ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                         Dukamātikāpadavaṇṇanā
     [1-6] Dukamātikāya pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake
tāva hetū dhammāti mūlaṭṭhena hetusaṅkhātā dhammā, "hetudhammā"tipi pāṭho.
Na hetūti tesaṃyeva paṭikkhepavacanaṃ. Sampayogato pavattena saha hetunāti sahetukā. Tatheva
pavatto natthi etesaṃ hetūti ahetukā. Ekuppādāditāya hetunā sampayuttāti
hetusampayuttā. Hetunā vippayuttāti hetuvippayuttā. Imesaṃ dvinnampi
dukānaṃ kiñcāpi atthato nānattaṃ natthi, desanāvilāsena pana tathābujjhanakasattānaṃ 1- vā
puggalānaṃ ajjhāsayavasena vuttā. Tato paraṃ sakalekadesavasena 2- paṭhamadukaṃ dutiyatatiyehi
saddhiṃ yojetvā tesaṃ "hetū na hetū"tiādīnaṃ padānaṃ vasena yathāsambhavato aparepi
tayo dukā vuttā. Tattha yatheva "hetū ceva dhammā sahetukā cā"ti etaṃ sambhavati,
tathā "hetū ceva dhammā ahetukā cā"ti idaṃ dukampi. Yathā ca "sahetukā ceva
dhammā na ca hetū"ti etaṃ sambhavati, tathā "ahetukā ceva dhammā na ca hetū"ti
idampi. Hetusampayuttadukena saddhiṃ yojanāyapi eseva nayo.
@Footnote: 1 cha.Ma. tathā bujjhantānaṃ       2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page95.

Tatra yadetaṃ "na hetū dhammā sahetukāpi ahetukāpī"ti siddhe "na hetū kho pana dhammā"ti atirittaṃ "kho panā"ti padaṃ vuttaṃ, tassa vasena ayaṃ atirekattho saṅgahitoti veditabbo. Kathaṃ? na kevalaṃ na hetū dhammā, atha kho aññepi, sahetukāpi ahetukāpi iccevaṃ atha kho aññathāpīti. Idaṃ vuttaṃ hoti "yatheva hi na hetū dhammā sahetukāpi ahetukāpi, evaṃ hetū dhammā sahetukāpi ahetukāpi. Yathā ca na hetū dhammā sahetukāpi ahetukāpi, evaṃ na hetū dhammā hetusampayuttāpi hetuvippayuttāpī"ti. [7-13] Cūḷantaradukesu attano nipphādakena saha paccayenāti sappaccayā. Natthi etesaṃ uppāde vā ṭhitiyaṃ vā paccayoti apaccayā. Paccayehi samāgantvā katāti saṅkhatā. Na saṅkhatāti asaṅkhatā. Avinibbhogavasena rūpaṃ etesaṃ atthīti rūpino. Tathāvidhaṃ natthi etesaṃ rūpanti arūpino. Ruppanalakkhaṇaṃ vā rūpaṃ, taṃetesaṃ atthīti rūpino. Na rūpino arūpino. Lokiyā dhammāti lokoti vuccati lujjanapalujjanaṭṭhena vaṭṭaṃ, tasmiṃ pariyāpannabhāvena loke niyuttāti lokiyā. Tato uttiṇṇāti uttaRā. Loke apariyāpannabhāvena lokato uttarāti lokuttaRā. Kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti eteneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko hoti. [14-19] Āsavagocchake āsavantīti āsavā, cakkhutopi .pe. Manatopi sandanti, pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhuṃ okāsato yāva bhavaggaṃ savantīti vā āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirappārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmiṃ hi cirappārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirappārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttaṃ hetaṃ "purimā bhikkhave koṭi na paññāyati avijjāya `ito pubbe avijjā nāhosī"tiādi. 1- @Footnote: 1 aṅ. dasaka. 24/61/90

--------------------------------------------------------------------------------------------- page96.

Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Tato aññe no āsavā nāma. Attānaṃ ārammaṇaṃ katvā pavattehi saha āsavehīti sāsavā. Evaṃ pavattamānā natthi etesaṃ āsavāti anāsavā. Sesaṃ hetugocchake vuttanayeneva veditabbaṃ. Ayaṃ pana viseso, yathā tattha "na hetū kho pana dhammā sahetukāpi ahetukāpi"ti ayaṃ osānaduko paṭhamadukassa dutiyapadaṃ ādimhi ṭhapetvā vutto, evaṃ idha "no āsavā kho pana dhammā sāsavāpi anāsavāpi"ti na vutto. Kiñcāpi na vutto, atha kho ayañca añño ca bhedo tattha vuttanayeneva veditabbo. [20-25] Saññojanagocchake yassa saṃvijjanti, taṃ puggalaṃ vaṭṭasmiṃ saṃyojenti bandhentīti saññojanā. Tato aññe no saññojanā nāma. Ārammaṇabhāvaṃ upagantvā saññojanasambandhena 1- saññojanānaṃ hitāti saññojaniyā, saññojanassa ārammaṇapaccayabhūtānaṃ etaṃ adhivacanaṃ. Na saññojaniyā asaññojaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ. [26-31] Ganthagocchake yassa saṃvijjanti, taṃ cutipaṭisandhivasena vaṭṭasmiṃ ganthenti ghaṭentīti ganthā. Tato añañe no ganthā. Ārammaṇakaraṇavasena ganthehi ganthitabbāti ganthaniyā. Sesaṃ hetugocchake vuttanayeneva yojetabbaṃ. Yathā ca idha, evaṃ ito paresupi vuttāvasesaṃ tattha tattha vuttanayeneva veditabbaṃ. [32-37] Oghagocchake yassa saṃvijjanti, taṃ vaṭṭasmiṃ oghananti 2- osīdāpentīti oghā. Ārammaṇaṃ katvā atikkamanīyato oghehi atikkamitabbāti oghaniyā. Oghānaṃ ārammaṇadhammāeva veditabbā. [38-43] Yogagocchake 3- yassa saṃvijjanti, taṃ 3- vaṭṭasmiṃ yojentīti yogā. Yoganiyā oghaniyā viya veditabbā. [44-49] Nīvaraṇagocchake cittaṃ nīvaranti pariyonaddhantīti 4- nīvaraṇā. Nīvaraṇiyā saññojaniyā viya veditabbā. @Footnote: 1 cha.Ma. saṃyojanasambandhanena, Sī. saṃyojanasaṃvaḍḍhanena 2 cha.Ma. ohananti @3-3 cha.Ma. ime pāṭhā na dissanti 4 cha.Ma. pariyonandhantīti

--------------------------------------------------------------------------------------------- page97.

[50-54] Parāmāsagocchake dhammānaṃ yathābhūtaṃ aniccādiākāraṃ atikkamitvā niccanti ādivasena pavattamānā parato āmasantīti parāmāsā. Parāmāsehi ārammaṇakaraṇavasena parāmaṭṭhattā parāmaṭṭhā. [55-68] Mahantaradukesu ārammaṇaṃ aggahetvā appavattito saha ārammaṇenāti sārammaṇā. Natthi etesaṃ ārammaṇanti anārammaṇā. Cintanaṭṭhena cittā, vicittaṭṭhena vā cittā. Avippayogavasena cetasi niyuttāti cetasikā. Nirantarabhāvūpagamanatāya uppādato yāva bhaṅgā cittena saṃsaṭṭhāti cittasaṃsaṭṭhā. Ekato vattamānāpi nirantarabhāvaṃ anupagamanatāya cittena visaṃsaṭṭhāti cittavisaṃsaṭṭhā. Samuṭṭhahanti etenāti samuṭṭhānaṃ, cittaṃ samuṭṭhānaṃ etesanti cittasamuṭṭhānā. Saha bhavantīti sahabhuno, cittena sahabhuno cittasahabhuno. Anuparivattantīti anuparivattino. Kiṃ anuparivattanti? cittaṃ. Cittassa anuparivattino cittānuparivattino. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā cāti cittasaṃsaṭṭhasamuṭṭhānā. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittasahabhunoeva cāti cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Cittasaṃsaṭṭhā ca te cittasamuṭṭhānā ca cittānuparivattinoeva cāti cittasaṃsaṭṭhasamuṭṭhānānu- parivattino. Sesāni sabbapadāni vuttapadānaṃ paṭikkhepavasena veditabbāni. Ajjhattajjhattaṃ sandhāya ajjhattattike vuttavasena ajjhattāva ajjhattikā. Tato bahibhūtāti bāhiRā. Upādiyanteva bhūtāni, na bhūtāni viya upādiyantīti upādā. Na upādiyantevāti noupādā. [69-74] Upādānagocchake bhusaṃ ādiyantīti upādānā, daḷhaggāhaṃ gaṇhantīti attho. Tato aññe no upādānā. [75-82] Kilesagocchake saṅkiliṭṭhattike vuttanayeneva attho veditabbo. [83-100] Piṭṭhidukesu kāme avacarantīti kāmāvacaRā. Rūpe avacarantīti rūpāvacaRā. Arūpe avacarantīti arūpāvacaRā. Ayamettha saṅkhepo, vitthāro pana parato āvībhavissati. Tebhūmikavaṭṭe pariyāpannā antogadhāti pariyāpannā. Tasmiṃ na

