cāgena bhogapaṭilābho.
Adoso mittasampattiyā aduṭṭhassa 5- mettāya mittānaṃ paṭilābhato ceva aparihānato 6-
ca. Amoho attasampattiyā, amuḷho hi attano hitameva karonto attānaṃ
sampādeti. Alobho ca dibbavihārassa paccayo hoti, adoso brahmavihārassa,
amoho ariyavihārassa.
     Alobhena cettha sakapakkhesu sattasaṅkhāresu nibbuto hoti tesaṃ vināsena
abhisaṅgahetukassa dukkhassa abhāvā. Adosena parapakkhesu aduṭṭhassa verīsupi verisaññāya
abhāvato. Amohena udāsīnapakkhesu amuḷhassa sabbābhisaṅgatāya abhāvato.
@Footnote: 1 cha. niccasammūḷhaṃ, Ma. niccaṃ sammuḷhaṃ     2 cha.Ma. abhāvakaro
@3 Sī. yobbaññassa                   4 cha.Ma. valipalitāvahena
@5 cha.Ma. ayaṃ  pāṭho na dissati          6 Sī. aparihānito
     Alobhena ca aniccadassanaṃ hoti, luddho hi upabhogāsāya aniccepi saṅkhāre
aniccato na passati. Adosena dukkhadassanaṃ, adosajjhāsayo hi pariccattaāghāta-
vatthupariggaho saṅkhāreyeva dukkhato passati. Amohena anattadassanaṃ, amuḷho hi
yathāsabhāvagahaṇakusalo 1- apariṇāyakaṃ khandhapañcakaṃ apariṇāyakato bujjhati. Yathā ca
etehi aniccadassanādīni, evameva tepi aniccadassanādīhi honti. Aniccadassanena
hi alobho hoti, dukkhadassanena adoso, anattadassanena amoho hoti. Ko hi nāma
"aniccamidan"ti sammā ñatvā tassatthāya pihaṃ uppādeyya, saṅkhāre vā "dukkhan"ti
jānanto aparampi accantatikhiṇaṃ kodhadukkhaṃ uppādeyya, attasuññatañca bujjhitvā
puna sammohaṃ āpajjeyyāti.
                          Kammapatharāsivaṇṇanā
     na abhijjhāyatīti anabhijjhā. Kāyikacetasikasukhaṃ idhalokaparalokahitaṃ
guṇānubhāvapaṭiladdhaṃ kittisaddañca na byāpādetīti abyāpādo. Sammā passati, sobhanā
vā diṭṭhīti sammādiṭṭhi, alobhādīnaṃyeva tāni nāmāni. Heṭṭhā panete dhammā mūlavasena
gahitā, idha kammapathavasenāti veditabbā.
                          Lokapāladukavaṇṇanā
     hirottappānipi heṭṭhā balavasena gahitāni, idha lokapālavasena. Lokaṃ hi
ime dve dhammā pālenti. 2- Yathāha:-
         "dveme bhikkhave sukkā dhammā lokaṃ pālenti. Katame dve? hiri ca
     ottappañca, ime kho bhikkhave dve sukkā dhammā lokaṃ pālenti. Sace
     bhikkhave dve sukkā dhammā lokaṃ na pāleyyuṃ, nayidha paññāyetha `mātā'ti vā
     `mātucchā'ti vā `mātulānī'ti vā `ācariyabhariyā'ti vā `garūnaṃ dārā'ti vā,
     sambhedaṃ loko agamissa, 3- yathā ajeḷakā kukkuṭasukarā soṇasiṅgālā. Yasmā
@Footnote: 1 cha.Ma. yāthāvagahaṇakusalo     2 cha.Ma. pālayanti      3 Ma. āgamissati
     Ca kho bhikkhave ime dve sukkā dhammā lokaṃ pālenti, tasmā paññāyati
     `mātā'ti vā `mātucchā'ti `mātulānī'ti vā `ācariyabhariyā'ti vā `garūnaṃ
     dārā'ti vā"ti. 1-
                         Passaddhādiyugalavaṇṇanā
     kāyassa passambhanaṃ kāyapassaddhi. Cittassa passambhanaṃ cittapassaddhi. Kāyoti
cettha vedanādayo tayo khandhā. Ubhopi panetā ekato katvā
kāyacittadarathavūpasamalakkhaṇā kāyacittapassaddhiyo, kāyacittadarathanimmadanarasā, kāyacittānaṃ
aparipphandanasītibhāvapaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ
avūpasamakarauddhaccādikilesapaṭipakkhabhūtāti daṭṭhabbā.
     Kāyassa lahubhāvo kāyalahutā. Cittassa lahubhāvo cittalahutā. Tā kāyacittagarubhāva-
vūpasamalakkhaṇā, kāyacittagarubhāvanimmadanarasā, kāyacittānaṃ adandhatāpaccupaṭṭhānā,
kāyacittapadaṭṭhānā, kāyacittānaṃ garubhāvakarathīnamiddhādikilesapaṭipakkhabhūtāti daṭṭhabbā.
     Kāyassa mudubhāvo kāyamudutā. Cittassa mudubhāvo cittamudutā. Tā
kāyacittathaddhabhāvavūpasamalakkhaṇā, kāyacittathaddhabhāvanimmadanarasā, appaṭighātapaccupaṭṭhānā,
kāyacittapadaṭṭhānā, kāyacittānaṃ thaddhabhāvakaradiṭṭhimānādikilesapaṭipakkhabhūtāti
daṭṭhabbā.
     Kāyassa kammaññabhāvo kāyakammaññatā. Cittassa kammaññabhāvo cittakammaññatā.
Tā kāyacittaakammaññabhāvavūpasamalakkhaṇā, kāyacittaakammaññabhāvanimmadanarasā,
kāyacittānaṃ ārammaṇakaraṇasampattipaccupaṭṭhānā, kāyacittapadaṭṭhānā, kāyacittānaṃ
akammaññabhāvakarāvasesanīvaraṇapaṭipakkhabhūtāti daṭṭhabbā. Tā pasādanīyavatthūsu pasādāvahā,
hitakiriyāsu viniyogakkhemabhāvāvahā suvaṇṇavisuddhi viyāti daṭṭhabbā.
     Kāyassa pāguññabhāvo kāyapāguññatā. Cittassa pāguññabhāvo cittapāguññatā.
Tā kāyacittaagelaññabhāvalakkhaṇā, kāyacittagelaññanimmadanarasā, nirādīnavapaccupaṭṭhānā,
kāyacittapadaṭṭhānā, kāyacittagelaññakaraassaddhiyādikilesapaṭipakkhabhūtāti daṭṭhabbā.
@Footnote: 1 aṅ. duka. 20/9/51-52
     Kāyassa ujukabhāvo kāyujukatā. Cittassa ujukabhāvo cittujukatā. Tā kāyacitta-
ājjavalakkhaṇā, kāyacittakuṭilabhāvanimmadanarasā, kāyacittānaṃ ajimhatāpaccupaṭṭhānā,
kāyacittapadaṭṭhānā, kāyacittānaṃ kuṭilabhāvakaramāyāsāṭheyyādikilesapaṭipakkhabhūtāti
daṭṭhabbā.
     Saratīti sati. Sampajānātīti sampajaññaṃ. Samantato pakārehi jānātīti attho.
Sātthakasampajaññaṃ sappāyasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imesaṃ
catunnaṃ panassa vasena bhedo veditabbo. Lakkhaṇādīni cetesaṃ satindriyapaññindriyesu
vuttanayeneva veditabbāni. Iti heṭṭhā vuttamevetaṃ dhammadvayaṃ puna imasmiṃ ṭhāne
upakāravasena gahitaṃ.
     Kāmacchandādayo paccanīkadhamme sametīti samatho. Aniccādivasena vividhehi
ākārehi dhamme passatīti vipassanā, paññāvesā atthato. Imesampi dvinnaṃ
lakkhaṇādīni heṭṭhā vuttāneva. Idha panete yuganaddhavasena 1- gahitā.
     Sahajātadhamme paggaṇhātīti paggāho. Uddhaccasaṅkhātassa vikkhepassa
paṭipakkhabhāvato na vikkhepoti avikkhePo. Etesampi lakkhaṇādīni heṭṭhā vuttāneva.
Idha panetaṃ padadvayaṃ viriyasamādhiyojanatthāya gahitanti veditabbaṃ.
