ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassaṃpi sānaṃ dhāretuṃ na
sakkonti. Yena kataṃ, 1- tasseva hoti. Sammāpaṭipatti pana tathāgatassa
anucchavikā pūjā. Sā hi tena paṭṭhitā ceva, sakkoti sāsanaṃ ca sandhāretuṃ,
tasmā taṃ dassento yo kho ānandāti ādimāha.
      Tattha dhammānudhammapaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ
pubbabhāgapaṭipadaṃ paṭipanno. Sāyeva pana paṭipadā anucchavikattā "sāmīcī"ti
vuccati, taṃ sāmīciṃ paṭipannoti sāmīcipaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ
anudhammaṃ carati pūretīti anudhammacārī.
      Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaṇṇatti dhutaṅgasamādānaṃ yāva
gotrabhūto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya
paññattiṃ atikkamati, anesanāya jīvitaṃ 2- kappeti, ayaṃ na dhammānudhammapaṭipanno. 3-
Yo pana sabbaṃ attano paññattasikkhāpadaṃ jinavelaṃ jinamariyādaṃ
jinakāḷasuttaṃ anumattaṃpi na vītikkamati, ayaṃ dhammānudhammapaṭipanno nāma.
Bhikkhuniyāpi eseva nayo. Yo pana upāsako pañca verāni dasa akusalakammapathe
samādāya vattati appeti, 4- ayaṃ na dhammānudhammapaṭipanno. Yo pana tīsu
saraṇesu pañcasu sīlesu dasasu sīlesu paripūrīkārī 5- hoti, māsassa aṭṭha uposathe
karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ upaṭṭhāti, pitaraṃ
upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammapaṭipanno nāma
hoti. Upāsikāyapi eseva nayo.
      Paramāya pūjāyāti uttamāya pūjāya, ayaṃ hi nirāmisapūjā nāma
sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjāya
pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti
dasseti.
@Footnote: 1 cha.Ma.,i. yena kammaṃ kataṃ  2 cha.Ma.,i. jīvikaṃ  3 i. dhammānudhammapaṭipadaṃ paṭipanno
@4 i. appetīti ayaṃ na dissati   5 cha.Ma. paripūrakārī
                         Upavāṇattheravaṇṇanā
      [200] Apasādetīti apaneti. 1- Apehīti apagaccha. Thero ekavacaneneva
tālapaṇṇaṃ 2- nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhākoti ādi paṭhamabodhiyaṃ
anibaddhūpaṭṭhākabhāvaṃ 3- sandhāyāha. Ayaṃ bhante āyasmā upavāṇoti evaṃ therena
vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, handassa niddosabhāvaṃ
kathessāmīti bhagavā yebhuyyena ānandāti ādimāha. Tattha yebhuyyenāti idaṃ
asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ 4- sandhāya vuttaṃ. Apphuṭoti 5-
apphuṭṭho 6- abharito 7- vā. Bhagavato kira āsannappadese vālaggamatte okāse
sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati
vīsati. Tāsaṃ parato tiṃsaṃ tiṃsaṃ. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato
paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhī saṭṭhī devatā aṭṭhaṃsu. Tā aññamaññaṃ
hatthena vā pādena vā vatthena vā na byābādhenti. "apehi, mā maṃ
ghaṭṭehī"ti vattabbakāraṇaṃ 8- nāma natthi. "tā kho pana sāriputta 9- devatāyo
dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi
hutvā saṭṭhimpi 10- hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ
byābādhentī"ti 11- vuttasadisāva ahesuṃ. Ovārentoti avadhārento. 12- Thero
kira pakatiyāpi mahāsarīro hatthipotakasadiso paṃsukūlacīvaraṃ pārupitvā atimahā viya
ahosi. Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu.
Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti. Āma na sakkonti. Devatā
hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya
tejussadatāya upagantuṃpi na sakkonti. Kasmā pana therova tejussado, na
aññe arahantoti? yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi.
@Footnote: 1 cha.Ma.,i. apasāresīti apanesi  2 cha.Ma.,i. tālavaṇṭaṃ  3 i. ādibuddhupaṭṭhāyakabhāvaṃ
@4 i. ohitabhāvaṃ  5 i. apphuṭṭhoti  6 cha.Ma. asamphuṭṭho  7 i. aharito
@8 i. kiṃ vattabbakāraṇaṃ, cha.Ma. vattabbākāraṃ   9 cha.Ma. sāriputtāti ayaṃ na dissati
@10 cha.Ma.,i. saṭṭhimpi hutvāti ayaṃ na dissati  11 aṅ.duka. 20/37/63 samacittavagga
@12 cha.Ma.,i. āvārento
      Vipassimhi kira sammāsambuddhe parinibbute ekaghanasuvaṇṇakkhandhasadisassa
dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti.
Taṃ manussā ratanāyāmāhi vidatthivitthaṭāhi aṭṭhaṅgulabahalāhi 1- suvaṇṇiṭṭhakāhi
haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā
yojanappamāṇaṃ aṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā,
tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātummahārājikā
devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ
cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā
gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjenti.
      Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītavatthaṃ ādāya
gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesuṃ. Brāhmaṇo taṃ disvā
pasannacitto hutvā "ahaṃpi anāgate evarūpassa buddhassa cetiye ārakkhadevatā
homī"ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca
manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi.
Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So
tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ
bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā
arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti
veditabbo.
      Devatā ānanda ujjhāyantīti iti ānanda devatā ujjhāyanti,
na mayhaṃ puttassa añño koci doso atthīti dasseti.
      [201] Kathaṃ bhūtā pana bhanteti kasmā āha. Bhagavā "tumhe
`devatā ujjhāyantī'ti vadatha, kathaṃ bhūtā pana tumhe manasikarotha, 2- kiṃ tumhākaṃ
parinibbānaṃ adhivāsentī"ti pucchati. Atha bhagavā "nāhaṃ adhivāsanakāraṇaṃ
vadāmī"ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandāti ādimāha.
@Footnote: 1 cha.Ma. dvaṅgulabahalāhi, i. caturaṅgulabahalāhi         2 bha. manasikaronti
      Tattha ākāse paṭhavīsaññiniyoti ākāse paṭhaviṃ māpetvā tattha
paṭhavīsaññiniyo. Kandantīti rodanti. Chinnapādaṃ 1- viya papatantīti majjhe chinnā
viya hutvā yato vā tato vā patanti. Āvaṭṭantīti āvaṭṭantiyo 2- patitaṭṭhānameva
āgacchanti. Vivaṭṭntīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve
pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato
samparivattamānāpi "āvaṭṭanti vivaṭṭantī"ti vuccanti. Santānanda devatā
paṭhaviyā paṭhavīsaññiniyoti pakatipaṭhaviyaṃ 3- kira devatā dhāretuṃ na sakkonti, 4-
tattha hatthakabrahmā viya devatā osīdanti. Tenāha bhagavā "oḷārikaṃ  hatthaka
attabhāvaṃ abhinimmināhī"ti. 5- Tasmā yā devatā paṭhaviyaṃ paṭhaviṃ māpesuṃ, tā
sandhāya vuttaṃ "paṭhaviyaṃ paṭhavīsaññiniyo"ti.
      Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā.
                        Catusaṃvejanīyaṭṭhānavaṇṇanā
      [202] Vassaṃ vutthāti buddhakāle kira dvīsu kālesu bhikkhū
sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānagahaṇatthaṃ, vutthavassā ca
gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ
tāmbapaṇṇidīpepi aparagaṅgāya 6- bhikkhū lohapāsāde sannipatiṃsu, paragaṅgāya
bhikkhū tissamahāvihāre evameva karonti. 7- Tesu aparagaṅgāya bhikkhū
saṅkārachaḍḍanasammajjaniyo gahetvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā
vutthavassā āgantvā lohapāsāde sannipatitvā 8- vattaṃ katvā phāsukaṭṭhānesu
vasitvā vutthavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāli
paguṇā, te pāliṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti.
@Footnote: 1 cha.Ma. chinnapātaṃ  2 ka. vaṭṭantiyo  3 cha.Ma.,i. pakatipathavī  4 cha.Ma.,i. sakkoti
@5 aṅ.tika. 20/128/272 hatthakasutta   6 cha.Ma. pāragaṅgāya evamuparipi
@7 cha.Ma.,i. evameva karontīti ayaṃ na dissati  8 cha.Ma.,i. sannipatathāti
Yo pāliṃ vā aṭṭhakathaṃ vā virādheti, taṃ "kassa santike tayā gahitan"ti
vicāretvā ujuṃ katvā gāhāpenti. Paragaṅgāvāsinopi tissamahāvihāre evameva
karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya
kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya
"pubbe bhante vassaṃ vutthā"ti ādimāha.
      Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi
vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno
mahallakabhikkhu disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato
chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ
katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati,
samīpe ṭhatvā vattaṃ karoti. 1- So tāya vattapaṭipattiyā aparihāniṃ patthayamāno
evamāha.
      Atha bhagavā "ānando manobhāvanīyānaṃ dassanaṃ na labhissāmīti cinteti,
handassa manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto itocitoca
anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyā"ti cintetvā cattārimānīti
ādimāha.
      Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa
pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti
dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti
kāraṇāni, padesaṭṭhānāni vā.
