ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page184.

Mahāvihārasadisañhi vihārasahassaṃ mahācetiyasadisañca cetiyasahassaṃpi sānaṃ dhāretuṃ na sakkonti. Yena kataṃ, 1- tasseva hoti. Sammāpaṭipatti pana tathāgatassa anucchavikā pūjā. Sā hi tena paṭṭhitā ceva, sakkoti sāsanaṃ ca sandhāretuṃ, tasmā taṃ dassento yo kho ānandāti ādimāha. Tattha dhammānudhammapaṭipannoti navavidhassa lokuttaradhammassa anudhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Sāyeva pana paṭipadā anucchavikattā "sāmīcī"ti vuccati, taṃ sāmīciṃ paṭipannoti sāmīcipaṭipanno. Tameva pubbabhāgapaṭipadāsaṅkhātaṃ anudhammaṃ carati pūretīti anudhammacārī. Pubbabhāgapaṭipadāti ca sīlaṃ ācārapaṇṇatti dhutaṅgasamādānaṃ yāva gotrabhūto sammāpaṭipadā veditabbā. Tasmā yo bhikkhu chasu agāravesu patiṭṭhāya paññattiṃ atikkamati, anesanāya jīvitaṃ 2- kappeti, ayaṃ na dhammānudhammapaṭipanno. 3- Yo pana sabbaṃ attano paññattasikkhāpadaṃ jinavelaṃ jinamariyādaṃ jinakāḷasuttaṃ anumattaṃpi na vītikkamati, ayaṃ dhammānudhammapaṭipanno nāma. Bhikkhuniyāpi eseva nayo. Yo pana upāsako pañca verāni dasa akusalakammapathe samādāya vattati appeti, 4- ayaṃ na dhammānudhammapaṭipanno. Yo pana tīsu saraṇesu pañcasu sīlesu dasasu sīlesu paripūrīkārī 5- hoti, māsassa aṭṭha uposathe karoti, dānaṃ deti, gandhapūjaṃ mālāpūjaṃ karoti, mātaraṃ upaṭṭhāti, pitaraṃ upaṭṭhāti, dhammike samaṇabrāhmaṇe upaṭṭhāti, ayaṃ dhammānudhammapaṭipanno nāma hoti. Upāsikāyapi eseva nayo. Paramāya pūjāyāti uttamāya pūjāya, ayaṃ hi nirāmisapūjā nāma sakkoti mama sāsanaṃ sandhāretuṃ. Yāva hi imā catasso parisā maṃ imāya pūjāya pūjessanti, tāva mama sāsanaṃ majjhe nabhassa puṇṇacando viya virocissatīti dasseti. @Footnote: 1 cha.Ma.,i. yena kammaṃ kataṃ 2 cha.Ma.,i. jīvikaṃ 3 i. dhammānudhammapaṭipadaṃ paṭipanno @4 i. appetīti ayaṃ na dissati 5 cha.Ma. paripūrakārī

--------------------------------------------------------------------------------------------- page185.

