ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     2.  Saṅkhabrāhmaṇacariyāvaṇṇanā
       [11]  Punāparaṃ yadā homi        brāhmaṇo saṅkhasavhayo
             mahāsamuddaṃ taritukāmo      upagacchāmi paṭṭanaṃ.
@Footnote: 1 Sī....samuṭṭhāta-  2 Ma.bhāvitabhāvanā
       [12]  Tatthaddasāmi 1- paṭipathe    sayambhuṃ aparājitaṃ
             kantāramaddhānaṃ 2- paṭipannaṃ  tattāya kaṭhinabhūmiyā.
       [13]  Tamahaṃ paṭipathe disvā       imamatthaṃ vicintayiṃ
             idaṃ khettaṃ anuppattaṃ       puññakāmassa jantuno.
       [14]  Yathāpi kassako puriso      khettaṃ disvā mahāgamaṃ 3-
             na tattha bījaṃ ropeti       na so dhaññena atthiko.
       [15]  Evamevāhaṃ puññakāmo     disvā khettavaruttamaṃ 4-
             yadi kāraṃ 5- na karomi     nāhaṃ puññena atthiko.
       [16]  Yathā amacco muddikāmo    rañño antepure jane
             na deti tesaṃ dhanadhaññaṃ      muddito 6- parihāyati.
       [17]  Evamevāhaṃ puññakāmo     vipulaṃ disvāna dakkhiṇaṃ
             yadi tassa dānaṃ na dadāmi    parihāyissāmi puññato"ti.
     #[11-2]  Dutiye punāparanti puna aparaṃ, na kevalamidaṃ akitticariyameva, atha kho puna
aparaṃ aññaṃ saṅkhacariyampi pavakkhissaṃ, suṇohīti adhippāyo. Ito paresupi eseva
nayo. Saṅkhasavhayoti saṅkhanāmo. Mahāsamuddaṃ taritukāmoti suvaṇṇabhūmiṃ gantuṃ nāvāya
mahāsamuddaṃ taritukāmo. Upagacchāmi paṭṭananti tāmalittipaṭṭanaṃ uddissa gacchāmi.
Sayambhuñāṇena paccekabodhiyā adhigatattā sayameva bhūtanti sayambhuṃ. Kilesamārādīsu
kenacipi na parājitanti aparājitaṃ, tiṇṇaṃ mārānaṃ matthakaṃ madditvā ṭhitanti attho.
@Footnote: 1 cha.Ma. tatthaddasaṃ  2 Sī. kantāraddhāna..., cha.Ma. kantāraddhānaṃ  3 mahārāmaṃ (syā)
@4 pāḷi. khettaṃ varuttamaṃ  5 cha.Ma. yadi tattha kāraṃ  6 Sī.,Ma. muddhato
Tattāya kaṭhinabhūmiyāti ghammasantāpena santattāya sakkharavālukānicitattā kharāya
kakkhaḷāya bhūmiyā.
     #[13]  Tanti taṃ paccekabuddhaṃ. Imamatthanti imaṃ idāni vakkhamānaṃ "idaṃ
khettan"tiādikaṃ atthaṃ. Vicintayinti tadā saṅkhabrāhmaṇabhūto cintesinti satthā
vadati. Tatrāyaṃ anupubbikathā:-
      atīte ayaṃ bārāṇasī moḷinī nāma ahosi. Moḷinīnagare brahmadatte rajjaṃ
kārente bodhisatto saṅkho nāma brāhmaṇo hutvā aḍḍho mahaddhano catūsu
nagaradvāresu nagaramajjhe attano nivesanadvāreti chasu ṭhānesu cha dānasālāyo
kāretvā devasikaṃ chasatasahassāni vissajjento kapaṇaddhikādīnaṃ mahādānaṃ pavattesi.
So ekadivasaṃ cintesi "ahaṃ gehe dhane khīṇe dānaṃ dātuṃ na sakkhissāmi,
aparikkhīṇeyeva dhane nāvāya suvaṇṇabhūmiṃ gantvā dhanaṃ āharissāmī"ti. So nāvaṃ
bhaṇḍassa pūrāpetvā puttadāraṃ āmantetvā "yāvāhaṃ āgacchissāmi, tāva me
dānaṃ anupacchindantā pavatteyyāthā"ti vatvā dāsakammakaraparivuto upāhanaṃ
āruyha chattena dhāriyamānena paṭṭanagāmābhimukho pāyāsi.