                          Yevāpanakavaṇṇanā
     ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino
dhammā, ime dhammā kusalāti "phasso hoti .pe. Avikkhepo hotī"ti na kevalaṃ
padapaṭipāṭiyā uddiṭṭhā ime paropaṇṇāsadhammāeva, athakho yasmiṃ samaye kāmāvacaraṃ
tihetukaṃ somanassasahagataṃ paṭhamaṃ asaṅkhārikaṃ mahācittaṃ uppannaṃ hoti, tasmiṃ samaye
yevāpanakā 2- aññepi tehiyeva phassādīhi sampayuttā hutvā pavattamānā atthi
attano attano anurūpaṃ paccayaṃ paṭicca samuppannā rūpābhāvena arūpino sabhāvato
upalabbhamānā dhammā, sabbepi ime dhammā kusalāti. 3-
     Ettāvatā cittaṅgavasena pāliyaṃ āruḷhe paropaṇṇāsadhamme dīpetvā
yevāpanakavasena aparepi nava dhamme dhammarājā dīpeti. Tesu tesu hi suttapadesu
@Footnote: 1 Sī.,Ma. yuganandhavasena     2 cha.Ma. ye vā pana   3 cha.Ma. iti-saddo na dissati
Chando adhimokkho manasikāro tatramajjhattatā karuṇā muditā kāyaduccaritavirati
vacīduccaritavirati micchājīvaviratīti ime nava dhammā paññāyanti. Imasmiṃ cāpi
mahācitte kattukamyatākusaladhammacchando atthi, cittaṅgavasena pana pāliṃ anāruḷho, 1-
so idha yevāpanakavasena gahito.
     Adhimokkho atthi, manasikāro atthi, tatramajjhattatā atthi, mettāpubbabhāgo
atthi, so adose gahite gahitoeva hoti. Karuṇāpubbabhāgo atthi, muditāpubbabhāgo
atthi, upekkhāpubbabhāgo atthi, so pana tatramajjhattatāya gahitāya gahitoeva hoti.
Sammāvācā atthi, sammākammanto atthi, sammāājīvo atthi, cittaṅgavasena pana
pāliṃ anāruḷho, sopi idha yevāpanakavasena gahito.
     Imesu pana navasu chando adhimokkho manasikāro tatramajjhattatāti ime
cattārova ekakkhaṇe labbhanti, sesā nānākkhaṇe. Yadā hi iminā cittena micchāvācaṃ
pajahati, virativasena sammāvācaṃ pūreti, tadā chandādayo cattāro sammāvācā cāti ime
pañca ekakkhaṇe labbhanti. Yadā micchākammantaṃ pajahati, virativasena sammākammantaṃ
pūreti .pe. Micchāājīvaṃ  pajahati, virativasena sammāājīvaṃ pūreti .pe. Yadā
karuṇāya parikammaṃ karoti .pe. Yadā muditāya parikammaṃ karoti, tadā chandādayo cattāro
muditāpubbabhāgo cāti ime pañca ekakkhaṇe labbhanti. Ito pana muñcitvā dānaṃ
dentassa sīlaṃ pūrentassa yogena 2- kammaṃ karontassa cattāri apaṇṇakaṅgāneva
labbhanti.
     Evametesu navasu yevāpanakadhammesu chandoti kattukamyatāyetaṃ adhivacanaṃ. Tasmā
so kattukamyatālakkhaṇo chando, ārammaṇapariyesanaraso, ārammaṇena
atthikatāpaccupaṭṭhāno, tadevassa padaṭṭhānaṃ, ārammaṇagahaṇe cāyaṃ cetaso hatthappasāraṇaṃ
viya daṭṭhabbo.
     Adhimuccanaṃ adhimokkho. So sanniṭṭhānalakkhaṇo, asaṃsappanaraso,
nicchayapaccupaṭṭhāno, sanniṭṭhātabbadhammapadaṭṭhāno, ārammaṇe niccalabhāvena
indakhīlo viya daṭṭhabbo.
@Footnote: 1 cha.Ma. pāḷiyaṃ na āruḷho. evamuparipi       2 cha.Ma. yoge
     Kiriyā kāro, manasmiṃ 1- kāro manasikāro, purimamanato visadisaṃ manaṃ karotītipi
manasikāro. Svāyaṃ ārammaṇapaṭipādako vīthipaṭipādako javanapaṭipādakoti tippakāro.
Tattha ārammaṇapaṭipādako manasmiṃ kāroti manasikāro. So sārammaṇalakkhaṇo, 2-
sampayuttānaṃ ārammaṇena saṃyojanaraso, 3- ārammaṇābhimukhabhāvapaccupaṭṭhāno,
saṅkhārakkhandhapariyāpanno, ārammaṇapaṭipādakattena sampayuttānaṃ sārathi viya daṭṭhabbo.
Vīthipaṭipādakoti pana pañcadvārāvajjanassetaṃ adhivacanaṃ. Javanapaṭipādakoti
manodvārāvajjanassetaṃ adhivacanaṃ, na te idha adhippetā.
     Tesu dhammesu majjhattatā tatramajjhattatā. Sā cittacetasikānaṃ samavāhitalakkhaṇā,
onādhikanivāraṇarasā pakkhapātupacchedanarasā vā, majjhattabhāvapaccupaṭṭhānā,
cittacetasikānaṃ ajjhupekkhanavasena samappavattānaṃ ājāneyyānaṃ ajjhupekkhanasārathi
viya daṭṭhabbā.
     Karuṇāmuditā brahmavihāraniddese āvībhavissanti. Kevalaṃ hi tā appanāppattā
rūpāvacarā, idha kāmāvacarāti ayameva viseso.
     Kāyaduccaritato virati kāyaduccaritavirati. Sesadvayepi 4- eseva nayo. Lakkhaṇādito
panetā tissopi kāyaduccaritādivatthūnaṃ avītikkamalakkhaṇā, amaddanalakkhaṇāti vuttaṃ
hoti. Kāyaduccaritādivatthuto saṅkocanarasā, akiriyapaccupaṭṭhānā, saddhāhirottappa-
appicchatādiguṇapadaṭṭhānā, pāpakiriyatopi cittassa vimukhībhāvabhūtāti daṭṭhabbā.
     Iti phassādīni chapaññāsa, yevāpanakavasena vuttāni navāti sabbānipi
imasmiṃ dhammuddesavāre pañcasaṭṭhī dhammapadāni bhavanti. Tesu ekakkhaṇe kadāci
ekasaṭṭhī bhavanti, kadāci samasaṭṭhī. Tāni hi sammāvācāpūraṇādivasena vuttāni 5-
uppattiyaṃ pañcasu ṭhānesu ekasaṭṭhī bhavanti. Tehi mutte ekasmiṃ ṭhāne samasaṭṭhī
bhavanti. Ṭhapetvā pana yevāpanake pāliyaṃ yathāruḷhivasena 6- gayhamānāni chapaññāsa
honti, aggahitaggahaṇena panettha phassapañcakaṃ, vitakko vicāro pīti cittekaggatā
@Footnote: 1 Ma. manasi      2 cha.Ma. sāraṇalakkhaṇo       3 cha.Ma. ārammaṇe sampayojanaraso
@4 cha.Ma. sesapadadvayepi    5 cha.Ma. ayaṃ pāṭho na dissati    6 cha.Ma. yathārutavasena
Pañcindriyāni hiribalaṃ ottappabalanti dve balāni, alobho adosoti dve mūlāni,
kāyapassaddhi cittapassaddhītiādayo dvādasa dhammāti samatiṃsa dhammā honti.
     Tesu samatiṃsāya dhammesu aṭṭhārasa dhammā avibhattikā honti, dvādasa dhammā
savibhattikā. Katame aṭṭhārasa? phasso saññā cetanā vicāro pīti jīvitindriyaṃ
kāyapassaddhiādayo dvādasa dhammāti ime aṭṭhārasa avibhattikā. Vedanā cittaṃ vitakko
cittekaggatā saddhindriyaṃ viriyindriyaṃ satindriyaṃ paññindriyaṃ hiribalaṃ
ottappabalaṃ alobho adosoti ime dvādasa dhammā savibhattikā. Tesu satta
dhammā dvīsu ṭhānesu vibhattā, eko tīsu, dve catūsu, eko chasu, eko sattasu
ṭhānesu vibhatto.
     Kathaṃ? cittaṃ vitakko saddhā hiri ottappaṃ alobho adosoti ime satta
Dvīsu ṭhānesu vibhattā.
     Etesu hi cittaṃ tāva phassapañcakaṃ patvā "cittaṃ hotī"ti vuttaṃ, indriyāni
patvā "manindriyan"ti. Vitakko jhānaṅgāni patvā "vitakko hotī"ti vutto,
maggaṅgāni patvā  "sammāsaṅkappo"ti. Saddhā indriyāni patvā "saddhindriyaṃ
hotī"ti vuttā, balāni patvā "saddhābalan"ti. Hiri balāni patvā "hiribalaṃ
hotī"ti vuttā, lokapāladukaṃ patvā "hirī"ti. Ottappepi eseva nayo. Alobho
mūlaṃ patvā "alobho hotī"ti vutto, kammapathaṃ patvā "anabhijjhā"ti. Adoso
mūlaṃ patvā "adoso hotī"ti vutto, kammapathaṃ patvā "abyāpādo"ti. Ime
satta dvīsu ṭhānesu vibhattā.
     Vedanā pana phassapañcakaṃ patvā "vedanā hotī"ti vuttā, jhānaṅgāni
patvā "sukhan"ti, indriyāni patvā "somanassindriyan"ti. Evamayaṃ eko dhammo
tīsu ṭhānesu vibhatto.
     Viriyaṃ pana indriyāni patvā "viriyindriyaṃ hotī"ti vuttaṃ, maggaṅgāni
patvā "sammāvāyāmo"ti, balāni patvā "viriyabalan"ti, piṭṭhidukaṃ patvā
"paggāho"ti.