      Ye hi kecīti idaṃ cetiyacārikāya sātthakabhāvadassanatthaṃ vuttaṃ. Tattha
cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjitvā 2-
āsanāni dhovantā 3- bodhimhi udakaṃ āsiñcantā āhiṇḍanti, tesu vattabbameva
natthi. Asukavihāre "cetiyaṃ vandissāmā"ti nikkhamitvā pasannacittā
antarā kālaṃ karontāpi anantarāyena sagge patiṭṭhahissantiyevāti dasseti.
@Footnote: 1 i. kāreti         2 cha.Ma., i. sammajjantā          3 Ma. dhovanti
                        Ānandapucchākathāvaṇṇanā
      [203] Adassanaṃ ānandāti yadetaṃ mātugāmassa adassanaṃ,
ayamettha anudhammapaṭipattīti 1- dasseti. Dvāraṃ pidahitvā senāsane nisinno hi
bhikkhu āgantvā dvāre ṭhitaṃpi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva
lobho na uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayaṃpi assa.
Tenāha  "adassanaṃ ānandā"ti. Dassane bhagavā sati kathanti bhikkhaṃ gahetvā
upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā
yasmā khaggaṃ gahetvā "sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī"ti
ṭhitapurisena vā, "sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ vadhāpetvā 2-
khādissāmī"ti ṭhitāya vā yakkhiniyā ālapituṃ varaṃ. Ekasseva hi
attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ.
Mātugāmena pana allāpasallāpe sati vissāso hoti, vissāse sati otāro
hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti, tasmā anālāpoti
āha. Vuttampi cetaṃ:-
                sallape asihatthena          pisācenāpi sallape
                āsīvisampi  āsīde         yena daṭṭho na jīvati
                natveva eko ekāya       mātugāmena sallapeti. 3-
      Ālapanteti 4- sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ
vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi
kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ "mūgo ayaṃ, badhiro ayaṃ, bhutvāva
thaddhamukho nisīdatī"ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena
pana bhante 5- kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā "etha tumhe bhikkhave
@Footnote: 1 cha.Ma.,i. uttamā paṭipattīti  2 cha.Ma. murumurāpetvā, i. paṭapaṭāpetvā khādāmīti
@3 aṅ.pañcaka. 22/55/78  mātuputtasutta (syā)   4 cha.Ma.,i. ālapantena panāti
@5 cha.Ma.,i. bhanteti ayaṃ na dissati
Mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginīmattīsu bhaginīcittaṃ upaṭṭhapetha,
dhītumattīsu dhītucittaṃ uṭṭhapethā"ti 1- idaṃ ovādaṃ sandhāya sati ānanda
upaṭṭhapetabbāti āha.
      [204] Abyāvaṭāti atantibaddhā nirussukkā hotha. Sadatthe 2-
ghaṭathāti uttamatthe arahatte ghaṭatha. Anuyuñjathāti tadadhigamāya anuyogaṃ karotha.
Appamattāti tattha avippavuṭṭhasatī. 3- Viriyātāpayogena ātāpino. Kāye ca jīvite
ca nirapekkhatāya pahitattā pesitacittā viharatha.
      [205] Kathaṃ pana bhanteti tehi khattiyapaṇḍitādīhi kathaṃ pana
paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti "kathaṃ bhante ānanda tathāgatassa
sarīre paṭipajjitabban"ti,  "tesāhaṃ kathaṃ paṭivacanaṃ demī"ti pucchati. Ahatena
vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena.
Kāsikavatthaṃ hi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā
"vihatena kappāsenā"ti āha. Ayasāyāti 4- sovaṇṇāya. Sovaṇṇaṃ hi idha
"ayasan"ti adhippetaṃ.
                         Thūpārahapuggalavaṇṇanā
      [206] Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā
kālakatassa rañño thūpakaraṇaṃ 5- anujānāti, na sīlavato puthujjanabhikkhussāti.
Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tāmbapaṇṇidīpe tāva
thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā "anacchariyā te
bhavissantī"ti nānujānāti. Rājā cakkavattī 6- ekova nibbattati, tenassa thūpo
acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantaṃpi sakkāraṃ
kātuṃ vaṭṭatiyeva.
@Footnote: 1 saṃ. saḷā. 18/195/140 bhāradvājasutta (syā) 2 cha.Ma. sāratthe 3 cha.Ma.
@avipamuṭṭhisati  4 cha.Ma. āyasāyāti  5 cha.Ma. thūpārahataṃ  6 i. cakkavattīti ayaṃ na
dissati
                       Ānandaacchariyadhammavaṇṇanā
      [207] Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ
pavisitvā. Kapisīsanti dvārabāhākoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti
so kira āyasmā cintesi "satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiya-
cārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho visajjito, attano
sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā
parinibbāyissatī"ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi
"bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ
karissāmī"ti, so tathā akāsi. Tena vuttaṃ "rodamāno aṭṭhāsī"ti.
      Ahañca vatamhīti ahañca vata amhi. Ahaṃ vatamhītipi pāṭho. Yo
mama anukampakoti yo maṃ anukampati anusāsati, svedāni paṭṭhāya kassa mukhadhovanaṃ
dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ
gahetvā vicarissāmīti bahulaṃ 1- vilapi. Āmantesīti bhikkhusaṃghassa antare
theraṃ adisvā āmantesi. Mettena kāyakammenāti mettacittavasena pavattitena
mukhadhovanadānādikāyakammena. Hitenāti hitavuḍḍhiyā katena. Sukhenāti
sukhasomanassavasena 2- katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve
koṭaṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko
parammukhāva karoti na sammukhā, evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti.
Appamāṇenāti pamāṇavirahitena. Cakkavāḷaṃpi hi atisambādhaṃ, bhavaggaṃpi atinīcaṃ,
tayā katakāyakammameva bahunti dasseti.
      Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovana-
kālārocanādinā vacīkammena. Apica ovādaṃ sutvā "sādhu bhante"ti vacanaṃpi mettaṃ
vacīkammameva, mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane
nisīditvā "satthā arogo hotu, abyāpajjho sukhī"ti evaṃ pavattitena
@Footnote: 1 cha.Ma., i. bahuṃ                    2 cha.Ma. sukhasomanasseneva
Manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti.
Katapuññomhīti 1- ca ettāvatā mā visaṭṭho pamādamāpajji, athakho padhānamanuyuñja.
Evaṃ hi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi.
Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti.
      [208] Evañca pana vatvā mahāpaṭhaviṃ pattharanto viya ākāsaṃ
vitthārento viya cakkavāḷagiriṃ ussādento 2- viya sineruṃ ukkhipento viya
mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ
ārabhanto athakho bhagavā bhikkhū āmantesi.
      Tattha "yepi te bhikkhave etarahī"ti kasmā na vuttaṃ. Aññassa
buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ  "yathā cakkavāḷantarepi añño
buddho natthīti. Paṇḍitoti viyatto. 3- Medhāvīti khandhadhātuāyatanādīsu kusalo.
      [209] Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā
theraṃ upasaṅkamanti, ye ca "āyasmā kira ānando samantapāsādiko abhirūpo
dassanīyo bahussuto saṃghasobhano"ti therassa guṇe sutvāva āgacchanti, te
sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī"ti vuttaṃ. Esa nayo
sabbattha. Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti
"kacci āvuso khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre 4- kammaṃ karotha,
ācariyūpajjhāyavattaṃ pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci
bhaginiyo aṭṭha garudhamme samādāya vattathā"ti idaṃpi nānākaraṇaṃ hoti. Upāsakesu
āgatesu "upāsaka na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te
puttabhātaro"ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti "kathaṃ pana upāsakā
tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathaṅgāni 5- karotha,
mātāpitūnaṃ upaṭṭhānavattaṃ karotha, 6- dhammikasamaṇabrāhmaṇe paṭijaggathā"ti
upāsikāsupi eseva nayo.
@Footnote: 1 cha.Ma. katapuññosīti   2 cha.Ma. osārento, i. ubbādento, Ma. otārento
@3 cha.Ma. byatto, i. vayatto  4 cha.Ma.,i. yoni somanasikārena
@5 cha.Ma.,i. uposathe        6 cha.Ma.,i. pūretha
      Idāni ānandattherassa cakkavattinā saddhiṃ opammaṃ karonto
cattārome bhikkhaveti ādimāha. Tattha khattiyāti abhisittā ca anabhisittā ca
khattiyajātikā. Te kira "rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko
ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā"ti tassa guṇakathaṃ
sutvā savanena dassanamhi samente 1- attamanā honti. Bhāsatīti kathento "kathaṃ
tātā rājadhammaṃ pūretha, paveṇiṃ rakkhathā"ti paṭisanthāraṃ karoti. Brāhmaṇesu
pana "kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ
vā vatthāni vā kapilakaṃ vā labhathā"ti 2- evaṃ paṭisanthāraṃ karoti. Gahapatīsu "kathaṃ
tātā na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo
dhāraṃ anupavecchati, sassāni sampajjantī"ti evaṃ paṭisanthāraṃ karoti. Samaṇesu
"kathaṃ bhante kacci 3- pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā"ti
evaṃ paṭisanthāraṃ karoti.
                      Mahāsudassanasuttadesanāvaṇṇanā
      [210] Khuddakanagaraketi nagarapaṭirūpake sambādhe khuddakanagarake.
Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā
honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti
khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha.
      Tesu khattiyamahāsālā nāma yesaṃ koṭisataṃpi koṭisahassaṃpi dhanaṃ
nikkhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ niggacchati, sāyaṃ dve
pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo
ekaṃ kahāpaṇakumbhaṃ 4- niggacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā
nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni
niggacchati, sāyaṃ kumbho pavisati.
@Footnote: 1 cha.Ma. samanti, i. sametīti   2 cha.Ma. alatthāti
@3 cha.Ma. kaccisaddo na dissati   4 cha.Ma. eko kahāpaṇakumbho, i. eko kahāpaṇatumbo
      Mā hevaṃ ānanda avacāti ānanda mā evaṃ avaca, "na idaṃ
khuddakanagarakan"ti vattabbaṃ. Ahaṃ hi imasseva nagarassa sampattiṃ kathetuṃ "anekavāraṃ
tiṭṭhaṃ nisīdaṃ mahantenussāhena mahantena parakkamena idhāgato"ti vatvā
bhūtapbbanti ādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ
hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena
avivittā hoti. Tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi
rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, rathasa ddena avivittā hoti.
Niccappayojitāneva panettha bheriādīni turiyāni, iti bherisaddādīhipi
avivattāva hoti. Tattha sammasaddoti kaṃsatālasaddo. Tālasaddoti 1-
pāṇitālacaturassaambaṇatālasaddo. 2- "kūṭabherisaddo"tipi vadanti.
      Asatha pivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo,
bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā
panaññesu nagaresu "kacavaraṃ chaḍḍetha, kuddālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ
gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhāni sajjāpethā"ti 3-
evarūpā saddā honti, na idha evaṃ ahosīti dasseti.
      "dasamena saddenā"ti ca vatvā "kusāvatī ānanda rājadhānī sattahi
pākārehi parikkhittā ahosī"ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha
tvaṃ ānandāti ādimāha.
      Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te
bhagavato āgatabhāvaṃ na jānantīti? jānanti. Buddhānaṃ gatagataṭṭhāne 4- nāma
mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā nāgatā. "te
āgantvā bhikkhusaṃghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī"ti tesaṃ santike
avelāyaṃpi bhagavā pesesi.
@Footnote: 1 cha.Ma., i. pāṇitālasaddoti           2 cha.Ma. pāṇinā caturassaambṇa....
@3 cha.Ma., i. sajjāni karothāti          4 cha.Ma. gatagataṭṭhānaṃ, i. gataṭṭhāne
                        Mallānaṃ vandanāvaṇṇanā
      [211] Amhākaṃ ca noti ettha nokāro nipātamatto. Aghāvinoti
uppannadukkhā. Dummanāti anattamanā. Cetodukkhasamappitāti domanassasamappitā.
Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃ kulaparivattaṃ kulasaṃkhepaṃ vīthisabhāgena
ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā.
                       Subhaddaparibbājakavatthuvaṇṇanā
      [212] Subhaddo nāma paribbājakoti udiccabrāhmaṇamahāsālakulā
pabbajito channaparibbājako. Kaṅkhādhammoti vimatidhammoti vimatidhammo. Kasmā
panassa ajja evaṃ ahosīti? tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle
dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa "ekasmiṃ
sasse nava vāre aggasassadānaṃ mayā kattabban"ti 1- ahosi. So vappakāle
vījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi "gabbhakāle gabbhaṃ
phālitvā dassāmā"ti. Kaniṭṭho "taruṇasassaṃ nāsetukāmosī"ti āha. Jeṭṭho
kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ
phālitvā khīraṃ nīharitvā sappiphāṇitena 2- saṃyojetvā adāsi, puthukakāle puthukaṃ
kāretvā adāsi, lāyanakāle lāyanaggaṃ adāsi, veṇikaraṇakāle veṇiggaṃ 3-
adāsi, kalāpadīsu kalāpaggaṃ, khalaggaṃ, maddagagaṃ, 4- koṭṭhagganti  evaṃ ekasasse
nava vāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi.
      Tesu jeṭṭhako aññākoṇḍaññatthero 5- jāto, bhagavā "kassa
nukho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti olokento "aññākoṇḍañño 5- ekasmiṃ
sasse nava vāre 6- aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī"ti
sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale
patiṭṭhāsi. Kaniṭṭho pana ohiyitvā pacchā dānassa dinnattā satthu
parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi.
@Footnote: 1 cha.Ma.,i. dātabbanti   2 cha.Ma. sappinavanītena   3 cha.Ma. veṇikaraṇe veṇaggaṃ
@4 cha.Ma. khalabhaṇḍaggaṃ, i. bhaṇḍaggaṃ   5-5 cha.Ma. aññāsikoṇḍaññatthero, aññāsi...
@6 cha.Ma.,i. vāreti dissati
      Mā tathāgataṃ viheṭhesīti thero kira "ete aññatitthiyā nāma
attaggahaṇameva gaṇhanti, tassa visajjāpanatthāya bhagavato bahuṃ bhāsamānassa
kāyikavācasikavihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā"ti maññamāno
evamāha. Paribbājako "na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana
anuvattitvā kāretabbo"ti theraṃ anuvattento dutiyampi tatiyampi āha.
      [213] Assosi khoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva
assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā
alaṃ ānandāti ādimāha. Tattha alanti paṭikkhepaṭṭhe nipāto. Aññāpekkho vāti
ñātukāmova 1- hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ
vuttaṃ hoti:- sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññiṃsu,
no ce, na abbhaññiṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, na niyyānikāti
ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena
aṭṭhānabhāvato 2- ceva okāsābhāvato ca "alan"ti paṭikkhipitvā dhammameva
desesi. Paṭhamayāmamhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme
bhikkhusaṃghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmīti 3- bhagavā āgato.
      [214] Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi
tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho
arahantasamaṇopi tattha natthīti attho. "imasmiṃ kho"ti purimadesanāya aniyamato
vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti
catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi
catūhīti dvādasahi samaṇehi parappavādā suññā tucchā rittakā. Ime ca subhaddāti
ime dvādasa bhikkhū. Sammā vihareyyuynati ettha sotāpanno attanā 4-
adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma.
Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññaṃpi sotāpattimaggaṭṭhaṃ
@Footnote: 1 cha.Ma. aññātukāmova              2 cha.Ma. atthābhāvato, i. abhāvato
@3 cha.Ma., i. parinibbāyissāmicceva     4 cha.Ma. attano
Karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya
āraddhavipassako attanā paguṇaṃ kammaṭṭhānaṃ gahetvā aññaṃpi sotāpattimaggatthāya
āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya
āraddhavipassakesu. Idaṃ sandhāyāha "sammā vihareyyun"ti. Asuñño loko
arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa.
      Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti
ettha yanti nipātamattaṃ. Kiṃkusalānuesīti "kiṃkusalan"ti anuesanto pariyesanto.
Tattha "kiṃkusalan"ti sabbaññutañāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti
yato paṭṭhāya ahaṃ pabbajito, etthantare samādhikāni paññāsa vassāni
hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese
vipassanāmaggepi vattento. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopi
natthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ
hoti.
      [215] Ye etthāti ye tumhe ettha sāsane satthārā sammukhā
antevāsikābhisekena abhisittā, tesaṃ te lābhā tesaṃ te suladdhanti. Bāhirasamaye
kira yaṃ antevāsikaṃ ācariyo "imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā"ti
vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa "imaṃ pabbājehi,
imaṃ ovada, imaṃ anusāsā"ti ime lābhā honti. Theraṃpi subhaddo tameva
bāhirasamayaṃ gahetvā evamāha.
      Alattha khoti kathaṃ alattha? thero kira taṃ ekamantaṃ netvā udakatumbato
Pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā
kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi.
Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante
caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ sodhento 1- saha paṭisambhidāhi
@Footnote: 1 cha.Ma. vaḍḍhento, i. māraṃ nisedhento
Arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya "acirūpasampanno
kho panā"ti ādi vuttaṃ.
      So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ
vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā
kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadaṃpi vā bhagavati dharamāneyeva
labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānaṃpi vā
dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo
sakkhisāvako. Ayaṃ pana dharamāne bhagavati pabbajito ca upasampanno ca kammaṭṭhānaṃ
ca gahetvā arahattaṃ pattoti.
                     Pañcamabhāṇavāravaṇṇanā niṭṭhitā.
                          ------------
                       Tathāgatapacchimavācāvaṇṇanā
      [216] Idāni bhikkhusaṃghassa ovādadānaṃ 1- āraddhaṃ, taṃ dassetuṃ
athakho bhagavāti ādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva
paññatto ca, vinayopi desito ceva paññatto ca. Paññatto nāma ṭhapito
paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena
satthā. Mayā hi vo ṭhiteneva "idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ
atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike
vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ āpatti saṃghassa
santike vuṭṭhātī"ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro
ubhatovibhaṅgo vinayo nāma desito, taṃ sakalaṃpi vinayapiṭakaṃ mayi parinibbute tumhākaṃ
satthu kiccaṃ sādhessati.
      Ṭhiteneva ca mayā "ime cattāro satipaṭṭhānā, cattāro sammappadhānā,
cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo
@Footnote: 1 cha.Ma., i. ovādaṃ ārabhi.