      Tasmiṃ khaṇe gandhamādane eko paccekabuddho sattāhaṃ nirodhasamāpattiṃ
samāpajjitvā nirodhasamāpattito vuṭṭhāya lokaṃ volokento taṃ dhanāharaṇatthaṃ
gacchantaṃ disvā "mahāpuriso dhanaṃ āharituṃ gacchati, bhavissati nu kho assa mahāsamudde
antarāyo, no"ti āvajjento 1- "bhavissatī"ti ñatvā "esa maṃ disvā chattañca
upāhanañca mayhaṃ datvā upāhanadānanissandena samudde bhinnāya nāvāya patiṭṭhaṃ
labhissati, karissāmissa anuggahan"ti ākāsena gantvā tassa avidūre otaritvā
majjhaṇhikasamaye caṇḍavātātapena aṅgārasanthatasadisaṃ uṇhavālukaṃ maddanto tassa
@Footnote: 1 cha.Ma. āvajjetvā
Abhimukhaṃ āgañchi, 1- so taṃ disvāva haṭṭhatuṭṭho "puññakkhettaṃ me āgataṃ, ajja mayā
ettha bījaṃ ropetuṃ vaṭṭatī"ti cintesi. Tena vuttaṃ "tamahaṃ paṭipathe disvā, imamatthaṃ
vicintayin"tiādi.
      Tattha idaṃ khettantiādi cintitākāradassanaṃ. Khettanti khittaṃ bījaṃ
mahapphalabhāvakaraṇena tāyatīti khettaṃ, pubbaṇṇāparaṇṇaviruhanabhūmi. Idha pana khettaṃ viyāti
khettaṃ, aggadakkhiṇeyyo paccekabuddho. Tenevāha "puññakāmassa jantuno"ti.
     #[14]  Mahāgamanti vipulaphalāgamaṃ, sassasampattidāyakanti attho. Bījaṃ na
ropetīti bījaṃ na vapati.
     #[15]  Khettavaruttamanti khettavaresupi uttamaṃ. Sīlādiguṇasampannā hi
visesato ariyasāvakā khettavarā, tatopi aggabhūto paccekabuddho khettavaruttamo.
Kāranti sakkāraṃ. Yadi na karomīti sambandho. Idaṃ vuttaṃ hoti:- idamīdisaṃ
anuttaraṃ puññakkhettaṃ labhitvā tattha pūjāsakkāraṃ yadi na karomīti puññena atthiko
nāmāhaṃ na bhaveyyanti.
     #[16-7]  Yathā amaccotiādīnaṃ dvinnaṃ gāthānaṃ ayaṃ saṅkhepattho:- yathā
nāma yo koci raññā muddādhikāre 2- ṭhapito lañchanadharo amaccapuriso senāpati
vā soantepure jane bahiddhā ca balakāyādīsu rañño yathānusiṭṭhaṃ na paṭipajjati,
na tesaṃ dhanadhaññaṃ deti, taṃ taṃ kattabbaṃ vattaṃ parihāpeti, so muddito 3- parihāyati
muddādhikāraladdhavibhavato paridhaṃsati, evameva ahampi puññakammassa rato
laddhabbapuññaphalasaṅkhātaṃ puññakāmo dakkhiṇāya vipulaphalabhāvakaraṇena vipulaṃ disvāna ta
dakkhiṇaṃ uḷāraṃ dakkhiṇeyyaṃ labhitvā tassa dānaṃ yadi na dadāmi puññato āyatiṃ
puññaphalato ca paridhaṃsāmi. Tasmā idha mayā puññaṃ kātabbamevāti.