Upavāṇattheravaṇṇanā [200] Apasādetīti apaneti. 1- Apehīti apagaccha. Thero ekavacaneneva tālapaṇṇaṃ 2- nikkhipitvā ekamantaṃ aṭṭhāsi. Upaṭṭhākoti ādi paṭhamabodhiyaṃ anibaddhūpaṭṭhākabhāvaṃ 3- sandhāyāha. Ayaṃ bhante āyasmā upavāṇoti evaṃ therena vutte ānando upavāṇassa sadosabhāvaṃ sallakkheti, handassa niddosabhāvaṃ kathessāmīti bhagavā yebhuyyena ānandāti ādimāha. Tattha yebhuyyenāti idaṃ asaññasattānañceva arūpadevatānañca ohīnabhāvaṃ 4- sandhāya vuttaṃ. Apphuṭoti 5- apphuṭṭho 6- abharito 7- vā. Bhagavato kira āsannappadese vālaggamatte okāse sukhumattabhāvaṃ māpetvā dasa dasa mahesakkhā devatā aṭṭhaṃsu. Tāsaṃ parato vīsati vīsati. Tāsaṃ parato tiṃsaṃ tiṃsaṃ. Tāsaṃ parato cattālīsaṃ cattālīsaṃ. Tāsaṃ parato paññāsaṃ paññāsaṃ. Tāsaṃ parato saṭṭhī saṭṭhī devatā aṭṭhaṃsu. Tā aññamaññaṃ hatthena vā pādena vā vatthena vā na byābādhenti. "apehi, mā maṃ ghaṭṭehī"ti vattabbakāraṇaṃ 8- nāma natthi. "tā kho pana sāriputta 9- devatāyo dasapi hutvā vīsatipi hutvā tiṃsampi hutvā cattālīsampi hutvā paññāsampi hutvā saṭṭhimpi 10- hutvā āraggakoṭinitudanamattepi tiṭṭhanti, na ca aññamaññaṃ byābādhentī"ti 11- vuttasadisāva ahesuṃ. Ovārentoti avadhārento. 12- Thero kira pakatiyāpi mahāsarīro hatthipotakasadiso paṃsukūlacīvaraṃ pārupitvā atimahā viya ahosi. Tathāgataṃ dassanāyāti bhagavato mukhaṃ daṭṭhuṃ alabhamānā evaṃ ujjhāyiṃsu. Kiṃ pana tā theraṃ vinivijjha passituṃ na sakkontīti. Āma na sakkonti. Devatā hi puthujjane vinivijjha passituṃ sakkonti, na khīṇāsave. Therassa ca mahesakkhatāya tejussadatāya upagantuṃpi na sakkonti. Kasmā pana therova tejussado, na aññe arahantoti? yasmā kassapabuddhassa cetiye ārakkhadevatā ahosi. @Footnote: 1 cha.Ma.,i. apasāresīti apanesi 2 cha.Ma.,i. tālavaṇṭaṃ 3 i. ādibuddhupaṭṭhāyakabhāvaṃ @4 i. ohitabhāvaṃ 5 i. apphuṭṭhoti 6 cha.Ma. asamphuṭṭho 7 i. aharito @8 i. kiṃ vattabbakāraṇaṃ, cha.Ma. vattabbākāraṃ 9 cha.Ma. sāriputtāti ayaṃ na dissati @10 cha.Ma.,i. saṭṭhimpi hutvāti ayaṃ na dissati 11 aṅ.duka. 20/37/63 samacittavagga @12 cha.Ma.,i. āvārento

--------------------------------------------------------------------------------------------- page186.

Vipassimhi kira sammāsambuddhe parinibbute ekaghanasuvaṇṇakkhandhasadisassa dhātusarīrassa ekameva cetiyaṃ akaṃsu, dīghāyukabuddhānañhi ekameva cetiyaṃ hoti. Taṃ manussā ratanāyāmāhi vidatthivitthaṭāhi aṭṭhaṅgulabahalāhi 1- suvaṇṇiṭṭhakāhi haritālena ca manosilāya ca mattikākiccaṃ tilateleneva udakakiccaṃ sādhetvā yojanappamāṇaṃ aṭṭhapesuṃ. Tato bhummā devatā yojanappamāṇaṃ, tato ākāsaṭṭhakadevatā, tato uṇhavalāhakadevatā, tato abbhavalāhakadevatā, tato cātummahārājikā devatā, tato tāvatiṃsā devatā yojanappamāṇaṃ uṭṭhapesunti evaṃ sattayojanikaṃ cetiyaṃ ahosi. Manussesu mālāgandhavatthādīni gahetvā āgatesu ārakkhadevatā gahetvā tesaṃ passantānaṃyeva cetiyaṃ pūjenti. Tadā ayaṃ thero brāhmaṇamahāsālo hutvā ekaṃ pītavatthaṃ ādāya gato. Devatā tassa hatthato vatthaṃ gahetvā cetiyaṃ pūjesuṃ. Brāhmaṇo taṃ disvā pasannacitto hutvā "ahaṃpi anāgate evarūpassa buddhassa cetiye ārakkhadevatā homī"ti patthanaṃ katvā tato cuto devaloke nibbatti. Tassa devaloke ca manussaloke ca saṃsarantasseva kassapo bhagavā loke uppajjitvā parinibbāyi. Tassāpi ekameva dhātusarīraṃ ahosi. Taṃ gahetvā yojanikaṃ cetiyaṃ kāresuṃ. So tattha ārakkhadevatā hutvā sāsane antarahite sagge nibbattitvā amhākaṃ bhagavato kāle tato cuto mahākule paṭisandhiṃ gahetvā nikkhamma pabbajitvā arahattaṃ patto. Iti cetiye ārakkhadevatā hutvā āgatattā thero tejussadoti veditabbo. Devatā ānanda ujjhāyantīti iti ānanda devatā ujjhāyanti, na mayhaṃ puttassa añño koci doso atthīti dasseti. [201] Kathaṃ bhūtā pana bhanteti kasmā āha. Bhagavā "tumhe `devatā ujjhāyantī'ti vadatha, kathaṃ bhūtā pana tumhe manasikarotha, 2- kiṃ tumhākaṃ parinibbānaṃ adhivāsentī"ti pucchati. Atha bhagavā "nāhaṃ adhivāsanakāraṇaṃ vadāmī"ti tāsaṃ anadhivāsanabhāvaṃ dassento santānandāti ādimāha. @Footnote: 1 cha.Ma. dvaṅgulabahalāhi, i. caturaṅgulabahalāhi 2 bha. manasikaronti