Satipi indriyāni patvā "satindriyaṃ hotī"ti vuttā, maggaṅgāni patvā
"sammāsatī"ti, balāni patvā "satibalan"ti, piṭṭhidukaṃ 1- patvā "sati hotī"ti
vuttā. Evaṃ ime dve dhammā catūsu ṭhānesu vibhattā.
     Samādhi pana jhānaṅgāni patvā "cittekaggatā hotī"ti vutto, indriyāni
patvā "samādhindriyan"ti, maggaṅgāni patvā "sammāsamādhī"ti, balāni patvā
"samādhibalan"ti, piṭṭhidukaṃ patvā "samatho, avikkhepo"ti. Evamayaṃ eko dhammo
chasu ṭhānesu vibhatto.
     Paññā pana indriyāni patvā "paññindriyaṃ hotī"ti vuttā, maggaṅgāni
patvā "sammādiṭṭhī"ti, balāni patvā "paññābalan"ti, mūlāni patvā "amoho"ti,
kammapathaṃ patvā "sammādiṭṭhī"ti, piṭṭhidukaṃ patvā "sampajaññaṃ, vipassanā"ti.
Evamayaṃ eko dhammo sattasu ṭhānesu vibhatto.
     Sace pana koci vadeyya "ettha apubbaṃ nāma natthi, heṭṭhā gahitameva
gaṇhitvā tasmiṃ tasmiṃ ṭhāne 2- padaṃ pūritaṃ, ananusandhikā kathā, uppaṭipāṭiyā
corehi ābhaṭabhaṇḍasadisā, goyūthena gatamagge āluḷitatiṇasadisā, ajānitvā kathitā"ti.
So "māhevan"ti paṭisedhetvā vattabbo:- buddhānaṃ desanā ananusandhikā nāma
natthi, sānusandhikāva hoti. Ajānitvā kathitāpi natthi, sabbā jānitvā kathitāva.
Sammāsambuddho hi tesaṃ tesaṃ dhammānaṃ kiccaṃ jānāti, taṃ ñatvā kiccavasena
vibhattiṃ āropento "aṭṭhārasa dhammā ekekakiccā"ti ñatvā ekekasmiṃ ṭhāne
vibhattiṃ āropesi. "satta dhammā dvedvekiccā"ti ñatvā dvīsu dvīsu ṭhānesu
vibhattiṃ āropesi. "vedanā tikiccā"ti ñatvā tīsu ṭhānesu vibhattiṃ āropesi.
3- "viriyasatīnaṃ cattāri cattāri kiccānī"ti 3- ñatvā catūsu catūsu ṭhānesu vibhattiṃ
āropesi. "samādhi chakicco"ti ñatvā chasu ṭhānesu vibhattiṃ āropesi. "paññā
sattakiccā"ti ñatvā sattasu ṭhānesu vibhattiṃ āropesi.
@Footnote: 1 Ma. upakāradukaṃ      2 Sī., Ma. ṭhāne pana   3-3 Sī. "viriyaṃ sati catukiccā"ti
     Tatridaṃ opammaṃ:- eko kira paṇḍito rājā rahogato cintesi  "idaṃ
rājakulasantakaṃ na yathā vā tathā vā khāditabbaṃ, sippānucchavikaṃ vetanaṃ vaḍḍhessāmī"ti.
So sabbe sippake 1- sannipātāpetvā "ekekasippajānanake pakkosathā"ti āha.
Evaṃ pakkosiyamānā aṭṭhārasa janā uṭṭhahiṃsu, tesaṃ ekekaṃ paṭiviṃsaṃ 2- dāpetvā
vissajjesi. "dve dve sippāni jānantā āgacchantū"ti vutte pana satta janā
āgacchiṃsu, 3- tesaṃ dve dve paṭiviṃse dāpesi. "tīṇi sippāni jānantā
āgacchantū"ti vutte ekova āgacchi, tassa tayo paṭiviṃse dāpesi. "cattāri sippāni
jānantā āgacchantū"ti vutte dve janā āgamiṃsu, tesaṃ cattāro cattāro paṭiviṃse
dāpesi. "pañca sippāni jānantā āgacchantū"ti vutte ekopi nāgacchi. "../../bdpicture/cha
sippāni jānantā āgacchantū"ti vutte ekova āgacchi, tassa cha paṭiviṃse dāpesi.
"satta sippāni jānantā āgacchantū"ti vutte ekova āgacchi, tassa satta paṭiviṃse
dāpesi.
     Tattha paṇḍito rājā viya anuttaro dhammarājā, sippajānanakā viya
cittaṅgavasena 4- uppannā dhammā, sippānucchavikaṃ vetanavaḍḍhanaṃ viya kiccavasena tesaṃ
tesaṃ dhammānaṃ vibhattiāropanaṃ.
     Sabbepi panete dhammā phassapañcakavasena jhānaṅgavasena indriyavasena
maggaṅgavasena 5- balavasena mūlavasena kammapathavasena lokapālavasena passaddhivasena
lahutāvasena mudutāvasena kammaññatāvasena pāguññatāvasena ujukatāvasena
satisampajaññavasena samathavipassanāvasena paggāhāvikkhepavasenāti sattarasa rāsayo
hontīti.
                      Dhammuddesavārakathā niṭṭhitā.
                          ------------
                      Kāmāvacarakusalaniddesavārakathā
     [2] Idāni tāneva dhammuddesavāre pāliāruḷhāni chapaññāsa padāni
vibhajitvā dassetuṃ "katamo tasmiṃ samaye phasso hotī"tiādinā nayena niddesavāro
āraddho.
@Footnote: 1 cha. sippike       2 cha.Ma. paṭivīsaṃ      3 cha.Ma. āgamaṃsu. evamuparipi
@4 cha.Ma. cittacittaṅgavasena               5 cha.Ma. maggavasena
     Tattha pucchāya tāva ayamattho:- yasmiṃ samaye kāmāvacaraṃ kusalaṃ somanassasahagataṃ
tihetukaṃ asaṅkhārikaṃ mahācittaṃ uppajjati, tasmiṃ samaye phasso hotīti vutto, katamo
so phassoti iminā nayena sabbapucchāsu attho veditabbo.
     Yo tasmiṃ samaye phassoti tasmiṃ samaye yo phusanakavasena uppanno phasso,
so. "phasso"ti idaṃ phassassa sabhāvadīpanato sabhāvapadannāma. Phusanāti phusanākāro.
Samphusanāti phusanākārova upasaggavasena padaṃ vaḍḍhetvā vutto. Samphusitattanti
samphusitabhāvo. Ayaṃ panettha yojanā:- yo tasmiṃ samaye phusanakavasena phasso, yā
tasmiṃ samaye phusanā, yā tasmiṃ samaye samphusanā, yaṃ tasmiṃ samaye samphusitattaṃ.
Athavā yo tasmiṃ samaye phusanakavasena 1- phasso aññenāpi pariyāyena phusanā samphusanā
samphusitattanti vuccati, ayaṃ tasmiṃ samaye phasso hotīti. Vedanādīnampi niddesesu
iminā nayena padayojanā veditabbā.
     Ayaṃ panettha sabbasādhāraṇo vibhattivinicchayo:- yānimāni bhagavatā paṭhamaṃ
kāmāvacaraṃ kusalaṃ mahācittaṃ bhājetvā dassentena atirekapaṇṇāsapadāni mātikāvasena
ṭhapetvā puna ekekapadaṃ gahetvā vibhattiṃ āropitāni, tāni vibhattiṃ gacchantāni
tīhi kāraṇehi vibhattiṃ gacchanti, nānā hontāni catūhi kāraṇehi nānā bhavanti.
Aparadīpanā panettha dve ṭhānāni gacchanti. Kathaṃ? etāni hi byañjanavasena
Upasaggavasena atthavasenāti imehi tīhi kāraṇehi vibhattiṃ gacchanti. Tattha "kodho
kujjhanā kujjhitattaṃ, doso dussanā dussitattan"ti evaṃ byañjanavasena vibhattigamanaṃ
veditabbaṃ, ettha hi ekova kodho byañjanavasena evaṃ vibhattiṃ gato. "cāro
vicāro anuvicāro upavicāro"ti evaṃ pana upasaggavasena vibhattigamanaṃ veditabbaṃ.
"paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā"ti evaṃ atthavasena
vibhattigamanaṃ veditabbaṃ. Tesu phassapadaniddese tāva imā tissopi vibhattiyo
labbhanti. "phasso phusanā"ti hi byañjanavasena vibhattigamanaṃ hoti, "samphusanā"ti
upasaggavasena, "samphusitattan"ti atthavasena. Iminā nayena sabbapadaniddesesu
vibhattigamanaṃ veditabbaṃ.