--------------------------------------------------------------------------------------------- page98.

Pariyāpannāti apariyāpannā. Vaṭṭamūlaṃ chinditvā 1- nibbānaṃ ārammaṇaṃ katvā vaṭṭato niyyantīti niyyānikā. Iminā lakkhaṇena na niyyantīti aniyyānikā. Cutiyā vā attano vā pavattiyā anantaraṃ phaladānena 2- niyatattā niyatā. Tathā aniyatattā aniyatā. Aññe dhamme uttaranti pajahantīti uttarā, attānaṃ uttarituṃ samatthehi saha uttarehīti sauttaRā. Natthi etesaṃ uttarāti anuttaRā. Raṇanti etehīti raṇā, yehi abhibhūtā sattā nānappakārena kandanti paridevanti, tesaṃ rāgādīnaṃ etaṃ adhivacanaṃ. Sampayogavasena pahānekaṭṭhatāvasena ca saha raṇehīti saraṇā. Tenākārena natthi etesaṃ raṇāti araṇā. --------------- Suttantikadukamātikāpadavaṇṇanā [101-108] Suttantikadukesu sampayogavasena vijjaṃ bhajantīti vijjābhāgino, vijjābhāge vijjākoṭṭhāse vattantītipi vijjābhāgino. Tattha vipassanāñāṇaṃ manomayiddhi cha abhiññāti aṭṭha vijjā. Purimena atthena tāhi sampayuttadhammāpi vijjābhāgino, pacchimena atthena tāsu yā kāci ekā vijjā vijjā. 3- Sesā vijjābhāginoti evaṃ vijjāpi vijjāya sampayuttadhammāpi vijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā. Sampayogavasena avijjaṃ bhajantīti avijjābhāgino, avijjābhāge avijjākoṭṭhāse vattantītipi avijjābhāgino. Tattha dukkhapaṭicchādakaṃ tamo samudayādipaṭicchādakanti catasso avijjā. Purimanayeneva tāhi sampayuttadhammāpi avijjābhāgino. Tāsu 4- yā kāci ekā avijjā avijjā, sesā avijjābhāginoti evaṃ avijjāpi avijjāya sampayuttadhammāpi avijjābhāginotveva veditabbā. Idha pana sampayuttadhammāva adhippetā. Puna anajjhottharaṇabhāvena kilesandhakāraṃ viddhaṃsetuṃ asamatthatāya vijju upamā etesanti vijjūpamā. Nissesaṃ viddhaṃsanasamatthatāya vajiraṃ upamā etesanti vajirūpamā. Bālesu ṭhitattā yattha ṭhitā tadupacārena bālā. Paṇḍitesu ṭhitattā paṇḍitā. Bālakaraṇattā 5- vā bālā. Paṇḍitakaraṇattā paṇḍitā. Kaṇhāti kāḷakā, cittassa @Footnote: 1 cha.Ma. chindantā 2 cha.Ma. phaladāne 3 Ma. ekā vijjā @4 Sī. pacchimena atthena tāsu 5 cha.Ma. bālakarattā

--------------------------------------------------------------------------------------------- page99.