--------------------------------------------------------------------------------------------- page187.

Tattha ākāse paṭhavīsaññiniyoti ākāse paṭhaviṃ māpetvā tattha paṭhavīsaññiniyo. Kandantīti rodanti. Chinnapādaṃ 1- viya papatantīti majjhe chinnā viya hutvā yato vā tato vā patanti. Āvaṭṭantīti āvaṭṭantiyo 2- patitaṭṭhānameva āgacchanti. Vivaṭṭntīti patitaṭṭhānato parabhāgaṃ vaṭṭamānā gacchanti. Apica dve pāde pasāretvā sakiṃ purato sakiṃ pacchato sakiṃ vāmato sakiṃ dakkhiṇato samparivattamānāpi "āvaṭṭanti vivaṭṭantī"ti vuccanti. Santānanda devatā paṭhaviyā paṭhavīsaññiniyoti pakatipaṭhaviyaṃ 3- kira devatā dhāretuṃ na sakkonti, 4- tattha hatthakabrahmā viya devatā osīdanti. Tenāha bhagavā "oḷārikaṃ hatthaka attabhāvaṃ abhinimmināhī"ti. 5- Tasmā yā devatā paṭhaviyaṃ paṭhaviṃ māpesuṃ, tā sandhāya vuttaṃ "paṭhaviyaṃ paṭhavīsaññiniyo"ti. Vītarāgāti pahīnadomanassā silāthambhasadisā anāgāmikhīṇāsavadevatā. Catusaṃvejanīyaṭṭhānavaṇṇanā [202] Vassaṃ vutthāti buddhakāle kira dvīsu kālesu bhikkhū sannipatanti upakaṭṭhāya vassūpanāyikāya kammaṭṭhānagahaṇatthaṃ, vutthavassā ca gahitakammaṭṭhānānuyogena nibbattitavisesārocanatthaṃ. Yathā ca buddhakāle, evaṃ tāmbapaṇṇidīpepi aparagaṅgāya 6- bhikkhū lohapāsāde sannipatiṃsu, paragaṅgāya bhikkhū tissamahāvihāre evameva karonti. 7- Tesu aparagaṅgāya bhikkhū saṅkārachaḍḍanasammajjaniyo gahetvā mahāvihāre sannipatitvā cetiye sudhākammaṃ katvā vutthavassā āgantvā lohapāsāde sannipatitvā 8- vattaṃ katvā phāsukaṭṭhānesu vasitvā vutthavassā āgantvā lohapāsāde pañcanikāyamaṇḍale, yesaṃ pāli paguṇā, te pāliṃ sajjhāyanti. Yesaṃ aṭṭhakathā paguṇā, te aṭṭhakathaṃ sajjhāyanti. @Footnote: 1 cha.Ma. chinnapātaṃ 2 ka. vaṭṭantiyo 3 cha.Ma.,i. pakatipathavī 4 cha.Ma.,i. sakkoti @5 aṅ.tika. 20/128/272 hatthakasutta 6 cha.Ma. pāragaṅgāya evamuparipi @7 cha.Ma.,i. evameva karontīti ayaṃ na dissati 8 cha.Ma.,i. sannipatathāti

--------------------------------------------------------------------------------------------- page188.