@Footnote: 1 cha.Ma. phusanavasena
     Nānā hontānipi pana nāmanānattena lakkhaṇanānattena kiccanānattena
paṭikkhepanānattenāti imehi catūhi kāraṇehi nānā honti. Tattha "katamo tasmiṃ
samaye byāpādo hoti? yo tasmiṃ samaye doso dussanā"ti 1- ettha byāpādoti
vā dosoti vā dvepi ete kodhoeva nāmena nānattaṃ gatāti. Evaṃ nāmanānattena
nānattaṃ veditabbaṃ.
     Rāsaṭṭhena ca pañcapi khandhā ekova khandho hoti. Ettha pana rūpaṃ
ruppanalakkhaṇaṃ, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā
cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇanti iminā lakkhaṇanānattena pañcakkhandhā
honti. Evaṃ lakkhaṇanānattena nānattaṃ veditabbaṃ.
     Cattāro sammappadhānā:- idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya .pe. Cittaṃ paggaṇhāti padahatīti 2- evaṃ ekameva viriyaṃ
kiccanānattena catūsu ṭhānesu āgataṃ. Evaṃ kiccanānattena nānattaṃ  veditabbaṃ.
     Cattāro asaddhammā:- kodhagarutā, na saddhammagarutā, makkhagarutā, na
saddhammagarutā, lābhagarutā, na saddhammagarutā, sakkāragarutā, na saddhammagarutāti 3-
evamādīsu pana paṭikkhepanānattena nānattaṃ veditabbaṃ.
     Imāni pana cattāri nānattāni na phasseyeva labbhanti, sabbesupi
phassapañcakādīsu labbhanti. Phassassa hi "phasso"ti nāmaṃ .pe. Cittassa "cittan"ti.
Phasso ca phusanalakkhaṇo, vedanā vedayitalakkhaṇā, saññā sañjānanalakkhaṇā, cetanā
cetayitalakkhaṇā, viññāṇaṃ vijānanalakkhaṇaṃ. Tathā phasso phusanakicco, vedanā anubhavanakiccā,
saññā sañjānanakiccā, cetanā cetanakiccā, 4- viññāṇaṃ vijānanakiccanti evaṃ
kiccanānattena nānattaṃ veditabbaṃ.
     Paṭikkhepanānattaṃ phassapañcake natthi. Alobhādiniddese pana "alobho
alubbhanā alubbhitattan"tiādinā nayena labbhatīti evaṃ paṭikkhepanānattena nānattaṃ
veditabbaṃ. Evaṃ sabbapadaniddesesu labbhamānavasena catubbidhampi nānattaṃ veditabbaṃ.
@Footnote: 1 abhi. 34/419/116     2 dī.Ma. 10/402/267, abhi 35/390/249
@3 aṅ. catukka. 21/44/52      4 cha.Ma. cetayitakiccā
     Aparadīpanā pana padatthuti vā hoti daḷhīkammaṃ vāti evaṃ dve ṭhānāni gacchati.
Yaṭṭhikoṭiyā uppīḷentena viya hi sakimeva "phasso"ti vutte etaṃ padaṃ
phusitamaṇḍitavibhūsitaṃ 1- nāma na hoti, punappunaṃ byañjanavasena upasaggavasena atthavasena
"phasso phusanā samphusanā samphusitattan"ti vutte phusitamaṇḍitavibhūsitaṃ nāma hoti.
Yathā hi daharakumāraṃ nhāpetvā manoramavatthaṃ paridahāpetvā pupphāni pilandhāpetvā
akkhīni añjāpetvā 2- athassa nalāṭe ekameva manosilāya binduṃ kareyya, 3- tassa na
ettāvatā cittatilako nāma hoti, nānāvaṇṇehi pana parivāretvā bindūsu katesu
cittatilako nāma hoti. Evaṃ sampadamidaṃ veditabbaṃ. Ayaṃ padatthuti nāma.
     Byañjanavasena pana upasaggavasena atthavasena ca punappunaṃ bhaṇanameva daḷhīkammaṃ nāma.
Yathā hi "āvuso"ti vā "bhante"ti vā "yakkho"ti vā "sappo"ti vā vutte daḷhīkammaṃ
nāma na hoti, "āvuso āvuso, bhante bhante, yakkho yakkho, sappo sappo"ti
vutte pana daḷhīkammaṃ nāma hoti, evameva 4- sakideva yaṭṭhikoṭiyā uppīḷentena
viya "phasso"ti vutte padaṃ daḷhīkammaṃ nāma na hoti, punappunaṃ byañjanavasena upasagga-
vasena atthavasena "phasso phusanā samphusanā samphusitattan"ti vutteyeva daḷhīkammaṃ
nāma hotīti evaṃ aparadīpanā dve ṭhānāni gacchati. Etassāpi vasena
labbhamānakapadaniddesesu sabbattha attho veditabbo.
     Ayaṃ tasmiṃ samaye phasso hotīti yasmiṃ samaye paṭhamaṃ kāmāvacaraṃ mahākusalacittaṃ
uppajjati, tasmiṃ samaye ayaṃ phasso nāma hotīti attho. Ayaṃ tāva phassapadaniddesassa
vaṇṇanā. Ito paresu pana vedanādipadānaṃ niddesesu visesamattameva vaṇṇayissāma.
Sesaṃ idha vuttanayeneva veditabbaṃ.
     [3] Yaṃ tasmiṃ samayeti ettha kiñcāpi "katamā tasmiṃ samaye vedanā hotī"ti
āraddhaṃ, sātapadavasena pana "yan"ti vuttaṃ. Tajjāmanoviññāṇadhātusamphassajanti
ettha tajjā vuccati tassa sātassa sukhassa anucchavikā sāruppā, anucchavikatthopi
@Footnote: 1 cha.Ma. phullita.... evamuparipi     2 cha.Ma. añjetvā
@3 cha.Ma. manosilā binduṃ kareyyuṃ      4 Sī. evamevaṃ
Hi ayaṃ tajjāsaddo hoti. Yathāha "tajjaṃ tassāruppaṃ kathaṃ mantetī"ti. 1- Tehi vā
rūpādīhi ārammaṇehi imassa ca sukhassa paccayehi jātātipi tajjā. Manoviññāṇameva
nissattaṭṭhena dhātūti manoviññāṇadhātu. Samphassato jātaṃ, samphasse vā jātanti
samphassajaṃ. Cittanissitattā cetasikaṃ. Madhuraṭṭhena sātaṃ. Idaṃ vuttaṃ hoti "yaṃ
tasmiṃ samaye yathā vuttena atthena tajjāya manoviññāṇadhātuyā samphassajaṃ cetasikaṃ sātaṃ,
ayaṃ tasmiṃ samaye vedanā hotī"ti. Evaṃ sabbapadehi saddhiṃ yojanā veditabbā.
     Idāni cetasikaṃ sukhantiādīsu cetasikapadena kāyikasukhaṃ paṭikkhipati. Sukhapadena
cetasikaṃ dukkhaṃ. Cetosamphassajanti cittasamphasse jātaṃ. Sātaṃ sukhaṃ vedayitanti sātaṃ
vedayitaṃ, na asātaṃ vedayitaṃ. Sukhaṃ vedayitaṃ, na dukkhaṃ vedayitaṃ. Parato pana tīṇi padāni
itthīliṅgavasena vuttāni. Sātā vedanā, na asātā. Sukhā vedanā, na dukkhāti
ayameva panettha attho.
     [4] Saññāniddese tajjāmanoviññāṇadhātusamphassajāti tassā kusalasaññāya
anucchavikāya manoviññāṇadhātuyā samphassamhi jātā. Saññāti sabhāvanāmaṃ. Sañjānanāti
sañjānanākāro. Sañjānitattanti sañjānitabhāvo.
     [5] Cetanāniddesopi 2- iminā nayena veditabbo.
     Cittaniddese cittavicittatāya cittaṃ. Ārammaṇaṃ minamānaṃ jānātīti mano.
Mānasanti manoeva. "antalikkhacaro pāso, yvāyaṃ carati mānaso"ti 3- hi ettha
manasā 4- sampayuttakadhammo "mānaso"ti vutto.
              "kathañhi bhagavā tuyhaṃ      sāvako sāsane rato
               appattamānaso sekho    kālaṃ kayirā janesutā"ti. 5-
Ettha arahattaṃ "mānasan"ti vuttaṃ. Idha pana manova mānasaṃ, byañjanavasena hetaṃ
padaṃ vaḍḍhitaṃ.
@Footnote: 1 Ma.u. 14/253/221    2 cha.Ma. cetanāniddesepi    3 saṃ.sa. 15/151/135
@4 cha.Ma. ayaṃ pāṭho na dissati                       5 saṃ.sa. 15/159/146
     Hadayanti cittaṃ. "cittaṃ vā te khipissāmi, hadayaṃ vā te phālessāmī"ti 1-
ettha uro hadayanti vuttaṃ. "hadayā hadayaṃ maññe aññāya tacchatī"ti 2- ettha
cittaṃ. "vakkaṃ hadayan"ti 3- ettha hadayavatthu. Idha pana cittameva abbhantaraṭṭhena
hadayanti vuttaṃ. Tameva parisuddhaṭṭhena paṇḍaraṃ, bhavaṅgaṃ sandhāyetaṃ vuttaṃ. Yathāha
"pabhassaramidaṃ bhikkhave cittaṃ, tañca kho āgantukehi upakkilesehi
upakkiliṭṭhan"ti. 4- Tato nikkhantattā pana akusalampi gaṅgāya nikkhantā nadīgaṅgā
viya godhāvarito nikkhantā godhāvarī viya ca "paṇḍaran"tveva vuttaṃ.