Aṭṭhaṅgiko maggo"ti tena tenākārena ime dhamme vibhajitvā vibhajitvā
suttantapiṭakaṃ desitaṃ. Taṃ sakalaṃpi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthu
kiccaṃ sādhessati. Ṭhiteneva ca mayā "ime pañcakkhandhā, dvādasāyatanāni,
aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro
āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta
cittāni. Tatrāpi `ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā
arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā,
ettakā lokuttarā"ti ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaṃ
anantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalaṃpi abhidhammapiṭakaṃ
mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessatīti.
      Iti sabbaṃ cetaṃ abhisambodhito paṭṭhāya yāva parinibbānā pañcacattālīsavassāni
bhāsitaṃ lapitaṃ "tīṇi piṭakāni pañca nikāyā navaṅgāni caturāsītidhammakkhandhasahassānī"ti
evaṃ mahappabhedaṃ hoti. Iti imāni caturāsītidhammakkhandhasahassāni tiṭṭhanti, ahaṃ
ekakova parinibbāyissāmi. 1- Ahañca kho panidāni ekakova ovadāmi anusāsāmi,
mayi parinibbute imāni caturāsītidhammakkhandhasahassāni tumhe ovadissanti
anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento "so vo mamaccayena
satthā"ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panāti ādimāha.
      Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti
"navakā"ti avatvā "tissa, nāgā"ti evaṃ nāmena vā, "kassapa, gottā"ti 2-
evaṃ gottena vā, "āvuso tissa, āvuso kassapā"ti evaṃ āvuso vādena
vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti
evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti
attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacanena ṭhapesīti.
@Footnote: 1 cha.Ma., i. parinibbāyāmi  2 cha.Ma., i. gotamāti
Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā "samūhanathāti vuttepi saṅgītikāle
kassapo na samūhanissatī"ti. Tasmā vikappeneva ṭhapesi.
      Tattha "ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā
avasesāni khuddānukhuddakānī"ti ādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā
āgatāva. Vinicchayo cettha samantapāsādikāya vutto.
      Keci panāhu:- "bhante nāgasena katamaṃ khuddakaṃ, katamaṃ anukhuddakan"ti milindena
raññā pucchitena 1- "dukkaṭaṃ mahārāja khuddakaṃ, dubbhāsitaṃ anukhuddakan"ti
vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapatthero pana taṃ
ajānanto:-
      suṇātu me āvuso saṃgho, santamhākaṃ sikkhāpadāni gihigatāni,
gihinopi jānanti "idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na
kappatī"ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti
vattāro "dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ
satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato 2- imesaṃ satthā parinibbuto,
nadānime 3- sikkhāpadesu sikkhantī"ti. Yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ
na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu
samādāya vatteyya, esā ñattīti kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ.
Nāgasenatthero hi "paravādino okāso mā ahosī"ti evamāha. Mahākassapatthero
"khuddakānukhuddakāpattiṃ na samūhanissāmī"ti kammavācaṃ sāvesīti.
      Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattā samantapāsādikāyaṃ vinicchitā.
      [217] Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho
nukho, na buddho nukho, dhammo nukho, na dhammo nukho, saṃgho nukho, na saṃgho
nukho, maggo nukho, na maggo nukho, paṭipadā nukho, na paṭipadā nukhoti
yassa saṃsayo uppajjeyya, taṃ vo vadāmi "pucchatha bhikkhave"ti ayamettha saṃkhepattho.
@Footnote: 1 cha.Ma., i. pucchito  2 i. yadā  3 i. nadānimesu
Satthugāravenāpi na puccheyyāthāti mayaṃ satthu santike pabbajimhā, 1- cattāro
paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma
ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha.
Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho
sambhatto, so tassa ārocetu, ahaṃ ekabhikkhussa 2- kathessāmi, tassa kathaṃ sutvā
sabbe nikkaṅkhā bhavissathāti dasseti.
      Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti
nikakaṅkhabhāvaṃ paccakkhakaraṇaṃ ñāṇameva, ettha tathāgatassa na saddhāmattanti attho.
Imesaṃ hi ānnadāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ.
Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha.
      [218] Appamādena sampādethāti satiavippavāsena sabbakiccāni
sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsavassāni
dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathātatassa
pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ.
                         Parinibbutakathāvaṇṇanā
      [219] Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto,
taṃ dassetuṃ athakho bhagavā paṭhamajjhānanti ādi vuttaṃ. Tattha parinibbuto bhanteti
nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na
āvusoti thero kathaṃ jānāti? thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ
samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni
bhagavā nirodhasamāpattiṃ samāpanno, anto nirodhe 3- ca kālakiriyā nāma natthīti
jānāti.
@Footnote: 1 cha.Ma. pabbajimha  2 cha.Ma. etassa bhikkhussa  3 i. anto nirodho
     Akakho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā
nevasaññānāsaññāyatanaṃ samāpajji .pe. Tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ
samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajjati, 1- terasasu
ṭhānesu dutiyaṃ, tathā tatiyaṃ, paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ?
dasasu asubhesu, dvattiṃsākāre, aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne,
paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā
pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyaṃ jhānaṃ, tesuyeva
ca tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne,
paricchedākāse, catūsu āruppesūti imesu paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ
samāpajji. Ayaṃpi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi
sabbāpi catuvīsatikoṭisatasahassasaṅkhātā samāpattiyo pavisitvā videsaṃ gacchanto
ñātijanaṃ āliṅgitvā viya sabbaṃ samāpattisukhaṃ anubhavitvā paviṭṭho.
      Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha
jhānasamanantaraṃ, paccavekkhaṇā samanantaranti dve samanantarāni. Tattha jhānā 2-
vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā
vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ
paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ
samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena
dukkhasaccena parinibbāyi. Ye hi keci buddhā vā sāvakā 3- vā antamaso
kunthakipilikaṃ 4- upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ
karontīti.
      [220] Mahābhūmicālādīni vuttanayānevāti. Bhūtāti sattā. Appaṭipuggaloti
paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalappatto.
      [221] Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti
tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho.
@Footnote: 1 cha.Ma. samāpajji  2 i. catutthajjhānā  3 cha.Ma., i. paccekabuddhā vā
@  ariyasāvakā vā  4 cha.Ma. kunthakipillikaṃ,
      [222] Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti
taṇhāsaṅkhāya ejāya abhāvena anejo. Santimārabbhāti anupādisesanibbānaṃ
ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti
"āvuso yo mama satthā buddhamuni santiṃ gamissāmīti santiṃ ārabbha kālamakari,
tassa ṭhitacittassa tādino idāni assāsapassāso na jāto natthi nappavattatī"ti.
      Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ
ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā itocitoca samparivattayi. 1-
Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo
pajjotanibbānasadiso jātoti. 2-
      [223] Tadāsīti "saha parinibbānā mahābhūmicālo"ti evaṃ heṭṭhā
vuttabhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti
sabbavarakāraṇūpete.
      [224] Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca.
Tesaṃ hi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi
hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ.
      [225] Ujjhāyantīti "ayyā attanāpi adhivāsetuṃ na sakkonti,
sesajanaṃ kathaṃ samassāsessantī"ti vadantiyo ujjhāyanti. Kathaṃ bhūtā pana bhante
anuraddhāti 3- devatā bhante kathaṃ bhūtā āyasmā anuruddho sallakkheti, kiṃ tā
satthu parinibbānaṃ adhivāsenti.
      Atha tāsaṃ pavuttiṃ 4- dassanatthaṃ thero santāvusoti ādimāha. Taṃ vuttatthameva.
Rattāvasesanti balavapaccūse parinibbutattā rattiyāvasesaṃ cullakaddhānaṃ.
Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, "āvuso sadevake
nāma loke apaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana
@Footnote: 1 cha.Ma. samparivatti.  2 cha.Ma. itisaddo na dissati   3 cha.Ma. kathaṃ bhūtā pana bhante
@āyasmā anuruddho devatā manasikarotīti, i. kathaṃ bhūtā pana bhante āyasmā anuruddho
@sallakkhetīti  4 cha.Ma. pavattiṃ evamuparipi
Lokiyamahājanassa lajjissatī"ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya
vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi.
      [226] Athakhoti aruṇuggamhi 1- thero theraṃ etadavoca. Teneva
karaṇīyenāti kīdisena nukho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ,
kīdisena bhikkhusaṃghassa nisajjanaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena
bhavitabbanti evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ, teneva karaṇīyena.
                Buddhasarīrapūjāvaṇṇanā
      [227] Sabbañca tālāvacaranti sabbaṃ turiyabhaṇḍaṃ. Sannipātethāti
bheriñcārāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāleti dussamaṇḍalamāle.
Paṭiyādentāti sajjentā.
      Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ.
Bāhirena bāhiranti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ
haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā
sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho.
      [228] Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭha
mallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nhātā. Āyasmantaṃ anuruddhanti
therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu
"ayaṃ no pākaṭaṃ katvā kathessatī"ti theraṃ pucchiṃsu. Kathaṃ pana bhante devatānaṃ
adhippāyoti bhante amhākaṃ tāva adhippāyaṃ jānāma, devatānaṃ kathaṃ adhippāyoti
pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khoti ādimāha.
Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ.
Cittīkataṭṭhena panesā "cetiyan"ti vuccati.
      [229] Yāva sandhisamalasaṅkaṭirāti ettha sandhi nāma gharasandhi.