@Footnote: 1 Sī.,Ma. āgacchati  2 Sī.Ma. muddhādhakāre  3 Sī.,Ma. muddhito
      Evaṃ pana cintetvā mahāpuriso dūratova upāhanā orohitvā vegena
upasaṅkamitvā vanditvā "bhante mayhaṃ anuggahatthāya imaṃ rukkhamūlaṃ upagacchathā"ti
vatvā tasmiṃ rukkhamūlaṃ upasaṅkamante tattha vālukaṃ ussāpetvā uttarāsaṅgaṃ
paññāpetvā paccekabuddhe tattha nisinne vanditvā vāsitaparissāvitena udakena
tassa pāde dhovitvā gandhatelena makkhetvā attano upāhanaṃ puñchitvā gandhatelena
makkhetvā tassa pāde paṭimuñcitvā "bhante imaṃ upāhanaṃ āruyha imaṃ chattaṃ
matthake katvā gacchathā"ti chattupāhanaṃ adāsi. Sopissa anuggahatthāya taṃ gahetvā
pasādasaṃvaḍḍhanatthaṃ passantasseva vehāsaṃ uppatitvā gandhamādanaṃ agamāsi. Tena vuttaṃ:-
      [18]  "evāhaṃ cintayitvāna       orohitvā upāhanā
             tassa pādāni vanditvā     adāsiṃ chattupāhanan"ti.
      Bodhisatto taṃ disvā ativiya pasannacitto paṭṭanaṃ gantvā nāvaṃ abhiruhi.
Athassa mahāsamuddaṃ tarantassa sattame divase nāvā vivaramadāsi. Udakaṃ ussiñcituṃ
nāsakkhiṃsu. Mahājano maraṇabhayabhīto attano attano devatā namassitvā mahāviravaṃ
viravi. Bodhisatto ekaṃ upaṭṭhākaṃ gahetvā sakalasarīraṃ telena makkhetvā sappinā
saddhiṃ sakkharacuṇṇāni yāvadatthaṃ khāditvā tampi khādāpetvā tena kūpakayaṭṭhimatthakaṃ
āruyha "imāya disāya amhākaṃ nagaran"ti disaṃ vavatthapetvā macchakacchapaparipanthato
attānaṃ saccādhiṭṭhānena pamocento tena saddhiṃ usabhamattaṭṭhānaṃ atikkamitvā
patitvā samuddaṃ tarituṃ ārabhi. Mahājano pana tattheva vināsaṃ pāpuṇi. Tassa
tarantasseva satta divasā gatā. So tasmimpi kāle loṇodakena mukhaṃ vikkhāletvā
uposathiko ahosiyeva.
      Tadā pana īdisānaṃ purisavisesānaṃ rakkhaṇatthāya catūhi lokapālehi ṭhapitā
maṇimekhalā nāma devadhītā attano issariyena sattāhaṃ pamajjitvā sattame divase
taṃ disvā "sacāyaṃ idha marissa, ativiya gārayhā abhavissan"ti saṃviggahadayā
Suvaṇṇapātiyā dibbabhojanassa pūretvā vegenāgantvā "brāhmaṇa idaṃ dibbabhojanaṃ
bhuñjā"ti āha. So taṃ ulloketvā "nāhaṃ bhuñjāmi, uposathikomhī"ti
paṭikkhipitvā taṃ pucchanto:-
                   "yaṃ tvaṃ sukhenābhisamekkhase maṃ
                   bhuñjassu bhattaṃ iti maṃ vadesi
                   pucchāmi taṃ nāri mahānubhāve
                   devī nusi tvaṃ uda mānusī nū"ti 1-
āha. Sā tassa paṭivacanaṃ dentī:-
                   "devī ahaṃ saṅkha mahānubhāvā
                   idhāgatā sāgaravārimajjhe
                   anukampikā no ca paduṭṭhacittā
                   taveva atthāya idhāgatāsmi.