     Mano manāyatananti idha pana manoggahaṇaṃ manasseva āyatanabhāvadīpanatthaṃ.
Tenetaṃ dīpeti "nayidaṃ devāyatanaṃ viya manassa āyatanattā manāyatanaṃ, athakho manoeva
āyatanaṃ manāyatanan"ti. Tattha nivāsanaṭṭhānaṭṭhena 5- ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena 6-
sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatanaṃ  veditabbaṃ. Tathā hi loke "issarāyatanaṃ
vāsudevāyatanan"tiādīsu nivāsanaṭṭhānaṃ "āyatanan"ti vuccati. "suvaṇṇāyatanaṃ
ratanāyatanan"tiādīsu 7- ākaro. Sāsane pana "manoramme āyatane, sevanti naṃ
vihaṅgamā"tiādīsu 8- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu
sañjātideso. "tatra tatreva sakkhibyataṃ 9- pāpuṇāti sati satiāyatane"tiādīsu 10-
kāraṇaṃ. Idha pana sañjātidesaṭṭhena samosaraṇaṭṭhānaṭṭhena kāraṇaṭṭhenāti tidhāpi
vaṭṭati. 11-
     Phassādayo hi dhammā ettha sañjāyantīti sañjātidesaṭṭhenāpi etaṃ āyatanaṃ.
Bahiddhā rūpasaddagandharasaphoṭṭhabbā ārammaṇabhāvenettha osarantīti
samosaraṇaṭṭhānaṭṭhenāpi āyatanaṃ. Phassādīnaṃ pana sahajātādipaccayaṭṭhena kāraṇattā
kāraṇaṭṭhenāpi āyatananti veditabbaṃ. Manindriyaṃ vuttatthameva.
@Footnote: 1 saṃ.sa. 15/237/249, khu.su. 25/182/369         2 Ma.mū. 12/63/41
@3 dī.Ma. 10/377/251, Ma.mū. 12/110/79          4 aṅ. ekaka. 20/49/9
@5 cha. nivāsaṭhānaṭṭhena, Ma. nivāsanaṭṭhena             6 Ma. samosaraṇaṭṭhena
@7 cha.Ma. rajatāyatanantiādīsu              8 aṅ. pañcaka. 22/38 (saddhasutta)
@9 cha.Ma. sakkhibhabbataṃ     10 Ma.u. 14/158/144
@11 Sī. tividhopi vaṭṭati, Ma. tividhāpi vaṭṭanti
     Vijānātīti viññāṇaṃ, viññāṇameva khandho viññāṇakkhandho. Tassa rāsiādivasena
attho veditabbo. "mahāudakakkhandhotveva saṅkhaṃ 1- gacchatī"ti 2- ettha hi rāsaṭṭhena
khandho vutto. "sīlakkhandho samādhikkhandho"tiādīsu 3- guṇaṭṭhena. "addasā kho bhagavā
mahantaṃ dārukkhandhan"ti 4- ettha paṇṇattimattaṭṭhena. Idha pana ruḷhito khandho
vutto. Rāsaṭṭhena hi viññāṇakkhandhassa ekadeso ekaṃ viññāṇaṃ. Tasmā yathā
rukkhassa ekadesaṃ chindanto rukkhaṃ chindatīti vuccati, evameva viññāṇakkhandhassa
ekadesabhūtaṃ ekampi viññāṇaṃ ruḷhito viññāṇakkhandhoti vuttaṃ.
     Tajjāmanoviññāṇadhātūti tesaṃ phassādīnaṃ dhammānaṃ anucchavikā manoviññāṇadhātu.
Imasmiṃ hi pade ekameva cittaṃ minanaṭṭhena mano, vijānanaṭṭhena viññāṇaṃ, sabhāvaṭṭhena
vā nissattaṭṭhena vā dhātūti tīhi nāmehi vuttaṃ. Iti imasmiṃ phassapañcake
phasso tāva yasmā phassoeva, na tajjāmanoviññāṇadhātusamphassajo. Cittañca yasmā
tajjāmanoviññāṇadhātueva, tasmā imasmiṃ padadvaye "tajjāmanoviññāṇadhātu-
samphassajā"ti paññatti na āropitā. Vitakkapadādīsu pana labbhamānāpi idha pacchinnattā
na uddhaṭā.
     Imesañca pana phassapañcakānaṃ dhammānaṃ pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ
katvā paññattiṃ uddharamānena bhagavatā dukkaraṃ kataṃ. Nānāudakānaṃ hi nānātelānaṃ
vā ekabhājane pakkhipitvā divasaṃ nimmathitānaṃ vaṇṇagandharasānaṃ nānatāya disvā vā
ghāyitvā vā sāyitvā vā nānākaraṇaṃ sakkā bhaveyya ñātuṃ, evaṃ santepi taṃ
dukkaranti vuttaṃ. Sammāsambuddhena pana imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ
ekārammaṇe vattamānānaṃ 5- pāṭiyekkaṃ pāṭiyekkaṃ vinibbhogaṃ katvā paññattiṃ
uddharamānena atidukkaraṃ kataṃ. Tenāha āyasmā nāgasenatthero:-
@Footnote: 1 cha.Ma. saṅkhyaṃ      2 aṅ. catukka. 21/51/63
@3 dī.pā. 11/311/204  4 saṃ. saḷā. 18/242/167
@5 cha.Ma. pavattamānānaṃ
           Dukkaraṃ mahārāja bhagavatā katanti. Kiṃ pana bhante nāgasena
     bhagavatā dukkaraṃ katanti? dukkaraṃ mahārāja bhagavatā kataṃ, yaṃ imesaṃ
     arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavaṭṭhānaṃ
     akkhātaṃ "ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ
     cittan"ti. Opammaṃ bhante karohīti. Yathā mahārāja kocideva puriso
     nāvāya samuddaṃ ajjhogāhetvā hatthapuṭena udakaṃ gahetvā jivhāya
     sāyitvā jāneyya nu kho mahārāja so puriso "idaṃ gaṅgāya udakaṃ,
     idaṃ yamunāya udakaṃ, idaṃ aciravatiyā udakaṃ, idaṃ sarabhuyā udakaṃ, idaṃ
     mahiyā udakan"ti. Dukkaraṃ bhante nāgasena jānitunti. Tato dukkarataraṃ
     kho mahārāja bhagavatā kataṃ, yaṃ imesaṃ arūpīnaṃ cittacetasikānaṃ dhammānaṃ
     ekārammaṇe vattamānānaṃ .pe. Idaṃ cittanti. 1-
     [7] Vitakkaniddese takkanavasena takko, tassa "kittakaṃ takkesi? kumbhaṃ
takkesi, sakaṭaṃ takkesi, yojanaṃ takkesi, aḍḍhayojanaṃ takkesī"ti evaṃ takkanavasena
pavatti veditabbā. Idaṃ takkassa sabhāvapadaṃ. Vitakkanavasena vitakko. Balavataratakkassetaṃ
nāmaṃ. Suṭṭhu kappanavasena saṅkappo, ekaggacittaṃ ārammaṇe appetīti appanā.
Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ, balavatarā vā appanā byappanā. Ārammaṇe
cittaṃ abhiniropeti patiṭṭhāpetīti cetaso abhiniropanā. Yāthāvatāya niyyānikatāya ca
kusalabhāvappatto pasaṭṭho saṅkappoti sammāsaṅkapPo.
     [8] Vicāraniddese ārammaṇe caraṇavasena cāro. Idamassa sabhāvapadaṃ.
Vicaraṇavasena vicāro. Anugantvā vicaraṇavasena anuvicāro, upagantvā vicaraṇavasena
upavicāroti. Upasaggavasena vā padāni vaḍḍhitāni. Ārammaṇe cittaṃ saraṃ viya
jiyāya anusandahitvā ṭhapanato cittassa anusandhanatā. 2- Ārammaṇaṃ anupekkhamāno viya
tiṭṭhatīti anupekkhanatā. Cittassa 3- vicaraṇavasena vā upekkhanatāti anupekkhanatā.
@Footnote: 1 milinda. 16/94     2 cha. anusandhānatā     3 cha.Ma. ayaṃ pāṭho na dissati
     [9] Pītiniddese pītīti sabhāvapadaṃ, pamuditassa bhāvo pāmojjaṃ. Āmodanākāro
āmodanā. Pamodanākāro pamodanā. Yathā bhesajjānaṃ vā telānaṃ vā
uṇhodakasītodakānaṃ vā ekato karaṇaṃ "modanā"ti vuccati, evamayampi pīti dhammānaṃ
ekato karaṇena modanā, upasaggavasena pana maṇḍetvā "āmodanā pamodanā"ti
vuttā. Hāsetīti hāso. Pahāsetīti pahāso, haṭṭhapahaṭṭhākārānaṃ etaṃ adhivacanaṃ.