Apabhassarabhāvakaraṇā. Sukkāti odātā. Cittassa pabhassarabhāvakaraṇā. Kaṇhābhijātihetuto vā kaṇhā. Sukkābhijātihetuto sukkā. Idha ceva samparāye ca tapantīti 1- tapanīyā. Na tapanīyā atapanīyā. Adhivacanadukādayo tayo atthato ninnānākaraṇā, byañjanamevettha nānaṃ. Sirivaḍḍhako dhanavaḍḍhakoti ādayo hi vacanamattameva adhikāraṃ katvā pavattā adhivacanā nāma. Adhivacanānaṃ pathā adhivacanapathā. "abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccatī"ti 2- evaṃ vitthāretvā 3- sahetukaṃ katvā vuccamānā abhilāpā nirutti nāma, niruttīnaṃ pathā niruttipathā. "takko vitakko saṅkappo"ti 4- evaṃ tena tena pakārena ñāpanato paññatti nāma, paññattīnaṃ pathā paññattipathā. Ettha ca ekaṃ dukaṃ vatvāpi itaresaṃ vacane payojanaṃ hetugocchake vuttanayeneva veditabbaṃ. [109-118] Nāmarūpaduke nāmakaraṇaṭṭhena namanaṭṭhena nāmanaṭṭhena ca nāmaṃ. Ruppanaṭṭhena rūpaṃ. Ayamettha saṅkhePo. Vitthāro pana nikkhepakaṇḍe āvībhavissati. Avijjāti dukkhādīsu aññāṇaṃ. Bhavataṇhāti bhavapatthanā. Bhavadiṭṭhīti bhavo vuccati sassataṃ, sassatavasena uppajjanadiṭṭhi. Vibhavadiṭṭhīti vibhavo vuccati ucchedaṃ, 5- ucchedavasena uppajjanadiṭṭhi. "sassato attā ca loko cā"ti pavattā diṭṭhi sassatadiṭṭhi. "ucchijjissatī"ti pavattā diṭṭhi ucchedadiṭṭhi. "antavā"ti pavattā diṭṭhi antavādiṭṭhi. "anantavā"ti pavattā diṭṭhi anantavādiṭṭhi. Pubbantaṃ anugatā diṭṭhi pubbantānudiṭṭhi. Aparantaṃ anugatā diṭṭhi aparantānudiṭṭhi. Ahirikanti "yaṃ na hiriyati hiriyitabbenā"ti 6- evaṃ vitthāritā nillajjatā. Anottappanti "yaṃ na ottappati ottappitabbenā"ti 7- evaṃ vitthārito abhāyanakaākāro. Hiriyanā hiri. Ottappanā 8- ottappaṃ. Dovacassatādīsu dukkhaṃ vaco etasmiṃ vippaṭikūlagāhimhi vipaccanīkasāte anādare puggaleti dubbaco, tassa kammaṃ dovacassaṃ, tassa bhāvo dovacassatā. Pāpā assaddhādayo puggalā etassa mittāti @Footnote: 1 cha.Ma. tapentīti 2 saṃ. kha. 17/79/71 3 cha.Ma. niddhāretvā @4 abhi. 34/7/22 5 ka. ucchedo 6 abhi. 34/1328/299 @7 abhi. 34/1329/299 8 Sī. ottapanā

--------------------------------------------------------------------------------------------- page100.