                   Idhannapānaṃ sayanāsanañca
                   yānāni nānāvividhāni saṅkha
                   sabbassa tyāhaṃ paṭipādayāmi
                   yaṃ kiñci tuyhaṃ manasābhipatthitan"ti 2-
imā gāthā abhāsi. Taṃ sutvā mahāsatto "ayaṃ devadhītā samuddapiṭṭhe mayhaṃ
`idañcidañca dammī'ti vadati, yañcesā mayhaṃ vadati, tampi mama puññeneva, taṃ pana
puññaṃ ayaṃ devadhītā jānāti nu kho, udāhu na jānāti, pucchissāmi tāva nan"ti
cintetvā pucchanto imaṃ gāthamāha:-
@Footnote: 1 khu.jā.27/42/216  2 khu.jā.27/43-4/217
                   "yaṃ kiñci yiṭṭhañca hutañca mayhaṃ
                   sabbassa no issarā tvaṃ sugatte
                   sussoṇi subbhūru vilaggamajjhe 1-
                   kissa me kammassa ayaṃ vipāko"ti. 2-
Tattha yiṭṭhanti dānavasena yajitaṃ. Hutanti āhunapāhunavasena 3- dinnaṃ. Sabbassa
no issarā tvanti amhākaṃ puññakammassa sabbassa tvaṃ issarā, "ayaṃ imassa
vipāko, ayaṃ imassā"ti byākarituṃ 4- samatthā. Sussoṇīti sundarajaghane. Subbhūrūti
sundarehi bhamukehi ūrūhi ca samannāgate. Vilaggamajjheti vilaggatanumajjhe. Kissa
meti mayā katakammesu katarakammassa ayaṃ vipāko, yenāhaṃ appatiṭṭhe mahāsamudde ajja
patiṭṭhaṃ labhāmīti.
      Taṃ sutvā devadhītā "ayaṃ brāhmaṇo `yaṃ attanā kusalakammaṃ kataṃ, taṃ kammaṃ
na jānātī'ti saññāya pucchati maññe, kathessāmi nan"ti nāvābhiruhanadivase
paccekabuddhassa chattupāhanadānapuññameva tassa kāraṇanti kathentī:-
                   "ghamme pathe brāhmaṇa ekabhikkhuṃ
                   ugghaṭṭapādaṃ 5- tasitaṃ kilantaṃ
                   paṭipādayi saṅkha upāhanāni
                   sā dakkhiṇā kāmaduhā tavajjā"ti 6-
gāthamāha.
      Tattha ekabhikkhunti ekaṃ paccekabuddhaṃ sandhāyāha. Ugghaṭṭapādanti
uṇhavālukāya ghaṭṭapādaṃ, vibādhitapādanti attho. Tasitanti pipāsitaṃ. Paṭipādayīti
paṭipādesi yojesi. Kāmaduhāti sabbakāmadāyikā.
@Footnote: 1 pāḷi. subbhā suvilākamajjhe  2 khu.jā. 27/45/217  3 Ma. āhunanapāhunanavasena
      Taṃ sutvā mahāsatto "evarūpepi nāma appatiṭṭhe mahāsamudde mayā dinnaṃ
chattupāhanadānaṃ mama sabbakāmadadaṃ jātaṃ, aho sudinnan"ti tuṭṭhacitto:-
                  "sā hotu nāvā phalakūpapannā
                  anavassutā erakavātayuttā
                  aññassa yānassa na hettha bhūmi
                  ajjeva maṃ moḷiniṃ pāpayassū"ti 1-
gāthamāha.
      Tattha phalakūpapannāti mahānāvatāya bahūhi phalakehi upetā. Udakappavesanābhāvena
anavassutā. Sammā gahetvā gamanakavātena erakavātayuttā.
      Devadhītā tassa vacanaṃ sutvā tuṭṭhahaṭṭhā dīghato aṭṭhausabhaṃ vitthārato catuusabhaṃ
gambhīrato vīsatiyaṭṭhikaṃ sabbaratanamayaṃ nāvaṃ māpetvā kūpaphiyārittayuttāni
indanīlarajatasuvaṇṇamayādīni nimminitvā sattannaṃ ratanānaṃ pūretvā brāhmaṇaṃ
āliṅgetvā 2- nāvaṃ āropesi, upaṭṭhākaṃ panassa na olokesi. Brāhmaṇo attanā
katakalyāṇato tassa pattiṃ adāsi, so anumodi. Atha devadhītā tampi āliṅgetvā nāvāya
patiṭṭhāpetvā taṃ nāvaṃ moḷinīnagaraṃ netvā brāhmaṇassa ghare dhanaṃ patiṭṭhāpetvā
attano vasanaṭṭhānameva agamāsi. Tenāha bhagavā:-
                  "sā tattha vittā 3- sumanā patītā
                  nāvaṃ sucittaṃ abhinimminitvā
                  ādāya saṅkhaṃ purisena saddhiṃ
                  upānayī nagaraṃ sādhuramman"ti. 4-
@Footnote: 1 khu.jā.27/47/217  2 Ma.āliṅgitvā  3 pāḷi.sā tuṭṭhacittā  4 khu.jā.27/48/217
      Mahāpurisassa hi cittasampattiyā paccekabuddhassa ca nirodhato vuṭṭhitabhāvena
sattasu cetanāsu ādicetanā diṭṭhadhammavedanīyā atiuḷāraphalā ca jātā. Idampi
tassa dānassa appamattaphalanti daṭṭhabbaṃ. Aparimāṇaphalaṃ hi taṃ dānaṃ bodhisambhārabhūtaṃ.