Samalaṃ nāma gūtharāsiniddhamanapanāḷī. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca
@Footnote: 1 cha.Ma., i. aruṇuggaṃ disvāva
Manussakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ.
Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare
devatāti evaṃpi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti
evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma. "bhagavato
sarīraṃ āharantī"ti sutvā attano sāmikassa kālakiriyato paṭṭhāya aparibhuñjitvā
ṭhapitaṃ visākhāpasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā "iminā satthāraṃ
pūjessāmī"ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā.
      Taṃ kira pasādhanaṃ tāsaṃ ca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti
tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte "otāretha
tātā satthu sarīran"ti vatvā taṃ pasādhanaṃ satthu sarīre paṭimuñci. Taṃ sīsato
paṭṭhāya paṭimukkaṃ yāva pādatalā gataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena
mahālatāpasādhanena 1- pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā
patthanaṃ akāsi "bhagavā yāva vaṭṭe sandhāvissāmi, 2- tāva me pāṭiyekkaṃ
pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū"ti.
      Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena
dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha
bhagavato sarīraṃ nikkhipiṃsu.
                       Mahākassapattheravatthuvaṇṇanā
      [231] Pāvāya kusināranti pāvānagare piṇḍāya caritvā "kusināraṃ
gamissāmī"ti addhānamaggapaṭipanno hoti. Rukkhamūle nisīdīti ettha kasmā
divāvihāranti na vuttaṃ? divāvihāratthāya anisinnattā. Therassa hi parivārā
bhikkhū sabbe sukhasaṃvaḍḍhitā mahāpuññā. Te majjhantikasamaye 3- tattapāsāṇasadisāya
bhūmiyā padasā gacchantā kilamiṃsu. Thero te bhikkhū disvā "bhikkhū kilamanti
@Footnote: 1 cha.Ma. mahāpasādhanena, i. pāsādhanena  2 cha.Ma.,i. saṃsarissāmi
@3 cha.Ma. majjhanhikasamaye
Gantabbaṭṭhānaṃ ca 1- dūraṃ thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyaṇhasamaye
kusināraṃ gantvā dasabalaṃ passissāmī"ti maggā okkamma aññatarasmiṃ rukkhamūle
saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdī.
Parivārabhikkhūpissa rukkhamūle nisīditvā yonisomanasikārena kammaṭṭhānaṃ kurumānā
tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathapaṭivinodanatthāya 2- nisinnattā
"divā vihāran"ti na vuttaṃ.
      Maṇḍāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake
ṭhapetvā chattaṃ viya gahetvā. Addasā khoti āgacchantaṃ dūratova addasa.
Disvā ca pana cintesi:-
      "etaṃ ājīvakassa hatthe maṇḍāravapupphaṃ paññāyati, etañca na
    sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ
    vikubbati, tadā sabbaññubodhisattassa ca mātu kucchiokkamanādīsu hoti.
    Na kho panajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātu kucchiṃ
    okkanto, na kucchito nikkhamanaṃ, 3- nāpissa ajja abhisambodhi, na
    dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ.
    Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī"ti.
      Tato "pucchāmi nan"ti cittaṃ uppādetvā "sace kho pana
nisinnakova pucchāmi, satthari agāravo kato bhavissatī"ti uṭṭhahitvā
ṭhitaṭṭhānato apakkamma chandanto nāgarājā maṇicammaṃ viya dasabaladattiyamegha-
vaṇṇapaṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā
satthari katena gāravena ājīvakassa abhimukho hutvā "apāvuso 4- amhākaṃ satthāraṃ
jānāsī"ti āha.
@Footnote: 1 cha.Ma. na dūraṃ  2 cha.Ma. darathavinodanatthāya, i. ātapavinodanatthāya
@3 cha.Ma., i. nikkhamanto  4 cha.ma, āvuso.
      Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti. Āvajjanapaṭibaddhaṃ
khīṇāsavānaṃ jānanaṃ. Anāvajjitattā panesa ajānanto pucchīti eke. Thero
samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibāhullena 1-
yāpeti, kulasantakaṃ gāmaṃ pavisitvā dvāre 2- dvāre samāpattiṃ samāpajjitvā
samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena
mahājanānuggahaṃ karissāmi "ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā
sakkāraṃ karonti, tesantaṃ mahapphalaṃ hotū"ti evaṃ karoti. Tasmā samāpattibahulatāya
na jānāti. Iti ajānantova pucchīti vadanti, taṃ na gahetabbaṃ.
      Na hettha ajānanakāraṇaṃ atthi, abhisallakkhitaṃ satthu parinibbānaṃ
ahosi. Dasasahassīlokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici
bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo,
tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na
diṭṭhapubbo, te atidassanakāmatāya gantvā "kuhiṃ bhagavā"ti pucchantā
"parinibbuto"ti sutvā saṇṭhāretuṃ 3- nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā
ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipiṃsayantā 4- parodissanti.
Tattha manussā "mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayaṃpi itthiyo
viya rodanti, 5- te kiṃ amhe samassāsessantī"ti mayhaṃ dosaṃ dassanti. Imaṃ
pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso nāma natthi.
Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthaṃ jānantova
pucchi.
      Ajja sattāhaṃ parinibbuto samaṇo gotamoti ajja samaṇo gotamo
sattāhaṃ parinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato.
      [232] Subhaddo nāma vuḍḍhapabbajitoti "subhaddo"ti tassa nāmaṃ.
Vuḍḍhakāle pana pabbajitattā "vuḍḍhapabbajito"ti vuccati, kasmā pana so
@Footnote: 1 cha.Ma.,i. samāpattibaleneva.  2 cha.Ma.,i. dvāre saddo eko dissati
@3 cha.Ma.,i. sandhāretuṃ.  4 cha.Ma. paṭipisantā, i. paṭipiṃsantā.  5 cha.Ma. parodanti.
Evamāha. Bhagavati āghātena. Ayaṃ kira so khandhake āgate ātumāvatthusmiṃ
nhāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhaterasehi
bhikkhusatehi saddhiṃ ātumaṃ gacchante bhagavā āgacchatīti sutvā "āgatakāle yāgudānaṃ 1-
karissāmī"ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca "bhagavā kira tātā ātumaṃ
āgacchati mahatā bhikkhusaṃghena saddhiṃ aḍḍhaterasehi bhikkhusatehi, gacchatha tumhe
tātā khurabhaṇḍaṃ ādāya nāḷiyā vāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇaṃpi
telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmā"ti. 2-
Te tathā akaṃsu.
      Manussā te dārake mañjuke paṭibhāṇeyyake disvā kāretukāmāpi
akāretukāmāpi kārentiyeva. Katakāle ca "paṭiggaṇhissatha 3- tātā"ti pucchanti.
Te vadanti "na amhānaṃ aññena kenaci attho, pitā pana no bhagavato
āgatakāle yāgudānaṃ dātukāmo"ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te
sakkonti harituṃ, 4- sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha
bhagavati ātumaṃ āgantvā bhūsāgārakaṃ paviṭṭhe subhaddo sāyaṇhasamaye gāmadvāraṃ
gantvā manusse āmantesi "upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci
gaṇhissāmi, 5- mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva 6- saṃghassa pahonti.
Hatthakammamattameva 7- dethā"ti. "kiṃ bhante karomāti. 8- "idaṃ ca idaṃ ca gaṇhathā"ti
sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ
nivāsetvā tādisameva pārupitvā "idaṃ karotha idaṃ karothā"ti sabbarattiṃ
vicārento satasahassaṃ visajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi.
Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi
yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti
sugandhagandhā.
@Footnote: 1 cha.Ma. yāgupānaṃ  2 vinaYu. 5/303/88 bhesajjakkhandhaka  3 cha.Ma. katakāle "kiṃ gaṇhissatha
@tātā"ti  4 cha.Ma. āharituṃ  5 cha.Ma.,i. paccāsīsāmi.  6 Ma. ābhatatelādīni.
@7 cha.Ma. yaṃ hatthakammaṃ, taṃ me dethāti  8 cha.Ma. ayaṃ pāṭho na dissati.
      Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto piṇḍāya
carituṃ ātumānagarābhimukho pāyāsi. Manussā tassa ārocesuṃ "bhagavā gāmaṃ
piṇḍāya pavisati, tayā kassa yāgu paṭiyāditā"ti. So yathānivatthapāruteheva
tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā
viya dakkhiṇajānumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā "paṭiggaṇhatu me bhante
bhagavā yāgun"ti āha.
      Tato "jānantāpi tathāgatā pucchantī"ti khandhake āgatanayena
bhagavā pucchitvā ca taṃ 1- sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ
akappiyasamādapanasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni
paññapetvā "bhikkhave anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā,
idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ
anekāni attabhāvasatasahassāni 2- apāyesveva nibbattissanti, apetha mā
gaṇhitthā"ti 3- bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ.
      Subhaddo anattamano hutvā ayaṃ "sabbaṃ jānāmī"ti āhiṇḍati,
sace na gahetukāmo pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ
tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa sabbaṃ
tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale
dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi "ayaṃ uccākulā
pabbajito mahāpuriso, sace kiñci vakkhāmi, mamaṃyeva 4- santajjessatī"ti. Svāyaṃ
ajja "parinibbuto bhagavā"ti sutvā laddhaassāso viya haṭṭhatuṭṭho evamāha.
      Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkāsanī 5-
viya amaññi, dhammasaṃvego cassa uppajji. "sattāhamattaṃ parinibbuto bhagavā,
ajjāpi hissa. Suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā āharitasāsane 6-
@Footnote: 1 cha.Ma., i. taṃ saddo na dissati. 2 cha.Ma. attabhāvasahassāni  3 cha.Ma., i. gaṇhathāti
@4 cha.Ma. maṃyeva.  5 cha.Ma. patitasukkhāsani  6 cha.Ma., i. ārādhitasāsane
Nāma evaṃ lahuṃ 1- mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, ayaṃ 2- kho panesa pāpo
vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetun"ti.
Tato thero cintesi:-
      "sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā
chārikāya sīsaṃ okirāpetvāpi nīharāpessāmi, manussā `samaṇassa gotamassa
sarīre dharamāneyeva sāvakā vivadantī"ti amhākaṃ dosaṃ dassessantīti adhivāsemi
tāva.
      Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā
vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ
pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni
nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve
bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma,
tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhena 3- saṅgahitapupphāni viya
ayaṃ dhammo ayaṃ vinayo niccalo bhavissati.
      Etadatthaṃ hi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi
ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivaṭṭanaṃ akāsi,
ākāse pāṇiṃ cāletvā candūpamapaṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi,
tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo
sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati.
Avinayo na dippati, vinayo na paṭibāhiyati. Adhammavādino na balavanto honti,
dhammavādino na dubbalā honti. Avinayavādino na balavanto honti, vinayavādino
na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano
attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva
niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva
phītañca bhavissatī"ti.
@Footnote: 1 cha.Ma. lahu  2 cha.Ma. alaṃ  3 cha.Ma. daḷhaṃ, i. daḷhasuttena.
      So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā
bhikkhusaṃghaṃ samassāsesi. Tena vuttaṃ "athakho āyasmā mahākassapo .pe. Netaṃ
ṭhānaṃ vijjatī"ti.
      [233] Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ
gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi davattiṃsāpi janā
jālatthāya yamakayamakaukkāyo gahetvā tālapaṇṇehi 1- vījantā bhastāhi dhamantā
tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ
adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu
hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni.
Atha 2- there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ
adisvā "kuhiṃ nukho amhākaṃ kulūpakatthero"ti antarāmagge paṭipannaṃ disvā
"amhākaṃ kulūpakattherena avandite citako mā pajjalitthā"ti adhiṭṭhahiṃsu.
      Manussā taṃ sutvā "mahākassapo kira nāma bho bhikakhu pañcahi
bhikkhusatehi saddhiṃ `dasabalassa pāde vandissāmī'ti āgacchati. Tasmiṃ kira anāgate
citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso,
evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā"ti keci
gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ
olokayamānā aṭṭhaṃsu.
      [234] Athakho āyasmā mahākassapo, yena kusinārāyaṃ .pe. Sirasā
vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi "imasmiṃ
ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā"ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ
catutthajjhānaṃ samāpajjitvā vuṭṭhāya 3- "arasahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā
dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ
candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū"ti adhiṭṭhāsi.
@Footnote: 1 cha.Ma., i. tālavaṇṭehi.  2 cha.Ma. tattha, i. tathā  3 cha.Ma. arāsahassa..,
Saha adhiṭṭhānacittena tāni pañcadussayugasatādīni 1- dvedhā katvā balāhakantarā
puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā
suvaṇṇavaṇṇe satthu pāde yāva gopphakā daḷhaṃ gahetvā attano siravare
patiṭṭhāpesi. Tena vuttaṃ "pādato vivaritvā 2- bhagavato pāde sirasā vandī"ti.
      Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi,
gandhamālādīhi pūjetvā yathāruciṃ vandi. Evaṃ pana therena ca mahājanena ca tehi ca
pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva
therassa hatthato muñcitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu
kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhitāneva 3- ahesuṃ. Bhagavato hi
pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dussatantaṃ 4- vā telabindu
vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva
ahosi. Uṭṭhahitvā pana atthaṅgato cando viya suriyo viya 5- ca tathāgatassa
pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ
kāruññamahosi.
      Sayameva bhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ
vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato
ekappahāreneva pajjali.
      [235] Sarīrāneva avasissiṃsūti pubbe ekasaṅghāṭena 6- ṭhitattā
sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ. Sumanamakulasadisā ca
dhotamuttāsadisā ca suvaṇṇacuṇṇasadisā 7- ca dhātuyo avasissiṃsūti attho.
Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekaghanameva 8- hoti. Bhagavā pana "ahaṃ
aciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā
@Footnote: 1 cha.Ma.,i. pañcadussayugasatāni.  2 cha.Ma.,i. pādato vivaritvāti pāṭho na dissati.
@3 cha.Ma. yathāṭhāne ṭhitāneva.   4 cha.Ma. dasikatantaṃ, i. dasātantu
@5 cha.Ma.,i. atthaṅgate cande viya sūriye viya  6 cha.Ma. ekagghanena
@7 cha.Ma.,i. suvaṇṇasadisā       8 cha.Ma. ekameva
Parinibbutassāpi me sāsapamattaṃpi dhātuṃ gahetvā attano attano vasanaṭṭhāne
cetiyaṃ katvā paricaranto mahājano saggaparāyano hotū"ti dhātūnaṃ vikiraṇaṃ
adhiṭṭhāsi. Katī panassa dhātuyo vippakiṇṇā, katī na vippakiṇṇāti. Catasso
dāṭhā, 1- dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā
vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapavījamattā ahosi, mahādhātu majjhe
bhinanataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti. 2-
      Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā
ākāsato patitvā nibbāpesi. Udakaṃ sālatopīti parivāretvā ṭhitasālarukkhe
sandhāyetaṃ vuttaṃ, tesaṃpi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā
nibbāpesuṃ. Bhagavato citako mahanto. Samantā paṭhaviṃ bhinditvāpi naṅgalasīsamattā
udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhāti. 3- Gandhodakenāti
suvaṇṇaghaṭe rajataghaṭe ca pūretvā pūretvā ābhatanānāgandhodakena. Nibbāpesunti
suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ.
      Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi
viṭapantarehi pattantarehi ca jālā uggacchanti, pattā 4- vā sākhā vā pupphā
vā daḍḍhā nāma natthi, kipīlikāpi makkaṭakāpi pāṇakāpi jālānaṃ antareneva
vicaranti. Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi paṭhaviṃ
bhinditvā nikkhantaudakadhārāsupi dhammatāva 5- pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā
pana mallarājāno saṇṭhāgāre catujātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni
pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha
gandhadāmamālādāmaratanadāmāni olambetvā saṇṭhāgārato yāva makuṭabandhanasaṅkhātā
sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari
celavitānaṃ bandhitvā 6- suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni
olambetvā maṇidaṇḍavaṇṇehi 7- ca veḷūhi 8- ca
@Footnote: 1 ka. dāḍhā  2 i. bhinnamuggabījāti, khu. buddha. 33/28/548 dhātubhājanīyakathā (sayā)
@3 cha.Ma. gaṇhanti  4 cha.Ma., i. pattaṃ  5 cha.Ma., i. dhammakathāva
@6 cha.Ma., i. bandhāpetvā  7 i. maṇidaṇḍehi  8 cha.Ma. veṇūhi
Pañcavaṇṇadhaje ussāpetvā samantā dhajapaṭākā 1- parikkhipitvā sittasamaṭṭhāsu 2-
vīthīsu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkatahatthikkhandhe
saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷikaṃ
kīḷantā antonagaraṃ pavesetvā saṇṭhāgāre sattaratanamayapallaṅke 3- ṭhapetvā
upari setacchattaṃ dhāresuṃ. Evaṃ katvā "athakho kosinārakā mallā bhagavato
sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ karitvā"ti sabbaṃ veditabbaṃ.
      Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā.
Dhanupākāranti paṭhamantāva hatthī kumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato
asse gīvāya gīvaṃ paharante. Tato rathe āṇikoṭiyā āṇikoṭiṃ paharante. Tato
yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni
dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ
viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ "dhanupākāraṃ parikkhipāpetvā"ti.
      Kasmā pana te evamakaṃsūti. Ito purimesu hi dvīsu sattāhesu
te bhikkhusaṃghassa ṭhānanisajjokāsaṃ karontā khādanīyabhojanīyaṃ saṃvidahantā
sādhukīḷikāya okāsaṃ na labhiṃsūti. Tato nesaṃ ahosi "imaṃ sattāhaṃ sādhukīḷikaṃ
kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva
āgantvāva dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā"ti. Tena
te evamakaṃsu.
                       Buddhasarīradhātuvibhajanavaṇṇanā
      [236] Assosi kho rājāti kathaṃ assosi. Paṭhamaṃyeva kirassa amaccā
sutvā cintayiṃsu "satthā nāma parinibbuto, na so sakkā puna āharituṃ.
Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva
niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi
@Footnote: 1 cha.Ma. vātapaṭākā  2 cha.Ma. susammaṭṭhāsu  3 cha.Ma., i. sarabhamayapallaṅke
Anurakkhitabbo"ti. Te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño
santikaṃ gantvā etadavocuṃ "deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ
tumhehi dukūladupaṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā
nipajjituṃ vaṭṭatī"ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā "evaṃ
hotu tātā"ti sampaṭicchitvā tathā akāsi.
      Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya
satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha "deva
maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ
abhisekapīṭhako 1- so bhagavā satthā kusinārāyaṃ parinibbuto"ti. Rājā
sutvāva visaññī jāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tato ukakhipitvā
dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti
pucchi. "satthā mahārāja parinibbuto"ti. Rājā punapi visaññī jāto catumadhuradoṇiyā
usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ.
So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti pucchi. "satthā mahārāja
parinibbuto"ti. Rājā punapi visaññī jāto, atha naṃ ukkhipitvā nhāpetvā matthake
ghaṭehi udakaṃ āsiñciṃsu.
      Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe
kese vikiritvā suvaṇṇaphalakavaṇṇāyaṃ piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā
pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ saṃsibbanto 2- viya
gahetvā paridevamāno ummattakavesena antaravīthiyaṃ otiṇṇo, so alaṅkata-
nāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena
bhagavatā dhammo desito, taṃ oloketvā "bhagavā sabbaññū nanu imasmiṃ ṭhāne
nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ
nīharittha, ahaṃ tumhākaṃ 3- santikaṃ āgato 3- idāni pana me paṭivacanaṃ pi na detha
@Footnote: 1 cha.Ma. abhisekasiñcako, i. abhisekapīṭhikā  2 cha.Ma. sibbanto, i. saṃsinbento
@3-3 cha.Ma., i. tumhākaṃ saraṇaṃ gato.
Bhagavā"ti punappunaṃ paridevitvā "nanu bhagavā ahaṃ aññadā evarūpe kāle
`tumhe mahābhikkhusaṃghaparivārā jambūdīpatale cārikaṃ carathā'ti suṇomi, idāni
panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavuttiṃ suṇomī"ti evamādīni ca vatvā
saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi "mama paridevena 1- na
sijjhati, dasabalassa dhātuyo āharāpessāmī"ti. Evaṃ assosi. Sutvā ca imissā
visaññibhāvādippavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya athakho rājāti
ādi vuttaṃ.
      Tattha dūtaṃ pāhesīti dūtaṃ ca paṇṇaṃ ca pesesi. Pesetvā ca pana
"sace dassanti, sundaraṃ. No ce dassanti, āharaṇūpāyena āharissāmī"ti
caturaṅginīsenaṃ sannayhitvā sayaṃpi nikkhantoyeva. Yathā ca ajātasattu evaṃ
licchavīādayopi dūtaṃ pesetvā sayaṃpi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha
pāveyyakā sabbehipi āsannatarā kusinārato tigāvutantare nagare vasanti,
bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce.
Mahāparivārā pana te rājāno mahāparivāraṃ karontāva pacchato jātā.
      Te saṃghe gaṇe etadavocunti sabbepi te sattanagaravāsike āgantvā
"amhākaṃ dhātuyo vā dentu, yuddhaṃ vā"ti kusinārānagaraṃ parivāretvā ṭhite
"etaṃ bhagavā amhākaṃ gāmakkhette"ti paṭivacanamavocuṃ. Te rājāno 2- kira
evamāhaṃsu "na mayaṃ satthu sāsanaṃ pahiṇimhā, nāpi gantvā ānayimhā. Satthā
pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho
pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake
ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na
dassāma. Na kho pana tumhehiyeva mātu thanato khīraṃ pītaṃ, amhehipi mātu thanato khīraṃ
pītaṃ. Na tumheyeva purisā, amhepi purisā. Hotū"ti aññamaññaṃ ahaṃkāraṃ katvā
sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati
kosinārakānaṃyeva jayo abhavissa kasmā? yasmā dhātupūjanatthaṃ 3- āgatā devatā
@Footnote: 1 cha.Ma., i. parideviteneva  2 cha.Ma., i. ayaṃ pāṭho na dissati
@3 cha.Ma. dhātupāsanatthaṃ, i. dhātubosanatthaṃ.
Nesaṃ pakkhā ahesuṃ. Pāliyaṃ pana "bhagavā amhākaṃ gāmakkhette parinibbuto,
na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan"ti ettakameva āgataṃ.
      [237] Evaṃ vutte, doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ
tesaṃ vivādaṃ sutvā "ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti,
na kho panetaṃ paṭirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nan"ti. So gantvā
te saṃghe gaṇe etadavoca. Kiṃ avoca? unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ
doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadaṃpi te na jāniṃsu.
Dutiyabhāṇavārapariyosāne "ācariyassa viya bho saddo, ācariyassa viya bho
saddo"ti sabbe nīravā ahesuṃ. Jambūdīpatale kira kulaghare jāto 1- yebhuyyena
tassa na antevāsiko nāma natthi. Atha doṇo te attano vacanaṃ sutvā
nīrave tuṇhībhūte viditvā puna etadavoca "suṇantu bhonto"ti etaṃ gāthādvayaṃ
avoca.
      Tattha amhāka buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ
appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddanta-
hatthirājakāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarāja-
kāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva
akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭaṭhesu tādilakkhaṇaṃ
patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi
sādhu, yaṃ uttamapuggalassa sarīrabhāge siya sampahāroti na hi sādhu, yanti na
hi sādhu ayaṃ. Sarīrabhāgeti sarīrabhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siya
sampahāroti āvudhasampahāro na sādhu siyāti vuttaṃ hoti.
      Sabbeva bhonto sahitāti sabbeva bhavanto sahitā hotha, mā
bhijjittha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā
hotha. Sammodamānāti cittenapi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāgeti
bhagavato sarīrāni aṭṭha bhāge karoma. Cakkhumatoti pañcahi cakkhūhi cakkhumato
@Footnote: 1 cha.Ma. jātā
Buddhassa. Na kevalaṃ tumheyeva, pasannā bahujanopi pasanno, tesu ekopi
laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi.
      [238] Tesaṃ saṃghānaṃ gaṇānaṃ paṭissuṇitvāti tesaṃ tato tato
samāgatasaṃghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavato sarīrāni aṭṭhadhā samaṃ
suvibhattaṃ vibhajitvāti ettha ayamanukkamo:- doṇo kira tesaṃ paṭissuṇitvā
suvaṇṇadoṇiṃ vivarāpesi, rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā
dhātuyo disvā "bhagavā sabbaññū pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇa-
paṭimaṇḍitaṃ chabbaṇṇabuddharasmi khacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ
sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na
yuttamidaṃ bhagavā tumhākan"ti parideviṃsu.
      Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ 1-
gahetvā veṭhanantare 2- ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi
dhātuyo pakatināḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve
nāḷiyo labhiṃsu.
      Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo "kena
nu kho sadevakassa lokassa kaṅkhāchedanatthāya catusaccakathāya paccayabhūtā bhagavato
dakkhiṇadāṭhā gahitā"ti olokento "brāhmaṇena gahitā"ti disvā "brāhmaṇopi
dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi nan"ti veṭhanantarato
gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cuḷāmaṇicetiye
patiṭṭhapesi. Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā
"kena me dāṭhā gahitā"ti pucchituṃpi nāsakkhi. "nanu tayāva dhātuyo bhājitā,
kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī"ti attani dosāropanaṃ
sampassanto "mayhaṃpi koṭṭhāsaṃ dethā"ti vattuṃ nāsakkhi. Tato "ayaṃpi suvaṇṇatumbo
dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī"ti
cintetvā imaṃ me bhonto tumbaṃ dentūti 3- āha. Pipphalivaniyā moriyāpi
ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu.
@Footnote: 1 ka. dakkhiṇadāḍhaṃ evamuparipi  2 cha.Ma.,i. veṭhantare evamuparipi
@3 cha.Ma.,i. dadantūti.
                          Dhātuthūpapūjāvaṇṇanā
      [239] Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ
akāsi. Kusinārato yāva rājagahaṃ pañcavīsatiyojanāni, etthantare aṭṭhausabhavitthaṭaṃ
maggaṃ samatalaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca saṇṭhāgārassa
ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā
lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ
pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale
manusse sannipātesi. 1- Te dhātuyo gahetvā kusinārato sādhukīḷikaṃ
kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha 2- tattha
sattiantare dhātuyo tāni gahetvā pūjenti. 2- Tesaṃ pupphānaṃ khīṇakāle
gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta satta divase
sādhukīḷikaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni
satta māsāni satta divasāni vītivattāni.
      Micchādiṭṭhikā "samaṇassa gotamassa parinibbutakālato paṭṭhāya
balakkārena sādhukīḷikāya 3- upaddūtamhā, 4- sabbe no kammantā naṭṭhā"ti
ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā
āvajjitvā "mahājanā manaṃ padosetvā apāye nibbattā"ti disvā "sakkaṃ
devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā"ti tassa santikaṃ gantvā tamatthaṃ
ārocetvā "dhātuāharaṇūpāyaṃ karohi mahārājā"ti āhaṃsu. Sakko āha "bhante
puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati,
apica kho mārabhiṃsakasadisaṃ 5- vibhiṃsanakaṃ dassayissāmi, 5- mahāsaddaṃ sāvessāmi,
yakkhaggāhakhipanakaābādhike 6- karissāmi, tumhe `amanussā mahārāja kupitā khippaṃ
dhātuyo āharāpethā'ti vadeyyātha, evaṃ so āharāpessatī"ti. Atha kho sakko
taṃ sabbaṃ akāsi.