Vittīti vittaṃ, dhanassetaṃ nāmaṃ. Ayaṃ pana somanassapaccayattā vittisarikkhattā
vitti. Yathā hi dhanino dhanaṃ paṭicca somanassaṃ uppajjati, evaṃ pītimato pītiṃ paṭicca
somanassaṃ uppajjati. Tasmā "vittī"ti vuttā, tuṭṭhisabhāvasaṇṭhitāya pītiyā etaṃ
nāmaṃ. Pītimā pana puggalo kāyacittānaṃ uggatattā abbhuggatattā "udaggo"ti
vuccati, udaggassa bhāvo odagyaṃ. Attano manatā attamanatā. Anabhiraddhassa hi
mano dukkhapadaṭṭhānattā na attano mano nāma hoti, abhiraddhassa sukhapadaṭṭhānattā
attano mano nāma hoti. Iti attano manatā attamanatā, sakamanatā, sakamanassa
bhāvoti attho. Sā pana yasmā na aññassa kassaci attano manatā, cittasseva
paneso bhāvo cetasiko dhammo, tasmā "attamanatā cittassā"ti vuttā.
     [11] Cittassekaggatāniddese acalabhāvena ārammaṇe tiṭṭhatīti ṭhiti.
Parato padadvayaṃ upasaggavasena vaḍḍhitaṃ. Apica sampayuttadhamme ārammaṇamhi
sampiṇḍetvā tiṭṭhatīti saṇṭhiti. Ārammaṇaṃ ogāhetvā anupavisitvā tiṭṭhatīti
avaṭṭhiti. Kusalapakkhasmiṃ hi cattāro dhammā ārammaṇaṃ ogāhanti saddhā sati
samādhi paññāti. Teneva saddhā "okappanā"ti vuttā, sati "apilāpanatā"ti,
samādhi "avaṭṭhitī"ti, paññā "pariyogāhanā"ti. Akusalapakkhe pana tayo dhammā
ārammaṇaṃ ogāhanti taṇhā diṭṭhi avijjāti. Teneva te "oghā"ti vuttā.
Cittekaggatā panettha na balavatī hoti. Yathā hi rajuṭṭhānaṭṭhāne udakena siñcitvā
sammaṭṭhe thokameva kālaṃ rajo sannisīdati, sukkhante puna pakatibhāveneva vuṭṭhāti,
evameva akusalapakkhe cittekaggatā na balavatī hoti. Yathā pana tasmiṃ ṭhāne ghaṭehi
udakaṃ āsiñcitvā kuddālena khanitvā ākoṭṭanamaddanaghaṭṭanāni katvā upalitte
Ādāse viya chāyā paññāyati, vassasatātikkame taṃmuhuttakataṃ viya hoti, evameva
kusalapakkhe cittekaggatā balavatī hoti.
    Uddhaccavicikicchāvasena pavattassa 1- visāhārassa paṭipakkhato avisāhāro,
uddhaccavicikicchāvaseneva gacchantaṃ cittaṃ vikkhipati nāma, ayaṃ pana tathāvidho
vikkhepo na hotīti avikkhePo. Uddhaccavicikicchāvaseneva cittaṃ visāhaṭaṃ nāma hoti,
ito cito ca hariyati, 2- ayaṃ pana evaṃ avisāhaṭassa mānasassa bhāvoti avisāhaṭamānasatā.
     Samathoti tividho samatho cittasamatho adhikaraṇasamatho sabbasaṅkhārasamathoti. Tattha
aṭṭhasu samāpattīsu cittekaggatā cittasamatho nāma. Tañhi āgamma cittacalanaṃ
cittavipphandanaṃ 3- sammati vūpasammati. Tasmā so cittasamathoti vuccati.
Sammukhāvinayādi sattavidho samatho adhikaraṇasamatho nāma. Tañhi āgamma tāni adhikaraṇāni
sammanti vūpasammanti, tasmā so adhikaraṇasamathoti vuccati. Yasmā pana sabbe saṅkhārā
nibbānaṃ āgamma sammanti vūpasammanti, tasmā taṃ sabbasaṅkhārasamathoti vuccati.
Imasmiṃ atthe cittasamatho adhippeto. Samādhilakkhaṇe indattaṃ kāretīti
samādhindriyaṃ. Uddhacce na kampatīti samādhibalaṃ. Sammāsamādhīti yāthāvasamādhi
niyyānikasamādhi kusalasamādhīti.
     [12] Saddhindriyaniddese buddhādiguṇānaṃ saddahanavasena saddhā, buddhādīni
vā ratanāni saddahati patiyāyatīti 4- saddhā. Saddahanāti saddahanākāro. Buddhādiguṇe
ogāhati bhinditvā viya anupavisatīti okappanā. Buddhādiguṇesu etāya sattā ativiya
pasīdanti, sayaṃ vā abhippasīdatīti abhippasādo. Idāni yasmā saddhindriyādīnaṃ
samāsapadānaṃ vasena aññasmiṃ pariyāye āraddhe ādipadaṃ gahetvāva padabhājanaṃ
kariyati, ayaṃ abhidhamme dhammatā, tasmā puna saddhāti vuttaṃ. Yathā vā itthiyā
indriyaṃ itthindriyaṃ, na tathā idaṃ. Idaṃ pana saddhāva indriyaṃ
saddhindriyanti evaṃ samānādhikaraṇabhāvañāpanatthampi puna "saddhā"ti vuttaṃ. Evaṃ
sabbapadaniddesesu ādipadassa puna vacanapayojanaṃ veditabbaṃ. Adhimokkhalakkhaṇe
indattaṃ kāretīti saddhindriyaṃ assaddhiye na kampatīti saddhābalaṃ.
@Footnote: 1 Ma. pavattitassa       2 Ma. pasāriyati
@3 cha.Ma. cittavipphanditaṃ   4 cha.Ma. pattiyāyatīti
     [13] Viriyindriyaniddese cetasikoti idaṃ viriyassa niyamato
cetasikabhāvadīpanatthaṃ vuttaṃ, idaṃ hi viriyaṃ "yadapi bhikkhave kāyikaṃ viriyaṃ, tadapi
viriyasambojjhaṅgo, yadapi cetasikaṃ viriyaṃ, tadapi viriyasambojjhaṅgoti iti hidaṃ
uddesaṃ gacchatī"ti 1- evamādīsu suttesu caṅkamādīni karontassa uppannatāya
"kāyikan"ti vuccamānampi kāyaviññāṇaṃ viya kāyikaṃ nāma natthi, cetasikameva panetanti
dīpetuṃ 2- "cetasiko"ti vuttaṃ. Viriyārambhoti viriyasaṅkhāto ārambho. Iminā
sesārambhe paṭikkhipati. Ayaṃ hi ārambhasaddo kamme āpattiyaṃ kiriyāyaṃ viriye hiṃsāya
vikopaneti anekesu atthesu āgato.
           "yaṅkiñci dukkhaṃ sambhoti       sabbaṃ ārambhapaccayā
            ārambhānaṃ nirodhena        natthi dukkhassa sambhavo"ti 3-
ettha hi kammaṃ "ārambho"ti āgataṃ. "ārambhati ca vippaṭisārī ca hotī"ti 4-
ettha āpatti. "mahāyaññā mahārambhā, na te honti mahapphalā"ti 5- ettha
yūpussāpanādikiriyā. "ārambhatha nikkamatha, yuñjatha buddhasāsane"ti 6- ettha viriyaṃ.
"samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhantī"ti 7- ettha hiṃsā. "bījagāmabhūtagāmasamārambhā
paṭivirato hotī"ti 8- ettha chedanabhañjanādikaṃ vikopanaṃ. Idha pana viriyameva adhippetaṃ,
tenāha "viriyārambhoti viriyasaṅkhāto ārambho"ti. Viriyaṃ hi ārambhanavasena
"ārambho"ti vuccati. Idamassa sabhāvapadaṃ. Kosajjato nikkhamanavasena nikkamo. 9-
Paraṃ paraṃ ṭhānaṃ akkamanavasena parakkamo. Uggantvā yamanavasena uyyāmo.
Vāyamanavasena 10- vāyāmo. Ussāhanavasena ussāho. Adhimattussāhanavasena
ussoḷhī, 11- thirabhāvaṭṭhena thāmo. Cittacetasikānaṃ dhāraṇavasena avicchedato vā
pavattanavasena kusalasantānaṃ dhāretīti dhiti.
@Footnote: 1 Sī. Ma. 19/233/99   2 cha.Ma. dassetuṃ
@3 khu. su. 25/750/481  4 aṅ. pañcaka. 22/142 (ārabhatisutta), abhi. 36/11/114
@5 saṃ. sa. 15/120/92, aṅ. catukka. 21/39/47    6 saṃ. sa. 15/185/188
@7 Ma.Ma. 13/51/34     8 dī.Sī. 9/10/5, Ma.mū. 12/293/257
@9 Sī. nikkhammo         10 cha.Ma. byāyamanavasena     11 Sī. ussoḷhi
     Aparo nayo:- nikkamo ceso kāmānaṃ panudanāya. Parakkamo ceso
bandhanacchedāya, uyyāmo ceso oghassa nittharaṇāya, vāyāmo ceso
pāraṅgamanaṭṭhena, ussāho ceso pubbaṅgamaṭṭhena, ussoḷhī ceso adhimattaṭṭhena,
thāmo ceso palighugghātanatāya, dhiti cesā 1- avaṭṭhitikāritāyāti.