Tena vuttaṃ:-
      [19]  "tenevāhaṃ sataguṇato     sukhumālo sukhedhito
            api ca dānaṃ paripūrento   evaṃ tassa adāsahan"ti.
      Tattha tenāti tato paccekabuddhato. Sataguṇatoti sataguṇena. Ahaṃ tadā saṅkhabhūto.
Sukhumālo. Tasmā sukhedhito sukhasaṃvaḍḍho, api ca evaṃ santepi dānaṃ paripūrento, evaṃ
mayhaṃ dānapāramī paripūretūti tassa paccekabuddhassa attano sarīradukkhaṃ anapekkhitvā
chattupāhanaṃ adāsinti attano dānajjhāsayassa uḷārabhāvaṃ satthā pavedesi.
     Bodhisattopi yāvajīvaṃ amitadhanagehaṃ ajjhāvasanto bhiyyoso mattāya dānāni
datvā sīlāni rakkhitvā āyupariyosāne sapariso devanagaraṃ pūresi. Tadā devadhītā
uppalavaṇṇā ahosi, puriso ānandatthero, lokanātho saṅkhabrāhmaṇo.
     Tassa suvisuddhaniccasīlauposathasīlādivasena sīlapāramī, dānasīlādīnaṃ paṭipakkhato
nikkhantattā kusaladhammavasena nekkhammapāramī, dānādinipphādanatthaṃ abbhussahanavasena
tathā mahāsamuddataraṇavāyāmavasena ca vīriyapāramī, tadatthaṃ adhivāsanakhantivasena khantipāramī,
paṭiññānurūpappaṭipattiyā saccapāramī, sabbattha acalasamādānādhiṭṭhānavasena
adhiṭaṭhānapāramī, sabbasattesu hitajjhāsayavasena mettāpāramī, sattasaṅkhārakatavippakāresu
majjhattabhāvappattiyā upekkhāpāramī, sabbapāramīnaṃ upakārānupakāre
dhamme jānitvā anupakāre dhamme pahāya upakāradhammesu pavattāpanapurecarā
sahajātā ca upāyakosallabhūtā paññā paññāpāramīti imāpi pāramiyo labbhanti.
     Dānajjhāsayassa pana atiuḷārabhāvena dānapāramīvasena desanā pavattā.
Yasmā cettha dasa pāramiyo labbhanti, tasmā heṭṭhā vuttā mahākaruṇādayo
Bodhisattaguṇā idhāpi yathārahaṃ niddhāretabbā. Tathā attano bhogasukhaṃ anapekkhitvā
mahākaruṇāya "dānapāramiṃ pūressāmī"ti dānasambhārasaṃharaṇatthaṃ samuddataraṇaṃ,
tattha ca samuddapatitassapi uposathādhiṭṭhānaṃ, sīlakhaṇḍabhayena devadhītāyapi upagatāya
āhārānāharaṇanti evamādayo mahāsattassa guṇā veditabbā. Idāni vakkhamānesu
sesacaritesu imināva nayena guṇaniddhāraṇaṃ veditabbaṃ. Tattha tattha visesamattameva
vakkhāma. Tenetaṃ vuccati:-
            "evaṃ acchariyā hete    abbhutā ca mahesino .pe.
            Pagevānukiriyā tesaṃ      dhammassa anudhammato"ti.
                    Saṅkhabrāhmaṇacariyāvaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 52 page 34-43. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=52&A=729              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=52&A=729              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=210              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11369              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]