Pāpamitto, tassa bhāvo pāpamittatā. Sovacassatā ca kalyāṇamittatā ca vuttapaṭipakkhanayeneva veditabbā. [119-123] "pañcapi āpattikkhandhā āpattiyo, sattapi āpattikkhandhā āpattiyo"ti 1- evaṃ vuttāsu āpattīsu kusalabhāvo āpattikusalatā. Tāhi āpattīhi vuṭṭhāne kusalabhāvo āpattivuṭṭhānakusalatā. Samāpattīsu kusalabhāvo samāpattikusalatā, samāpattīnaṃ appanāparicchedapaññāyetaṃ adhivacanaṃ. Samāpattīhi vuṭṭhāne kusalabhāvo samāpattivuṭṭhānakusalatā. Aṭṭhārasasu dhātūsu kusalabhāvo dhātukusalatā. Tāsaṃyeva dhātūnaṃ manasikāre kusalabhāvo manasikārakusalatā. Cakkhāyatanādīsu kusalabhāvo āyatanakusalatā. Dvādasaṅge paṭiccasamuppāde kusalabhāvo paṭiccasamuppādakusalatā. Tasmiṃ tasmiṃ ṭhāne kusalabhāvo ṭhānakusalatā, ṭhānanti kāraṇaṃ vuccati. Tasmiṃ hi tadāyattavuttitāya phalaṃ tiṭṭhati nāma, tasmā "ṭhānan"ti vuttaṃ. Aṭṭhāne kusalabhāvo aṭṭhānakusalatā. [124-134] Ujuno bhāvo ājjavo. Mduno bhāvo maddavo. Adhivāsanasaṅkhāto khamanabhāvo khanti. Suratassa bhāvo soraccaṃ. Sammodakamudubhāvasaṅkhāto sakhilabhāvo sākhalyaṃ. Yathā parehi saddhiṃ attano chiddaṃ na hoti, evaṃ dhammāmisehi paṭisantharaṇaṃ paṭisanthāro. 2- Indriyasaṃvarabhedasaṅkhāto manacchaṭṭhesu indriyesu aguttadvārabhāvo indriyesu aguttadvāratā. Paṭiggahaṇaparibhogavasena bhojane mattaṃ ajānanabhāvo bhojane amattaññutā. Anantaraduko vuttapaṭipakkhavasena 3- veditabbo. Sativippavāsasaṅkhāto muṭṭhassatissa bhāvo muṭṭhassaccaṃ. Asampajānabhāvo asampajaññaṃ. Saratīti sati. Sampajānātīti sampajaññaṃ. Appaṭisaṅkhāne akampanaṭṭhena paṭisaṅkhānasaṅkhātaṃ balaṃ paṭisaṅkhānabalaṃ. Viriyasīsena sattabojjhaṅge bhāventassa uppannabalaṃ bhāvanābalaṃ. Paccanīkadhamme sametīti samatho. Aniccādivasena vividhena ākārena passatīti vipassanā. Samathova taṃ ākāraṃ gahetvā puna pavattetabbassa samathassa nimittavasena samathanimittaṃ. Paggāhanimittepi eseva nayo. Sampayuttadhamme paggaṇhatīti paggāho. Na vikkhipatīti avikkhePo. @Footnote: 1 abhi. 34/1336/300 2 Ma. paṭisandharaṇaṃ paṭisandhāro 3 cha.Ma....nayena

--------------------------------------------------------------------------------------------- page101.

[135-142] Sīlavināsikā 1- asaṃvarasaṅkhātā sīlassa vipatti sīlavipatti. Sammādiṭṭhivināsikā micchādiṭṭhisaṅkhātā diṭṭhiyā vipatti diṭṭhivipatti. Soraccameva sīlassa sampādanato sīlassa paripūraṇato sīlassa sampadāti sīlasampadā. Diṭṭhipāripūribhūtaṃ ñāṇaṃ diṭṭhiyā sampadāti diṭṭhisampadā. Visuddhibhāvappattā 2- sīlasaṅkhātā sīlassa visuddhi sīlavisuddhi. Nibbānasaṅkhātaṃ visuddhiṃ pāpetuṃ samatthā dassanasaṅkhātā diṭṭhiyā visuddhiti diṭṭhivisuddhi. Diṭṭhivisuddhi kho pana yathādiṭṭhissa ca padhānanti kammassakatañāṇādisaṅkhātā diṭṭhivisuddhi ceva yathādiṭṭhissa ca anurūpadiṭṭhissa kalyāṇadiṭṭhissa taṃsampayuttameva padhānaṃ. Saṃvegoti jātiādīni paṭicca uppannabhayasaṅkhātaṃ saṃvejanaṃ. 3- Saṃvejaniyaṭṭhānanti saṃvegajanakaṃ jātiādikāraṇaṃ. Saṃviggassa ca yonisopadhānanti evaṃ saṃvegajātassa upāyappadhānaṃ. Asantuṭṭhitā ca kusalesu dhammesūti kusaladhammapūraṇe asantuṭṭhibhāvo. Appaṭivānitā ca padhānasminti arahattaṃ apatvā padhānasmiṃ anivattanatā ca anossakkanatā. Vijjānanato vijjā. Vimuccanato vimutti. Khaye ñāṇanti kilesakkhayakare ariyamagge ñāṇaṃ. Anuppāde ñāṇanti paṭisandhivasena anuppādabhūte taṃtaṃmaggavajjhakilesānaṃ anuppādapariyosāne uppanne ariyaphale ñāṇaṃ. Ayaṃ mātikāya anupubbapadavaṇṇanā. Dukamātikāpadavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 53 page 94-101. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=53&A=2307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=53&A=2307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=104              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=31              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=31              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]