     "kāmaṃ taco ca nahāru ca, aṭṭhi ca avasussatū"ti 2- evaṃ pavattikāle
asithilaparakkamanavasena asithilaparakkamatā, thiraparakkamo daḷhaparakkamoti attho. Yasmā
panetaṃ viriyaṃ kusalakammakaraṇaṭṭhāne chandaṃ na nikkhipati, dhuraṃ na nikkhipati, na
otāreti na vissajjeti, anosakkitamānasataṃ āvahati, tasmā anikkhittachandatā
anikkhittadhuratāti vuttaṃ. Yathā pana tajjātike udakasambhinnaṭṭhāne dhuravāhagoṇaṃ
gaṇhathāti vadanti, so jannukehi bhūmiyaṃ 3- uppīḷetvāpi dhuraṃ vahati, bhūmiyaṃ patituṃ
na deti, evameva viriyaṃ kusalakammakaraṇaṭṭhāne dhuraṃ ukkhipati paggaṇhāti, tasmā
dhurasampaggāhoti vuttaṃ. Paggāhalakkhaṇe 4- indattaṃ kāretīti viriyindriyaṃ.
Kosajje na kampatīti viriyabalaṃ. Yāthāvaniyyānikakusalavāyāmatāya sammāvāyāmo.
     [14] Satindriyaniddese saraṇavasena 5- sati. Idaṃ satiyā sabhāvapadaṃ. Punappunaṃ
saraṇato anussaraṇavasena anussati. Abhimukhaṃ gantvā viya saraṇato paṭisaraṇavasena
paṭissati. Upasaggavasena vā vaḍḍhitamattametaṃ. Saraṇākāro saraṇatā. Yasmā pana
"saraṇatā"ti tiṇṇaṃ saraṇānampi nāmaṃ, tasmā taṃ paṭisedhetuṃ puna satiggahaṇaṃ kataṃ.
Satisaṅkhātā saraṇatāti ayañhettha attho. Sutapariyattassa dhāraṇabhāvato dhāraṇatā.
Anupavisanasaṅkhātena ogāhanaṭṭhena apilāpanabhāvo apilāpanatā. Yathā hi lābukaṭāhādīni
udake plavanti na anupavisanti, na tathā ārammaṇe sati, ārammaṇe 6- hi esā
anupavisati, tasmā apilāpanatāti vuttā. Cirakatacirabhāsitānaṃ na sammusanabhāvato
asammusanatā. Upaṭṭhānalakkhaṇe jotanalakkhaṇe ca indattaṃ kāretīti indriyaṃ,
satisaṅkhātaṃ indriyaṃ satindriyaṃ. Pamāde na kampatīti satibalaṃ. Yāthāvasati
niyyānikasati kusalasatīti sammāsati.
@Footnote: 1 cha.Ma. ceso    2 Ma.Ma. 13/184/159, saṃ.ni. 16/22/29   3 cha.Ma. jaṇṇunā bhūmiṃ
@4 cha.Ma. paggahalakkhaṇe       5 cha.Ma. saraṇakavasena       6 cha.Ma. ārammaṇaṃ
     [16] Paññindriyaniddese tassa tassa atthassa pākaṭakaraṇasaṅkhātena
paññāpanaṭṭhena paññā. Tena tena vā aniccādinā pakārena dhamme jānātītipi
paññā. Idamassā sabhāvapadaṃ. Pajānanākāro pajānanā. Aniccādīni vicinātīti vicayo.
Pavicayoti upasaggena padaṃ vaḍḍhitaṃ. Catusaccadhamme vicinātīti dhammavicayo. Aniccādīnaṃ
sallakkhaṇavasena sallakkhaṇā. Sāyeva upasagganānattena upalakkhaṇā paccupalakkhaṇāti vuttā.
Paṇḍitassa bhāvo paṇḍiccaṃ. Kusalassa bhāvo kosallaṃ. Nipuṇassa bhāvo nepuññaṃ.
Aniccādīnaṃ vibhāvanavasena vebhabyā. Aniccādīnaṃ cintanakavasena cintā. Yassa vā
uppajjati, taṃ aniccādīni cintāyatītipi 1- cintā. Aniccādīni upaparikkhatīti
upaparikkhā. Bhūrīti paṭhaviyā nāmaṃ, ayaṃ hi saṇhaṭṭhena vitthataṭṭhena ca bhūrī viyāti
bhūrī. Tena vuttaṃ "bhūrīti vuccati paṭhavī, tāya paṭhavīsamāya vitthatāya vipulāya paññāya
samannāgatoti bhūripañño"ti. 2- Apica paññāyetaṃ adhivacanaṃ bhūrīti, bhūte atthe
ramatīti bhūrī. Asani viya siluccaye kilese medhati hiṃsatīti medhā, khippaṃ gahaṇadhāraṇaṭṭhena
vā medhā. Yassa uppajjati, taṃ attahitapaṭipattiyaṃ sampayuttadhamme ca yāthāvalakkhaṇa-
paṭivedhe parinetīti 3- pariṇāyikā. Aniccādivasena dhamme vipassatīti vipassanā.
Sammā pakārehi aniccādīni jānātīti sampajaññaṃ. Uppathaṃ paṭipanne sindhave vīthiṃ
āropanatthaṃ patodo viya uppathe dhāvanakakūṭacittaṃ vīthiṃ āropanatthaṃ vijjhatīti
patodo viya patodo. 4- Paññāva patodo paññāpatodo. 4- Dassanalakkhaṇe
indattaṃ kāretīti indriyaṃ, paññāsaṅkhātaṃ indriyaṃ paññindriyaṃ. Avijjāya
na kampatīti paññābalaṃ. Kilesacchedanaṭṭhena paññāva satthaṃ paññāsatthaṃ. Accuggataṭṭhena
paññāva pāsādo paññāpāsādo.
     Ālokanaṭṭhena paññāva āloko paññāāloko. Obhāsanaṭṭhena paññāva
obhāso paññāobhāso. Pajjotanaṭṭhena paññāva pajjoto paññāpajjoto.
Paññavato hi ekapallaṅkena nisinnassa dasasahassilokadhātu ekālokā ekobhāsā
@Footnote: 1 cha.Ma. cintāpetītipi      2 khu. mahā. 29/27 (suddhaṭṭhakasuttaniddesa)
@3 Ma. pariṇāmetīti         4-4 cha.Ma. ime pāṭhā na dissanti
Ekapajjotā hoti, tenetaṃ vuttaṃ. Imesu pana tīsu padesu ekapadenapi ekasmiṃ
atthe siddhe yānetāni "cattārome bhikkhave ālokā. Katame cattāro? candāloko
suriyāloko agyāloko paññāloko. Ime kho bhikkhave cattāro ālokā.
Etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññāloko"ti. Tathā "cattārome
bhikkhave obhāsā .pe. Cattārome bhikkhave pajjotā"ti 1- sattānaṃ ajjhāsayavasena
suttāni desitāni, tadanurūpeneva idhāpi desanā katā. Attho hi anekehi ākārehi
vibhajjamāno suvibhatto hoti, aññathā ca añño bujjhati, aññathā ca aññoti.
     Ratikārakaṭṭhena 2- pana ratidāyakaṭṭhena ratijanakaṭṭhena vittikaṭṭhena 3-
dullabhapātubhāvaṭṭhena atulaṭṭhena anomasattaparibhogaṭṭhena ca paññāva ratanaṃ paññāratanaṃ.
Na tena sattā muyhanti, sayaṃ vā ārammaṇe na muyhati, 4- amuyhanamattameva
vā tanti 4- amoho. Dhammavicayapadaṃ vuttatthameva. Kasmā panetaṃ puna vuttanti?
amohassa mohapaṭipakkhabhāvadīpanatthaṃ. Tenetaṃ dīpeti "yvāyaṃ amoho, so na kevalaṃ
mohato añño dhammo, mohassa pana paṭipakkho dhammavicayasaṅkhāto amoho nāma
idha adhippeto"ti. Sammādiṭṭhīti yāthāvaniyyānikakusaladiṭṭhi.
     [19] Jīvitindriyaniddese yo tesaṃ arūpīnaṃ dhammānaṃ āyūti tesaṃ
sampayuttakānaṃ arūpadhammānaṃ yo āyāpanaṭṭhena āYu. Tasmiṃ hi sati arūpadhammā ayanti
gacchanti pavattanti, tasmā āyūti vuccati, idamassa sabhāvapadaṃ. Yasmā pana te
dhammā āyusmiṃyeva sati tiṭṭhanti yapenti yāpenti iriyanti vattanti pālayanti,
tasmā ṭhitītiādīni vuttāni. Vacanattho panettha etāya tiṭṭhantīti ṭhiti. Yapentīti
yapanā. Tathā yāpanā. Evaṃ bujjhanakasattānaṃ 5- pana vasena purimapade rassattaṃ kataṃ.