@Footnote: 1 cha.Ma.,i. sannipātāpesi  2-2 cha.Ma. tattha tattha dhātuyo sattiantare ṭhapetvā
@  pūjaṃ akaṃsu.  3 cha.Ma. sādhukīḷitāya  4 cha.Ma. upaddutamha
@5-5 cha.Ma. māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi  6 cha.Ma. yakkhagāhakakhipitakaarocake.
      Therāpi rājānaṃ upasaṅkamitvā "mahārāja amanussā kupitā, dhātuyo
āharāpehī"ti bhaṇiṃsu. Rājā "na tāva bhante mayhaṃ cittaṃ tusati, evaṃ santepi
āharantū"ti āha. Sattame divase dhātuyo āhariṃsu. Evaṃ āgatā 1- dhātuyo
gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena
haritvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu.
      [240] Evametaṃ bhūtapubbanti evametaṃ dhātuvibhajanaṃ ceva dasathūpa-
karaṇañca jambūdīpe bhūtapubbanti. Pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu
pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ
upasaṅkamitvā "mahārāja evaṃ 2- dhātunidhānaṃ kātuṃ vaṭṭatī"ti āha. Sādhu bhante
nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti. Na mahārāja
dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti, sādhu bhante tumhe dhātuyo āharatha,
ahaṃ nidhānaṃ 3- karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paṭicaraṇamattameva ṭhapetvā
sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo
natthi. "anāgate kāle laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī"ti
tā anāharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge
ṭhapetvā "imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu
suvisuddhā hotu, udakaṃ mā uṭaṭhahatū"ti adhiṭṭhāsi.
      Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭapaṃsunā iṭṭhakā kāretvā
asītimahāsāvakānaṃ cetiyāni kāreti. "idha rājā kiṃ kāretī"ti pucchantānaṃpi
"mahāsāvakānaṃ cetiyānī"ti vadanti, na koci dhātunidhānabhāvaṃ jānāti.
Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasantharaṃ santharāpetvā
tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha
haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe
pakkhipitvā taṃ haricandanakaraṇḍampi aññasmiṃ haricandanakaraṇḍe pakkhipitvā 4-
@Footnote: 1 cha.Ma., i. āhatā.  2 cha.Ma., i. ekaṃ.
@3 cha.Ma. dhātunidhānaṃ.    4 cha.Ma., i. ayaṃ pāṭho na dissati.
Tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva
upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanthūpe aṭṭhasu
lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu,
aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu
dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe
aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha
suvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu,
aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu,
aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅgakaraṇḍesu, 1-
aṭṭha lohitaṅgakaraṇḍe aṭṭhasu lohitaṅgathūpesu, aṭṭha lohitaṅgathūpe aṭṭhasu
masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha
masāragallathūpe aṭṭhasu phalikamayakaraṇḍesu, aṭṭha phalikamayakaraṇḍe aṭṭhasu phalikamayathūpesu
pakkhipi.
      Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāme cetiyappamāṇaṃ ahosi, tassa
upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ,
tassa upari tambalohamayaṃ gehaṃ ahosi. 2- Tattha sabbaratanamayaṃ vālikaṃ okiritvā
jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhacchaṭṭhāni jātakasatāni asītimahāthere
suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbāni tāni
suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi,
pañca suvaṇṇadhajasate ussāpesi. Pañcasate suvaṇṇadīpe pañcasate rajatadīpe
kāretvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi.
      Athāyasmā mahākassapo "mālā mā milāyantu. Gandhā mā vinassantu,
dīpā mā vijjhāyantū"ti adhiṭṭhahitvā suvaṇṇapaṭe akkharāni chindāpesi:-
      "anāgatepi 3- yadā asoko nāma kumāro chattaṃ ussāpetvā
asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti.
@Footnote: 1 cha.Ma.,i. lohitaṅkakaraṇḍesu. evamuparipi.  2 cha.Ma. ayaṃ pāṭho na dissati,
@  i. akāsi.   3 cha.Ma.,i. anāgate piyadāso.
      Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto
nikkhami, so tambalohadvāraṃ pidahitvā āviñjanarajjuyaṃ kuñcikamuddikaṃ bandhitvā
tattheva mahantaṃ maṇikhaṇḍaṃ ṭhapesi "anāgate daliddarājā imaṃ maṇiṃ gahetvā
dhātūnaṃ sakkāraṃ karotū"ti akkharaṃ chindāpesi.
      Sakko devarājā vissakammaṃ 1- āmantetvā "tāta ajātasattunā
dhātunidhānaṃ kataṃ, tattha 2- ārakkhaṃ paṭṭhapehī"ti pahiṇi, so āgantvā
vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gahetvā
vātasadisena vegena anupariyāyanti 3- yantaṃ yojetvā ekāyaeva āṇiyā
bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya
pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi.
Evaṃ pariniṭṭhite 4- dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi
yathākammaṃ gato, tepi manussā kālakatā.
      Aparabhāgepi yadā asokakumāro chattaṃ ussāpetvā asoko nāma
dhammarājā hutvā tā dhātuyo gahetvā jambūdīpe vitthārikā akāsi. Kathaṃ? so
nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni
kāretvā bhikkhusaṃghaṃ pucchi "bhante mayā caturāsīti vihārasahassāni kāritāni.
Dhātuyo kuto labhissāmī"ti. "mahārāja `dhātunidhānaṃ nāma atthī'ti suṇoma, na
pana paññāyati asukasmiṃ ṭhāne"ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ
apassanto puna paṭipākatikaṃ kāretvā bhikkhū bhikkhuniyo upāsake upāsikāyoti
catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi
alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu. Cetiye
nipatitakuddālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭṭhadīpaṃ
pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni
@Footnote: 1 Ma. visukammaṃ.   2 cha.Ma.,i. ettha.   3 cha.Ma.,i. anupariyāyantaṃ.
@4 cha.Ma.,i. niṭṭhite.
Katvā puna rājagahaṃ gantvā catasso parisā sannipātetvā "atthi kenaci
sutapubbaṃ `asukaṭṭhāne nāma dhātunidhānan"ti pucchi.
      Tatreko vīsavassasatiko thero "asukaṭṭhāne dhātunidhānan"ti na
jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā
"ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā"ti gantvā
pūjetvā "imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā"ti āha. Ahaṃ ettakaṃ
jānāmi mahārājā"ti āha. Rājā "etadeva ṭhānan"ti vatvā gacche hāretvā
pāsāṇathūpañca paṃsuṃ ca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhā 1- ca
iṭṭhakāyo ca hāretvā anupupbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni
ca kaṭṭharūpakāni samparivattantāni addasa. So yakkhadāsake pakkosāpetvā
balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatāyo 2- namassamāno
"ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ
karomi, mā me devatā antarāyaṃ karontū"ti āha.
      Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi
"tāta asoko dhammarājā `dhātuyo nīharissāmī"ti pariveṇaṃ otiṇṇo, gantvā
kaṭṭharūpakāni hārehī"ti. So pañcacūḷagāmadārakavesena gantvā rañño purato
dhanuhattho ṭhatvā "harāmi mahārājā"ti āha. "hara tātā"ti saraṃ gahetvā sandhimhiyeva
vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñjane bandhaṃ kuñcikamuddikaṃ
gaṇhitvā 3- maṇikhaṇḍaṃ 4- passi. "anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ
sakkāraṃ karotū"ti puna akkharāni disvā kujjhitvā "mādisaṃ nāma rājānaṃ
daliddarājāti vattuṃ ayuttan"ti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ
paviṭṭho.
      Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva
jalanti, nīluppalapupphāni taṃkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṃkhaṇaṃ
santhaṭo viya, gandhā taṃ muhuttaṃ pisetvā ṭhapitā viya. Rājā suvaṇṇapaṭaṃ
@Footnote: 1 cha.Ma. sudhaṃ.  2 cha.Ma. devatānaṃ, i. devatā  3 cha.Ma.,i. gaṇhi,
@4 cha.Ma. maṇikkhandhaṃ
Gahetvā "anāgatepi yadā asoko nāma kumāro chattaṃ ussāpetvā asoko
nāma dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti vācetvā
"diṭṭho bho ahaṃ ayyena mahākassapattherenā"ti vatvā vāmahatthaṃ ābhujitvā
dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā
dhātuyo sabbā 1- gahetvā dhātugehaṃ pubbe pidahitanayeneva pidahitvā sabbaṃ
yathāpātikameva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu
dhātuyo patiṭṭhapetvā mahāthere vanditvā pucchi "dāyādomhi bhante
buddhasāsane"ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti.
Bhante channavutikoṭidhanaṃ visajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ
na dāyādo, añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja. Yo
pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsanassa 2- dāyādo nāmāti.
So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu "idāni mahārāja
sāsane dāyādosī"ti.
      Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānaṃpi jambūdīpatale
bhūtapubbanti tatiyasaṅgītikārakāpi imaṃ padaṃ ṭhapayiṃsu.
      [240] Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tāmbapaṇṇidīpatherehi
vuttāti.
                    Mahāparinibbānasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati.  2 cha.Ma., i. sāsane.



             The Pali Atthakatha in Roman Book 5 page 184-224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=4761              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=4761              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1767              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]