ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page356.

Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti ye te āyunā ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā devā, avasāne me so nivāso bhavissati. Ayaṃ kira tato sakkattabhāvato cuto tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā avihādīsu nibbattanto avasāne pana 1- akaniṭṭhagāmī bhavissati. 1- Taṃ sandhāya evamāha. Esa kira avihesu kappasahassaṃ vasissati, atappesupi dve kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu soḷasāti ekattiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇāyukāeva, vaṭṭābhiratasattā nāma. Etehi sadisā sukhabhāgino nāma natthi. [370] Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu maññāmi samaṇeti ye samaṇe pavivittavihārinoti maññāmi. Ārādhanāti sampādanā. Virādhanāti asampādanā. Na sambhontīti 2- sampādetvā kathetuṃ na sakkonti. Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagottoeva, tasmā evamāha. Yaṃ karomaseti 3- yaṃ pubbe brahmuno namakāraṃ karoma. Samaṃ devehīti saddhiṃ devehi, ito paṭṭhāya idāni amhākaṃ brahmuno namakārakaraṇaṃ natthīti dasseti. Sāmaṃ karomāti namakāraṃ karoma. [371] Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi parāmasanto 4- viya paṭhaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā "yathā tvaṃ niccalā, 5- evamahaṃ bhavāmī"ti. 6- Ajjhiṭṭhapañhāti ajjhesitapañhā puṭṭhapañhāti 7- attho. Sesaṃ sabbattha uttānamevāti. Sakkapañhasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1-1 cha.Ma.,i. akaniṭṭhe nibbattissati 2 cha.Ma. na sampāyanti 3 cha.Ma.,i. yaṃ @karomasi. 4 cha.Ma. paharanto 5 cha.Ma.,i. niccalo, 6 cha.Ma.,i. evamahaṃ bhagavatīti. @7 cha.Ma.,i. patthitapañhā.


             The Pali Atthakatha in Roman Book 5 page 356. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=9113&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=9113&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=5727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6288              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6288              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]