Etāya iriyantīti iriyanā. Vattantīti vattanā. Pālayantīti pālanā. Jīvanti
etenāti jīvitaṃ. Anupālanalakkhaṇe indattaṃ kāretīti jīvitindriyaṃ.
@Footnote: 1 aṅ. catukka. 21/143-145/158-159  2 cha.Ma. ratikaraṇaṭṭhena  3 cha.Ma. cittīkataṭṭhena
@4-4 cha.Ma. ime pāṭhā na dissanti    5 cha.Ma. bujjhantānaṃ
     [30] Hiribalaniddese yaṃ tasmiṃ samayeti yena dhammena tasmiṃ samaye,
liṅgavipallāsaṃ vā katvā "yo dhammo tasmiṃ samaye"tipi attho veditabbo.
Hiriyitabbenāti upayogatthe karaṇavacanaṃ, hiriyitabbayuttakaṃ kāyaduccaritādidhammaṃ
hiriyati jigucchatīti attho. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti
akosallasambhūtānaṃ dhammānaṃ. Samāpattiyāti idampi upayogatthe karaṇavacanaṃ,
tesaṃ dhammānaṃ samāpattiṃ paṭilābhaṃ samaṅgībhāvaṃ hiriyati jigucchatīti attho.
     [31] Ottappabalaniddese ottappitabbenāti hetvatthe karaṇavacanaṃ,
ottappitabbayuttakena ottappassa hetubhūtena kāyaduccaritādinā vuttappakārāya ca
samāpattiyā ottappassa hetubhūtāya ottappati bhāyatīti attho.
     [32] Alobhaniddese alubbhanakavasena alobho, na lubbhatītipi alobho,
idamassa sabhāvapadaṃ. Alubbhanāti alubbhanākāro. Lobhasamaṅgipuggalo lubbhito nāma,
na lubbhito alubbhito, alubbhitassa bhāvo alubbhitattaṃ, sārāgapaṭikkhepato 1- na
sārāgoti asārāgo. Asārajjanāti asārajjanākāro. Asārajjitassa bhāvo
asārajjitattaṃ. Na abhijjhāyatīti anabhijjhā. Alobho kusalamūlanti alobhasaṅkhātaṃ
kusalamūlaṃ. Alobho hi kusalānaṃ dhammānaṃ mūlaṃ paccayaṭṭhenāti kusalamūlaṃ, kusalañca taṃ
paccayaṭṭhena mūlañcātipi kusalamūlaṃ.
     [33] Adosaniddese adussanakavasena adoso, na dussatītipi adoso,
idamassa sabhāvapadaṃ. Adussanāti adussanākāro. Adussitassa bhāvo adussitattaṃ.
Byāpādapaṭikkhepato 2- na byāpādoti abyāpādo. Kodhadukkhapaṭikkhepato 3- na
byāpajjhoti abyāpajjho. 4- Adosasaṅkhātaṃ kusalamūlaṃ adoso kusalamūlaṃ, taṃ
vuttatthameva.
     [40-41] Kāyapassaddhiniddesādīsu yasmā kāyoti tayo khandhā adhippetā,
tasmā vedanākkhandhassātiādi vuttaṃ. Passambhanti etāya te dhammā vigatadarathā
bhavanti samassāsappattāti passaddhi. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passambhanāti
passambhanākāro. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Passaddhisamaṅgitāya paṭipassambhitassa
@Footnote: 1 cha. sārāgapaṭipakkhato       2 cha. byāpādapaṭipakkhato
@3 cha. kodhadukkhapaṭipakkhato      4 cha.Ma. abyāpajjo
Khandhattayassa bhāvo paṭipassambhitattaṃ. Sabbapadehipi tiṇṇaṃ khandhānaṃ
kilesadarathapaṭipassaddhieva  kathitā, dutiyanayena viññāṇakkhandhassa
darathapaṭipassaddhi kathitā.
     [42-43] Lahutāti lahutākāro. Lahupariṇāmatāti lahupariṇāmo etesaṃ
dhammānanti lahupariṇāmā, tesaṃ bhāvo lahupariṇāmatā, sīghaṃ sīghaṃ pavattanasamatthatāti 1-
vuttaṃ hoti. Adandhanatāti garubhāvapaṭikkhepavacanametaṃ, abhāriyatāti attho. Avitthanatāti
mānādikilesabhārassa abhāvena athaddhatā. Evaṃ paṭhamena tiṇṇaṃ khandhānaṃ lahutākāro
kathito, dutiyanayena 2- viññāṇakkhandhassa lahutākāro kathito.
     [44-45] Mudutāti mudubhāvo. Maddavatāti maddavaṃ vuccati siniddhaṃ maṭṭhaṃ,
maddavassa bhāvo maddavatā. Akakkhaḷatāti akakkhaḷabhāvo. Akathinatāti akathinabhāvo.
Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassa mudutākārova
kathito.
     [46-47] Kammaññatāti kammani sādhutā, kusalakiriyāya viniyogakkhamatāti
attho. Sesapadadvayaṃ byañjanavaseneva vaḍḍhitaṃ. Padadvayenāpi hi purimanayena tiṇṇaṃ
khandhānaṃ, pacchimanayena viññāṇakkhandhassa kammaniyākārova kathito.
     [48-49] Paguṇatāti paguṇabhāvo, anāturatā niggilānatāti attho.
Sesapadadvayaṃ byañjanavasena vaḍḍhitaṃ. Idhāpi purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena
viññāṇakkhandhassa niggilānākārova kathito.
     [50-51] Ujukatāti ujukabhāvo, ujukena ākārena pavattanatāti attho.
Ujukassa khandhattayassa viññāṇakkhandhassa ca bhāvo ujukatā. Ajimhatāti
gomuttavaṅkabhāvapaṭikkhePo. Avaṅkatāti candalekhāvaṅkabhāvapaṭikkhePo.
Akuṭilatāti naṅgalakoṭivaṅkabhāvapaṭikkhePo.
     Yo hi pāpaṃ katvāva "na karomī"ti bhāsati, so gantvā paccosakkanatāya
gomuttavaṅko nāma hoti. Yo pāpaṃ karontova "bhāyāmahaṃ pāpassā"ti bhāsati,
so yebhuyyena kuṭilatāya candalekhāvaṅko nāma hoti. Yo pāpaṃ karontova "ko
@Footnote: 1 cha.Ma. parivattanasamatthatāti     2 cha.Ma. nayena
Pāpassa na bhāyeyyā"ti bhāsati, so nātikuṭilatāya naṅgalakoṭivaṅko nāma hoti.
Yassa vā tīṇipi kammadvārāni asuddhāni, so gomuttavaṅko nāma hoti. Yassa
yāni kānici dve, so candalekhāvaṅko nāma. Yassa yaṅkiñci ekaṃ, so
naṅgalakoṭivaṅko nāma.
     Dīghabhāṇakā panāhu "ekacco bhikkhu sabbavaye ekavīsatiyā anesanāsu chasu
ca agocaresu carati, ayaṃ gomuttavaṅko nāma. Eko paṭhamavaye catupārisuddhisīlaṃ
paripūreti, lajjī kukkuccako sikkhākāmo hoti, majjhimavayapacchimavayesu purimasadiso,
ayaṃ candalekhāvaṅko nāma. Eko paṭhamavayepi majjhimavayepi catupārisuddhisīlaṃ pūreti,
lajjī kukkuccako sikkhākāmo hoti, pacchimavaye purimasadiso, ayaṃ naṅgalakoṭivaṅko
nāma.
     Tassa kilesavasena evaṃ vaṅkassa puggalassa bhāvo jimhatā vaṅkatā kuṭilatāti
vuccati. Tāsaṃ paṭikkhepavasena ajimhatādikā vuttā. Khandhādhiṭṭhānadesanā katā,
khandhānaṃ hi etā ajimhatādikā, na 1- puggalassāti. Evaṃ sabbehipi imehi padehi
purimanayena tiṇṇaṃ khandhānaṃ, pacchimanayena viññāṇakkhandhassāti arūpīnaṃ dhammānaṃ
nikkilesatāya ujutākārova kathitoti veditabbo.
     Idāni yvāyaṃ "ye vā  panā"ti appanāvāro vutto, tena dhammuddesavāre
dassitānaṃ yevāpanakānaṃyeva saṅkhepato niddeso kathito hotīti.
                       Niddesavārakathā niṭṭhitā.
                        ----------------
     Ettāvatā pucchā samayaniddeso dhammuddeso appanāti uddesavāre catūhi
paricchedehi, pucchā samayaniddeso dhammuddeso appanāti niddesavāre catūhi
paricchedehīti aṭṭhaparicchedapaṭimaṇḍito dhammavavaṭṭhānavāro niṭṭhitova hoti.



             The Pali Atthakatha in Roman Book 53 page 101-202. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=2490              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=2490              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=598              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=154              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=154              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]