Yo pāliṃ vā aṭṭhakathaṃ vā virādheti, taṃ "kassa santike tayā gahitan"ti vicāretvā ujuṃ katvā gāhāpenti. Paragaṅgāvāsinopi tissamahāvihāre evameva karonti. Evaṃ dvīsu kālesu sannipatitesu bhikkhūsu ye pure vassūpanāyikāya kammaṭṭhānaṃ gahetvā gatā visesārocanatthaṃ āgacchanti, evarūpe sandhāya "pubbe bhante vassaṃ vutthā"ti ādimāha. Manobhāvanīyeti manasā bhāvite sambhāvite. Ye vā mano manaṃ bhāventi vaḍḍhenti rāgarajādīni pavāhenti, evarūpeti attho. Thero kira vattasampanno mahallakabhikkhu disvā thaddho hutvā na nisīdati, paccuggamanaṃ katvā hatthato chattañca pattacīvarañca gahetvā pīṭhaṃ papphoṭetvā deti, tattha nisinnassa vattaṃ katvā senāsanaṃ paṭijaggitvā deti. Navakaṃ bhikkhuṃ disvā tuṇhībhūto na nisīdati, samīpe ṭhatvā vattaṃ karoti. 1- So tāya vattapaṭipattiyā aparihāniṃ patthayamāno evamāha. Atha bhagavā "ānando manobhāvanīyānaṃ dassanaṃ na labhissāmīti cinteti, handassa manobhāvanīyānaṃ dassanaṭṭhānaṃ ācikkhissāmi, yattha vasanto itocitoca anāhiṇḍitvāva lacchati manobhāvanīye bhikkhū dassanāyā"ti cintetvā cattārimānīti ādimāha. Tattha saddhassāti buddhādīsu pasannacittassa vattasampannassa, yassa pāto paṭṭhāya cetiyaṅgaṇavattādīni sabbavattāni katāneva paññāyanti. Dassanīyānīti dassanārahāni dassanatthāya gantabbāni. Saṃvejanīyānīti saṃvegajanakāni. Ṭhānānīti kāraṇāni, padesaṭṭhānāni vā. Ye hi kecīti idaṃ cetiyacārikāya sātthakabhāvadassanatthaṃ vuttaṃ. Tattha cetiyacārikaṃ āhiṇḍantāti ye ca tāva tattha tattha cetiyaṅgaṇaṃ sammajjitvā 2- āsanāni dhovantā 3- bodhimhi udakaṃ āsiñcantā āhiṇḍanti, tesu vattabbameva natthi. Asukavihāre "cetiyaṃ vandissāmā"ti nikkhamitvā pasannacittā antarā kālaṃ karontāpi anantarāyena sagge patiṭṭhahissantiyevāti dasseti. @Footnote: 1 i. kāreti 2 cha.Ma., i. sammajjantā 3 Ma. dhovanti

--------------------------------------------------------------------------------------------- page189.

Ānandapucchākathāvaṇṇanā [203] Adassanaṃ ānandāti yadetaṃ mātugāmassa adassanaṃ, ayamettha anudhammapaṭipattīti 1- dasseti. Dvāraṃ pidahitvā senāsane nisinno hi bhikkhu āgantvā dvāre ṭhitaṃpi mātugāmaṃ yāva na passati, tāvassa ekaṃseneva lobho na uppajjati, na cittaṃ calati. Dassane pana satiyeva tadubhayaṃpi assa. Tenāha "adassanaṃ ānandā"ti. Dassane bhagavā sati kathanti bhikkhaṃ gahetvā upagataṭṭhānādīsu dassane sati kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā yasmā khaggaṃ gahetvā "sace mayā saddhiṃ ālapasi, ettheva te sīsaṃ pātessāmī"ti ṭhitapurisena vā, "sace mayā saddhiṃ ālapasi, ettheva te maṃsaṃ vadhāpetvā 2- khādissāmī"ti ṭhitāya vā yakkhiniyā ālapituṃ varaṃ. Ekasseva hi attabhāvassa tappaccayā vināso hoti, na apāyesu aparicchinnadukkhānubhavanaṃ. Mātugāmena pana allāpasallāpe sati vissāso hoti, vissāse sati otāro hoti, otiṇṇacitto sīlabyasanaṃ patvā apāyapūrako hoti, tasmā anālāpoti āha. Vuttampi cetaṃ:- sallape asihatthena pisācenāpi sallape āsīvisampi āsīde yena daṭṭho na jīvati natveva eko ekāya mātugāmena sallapeti. 3- Ālapanteti 4- sace mātugāmo divasaṃ vā pucchati, sīlaṃ vā yācati, dhammaṃ vā sotukāmo hoti, pañhaṃ vā pucchati, tathārūpaṃ vā panassa pabbajitehi kattabbakammaṃ hoti, evarūpe kāle anālapantaṃ "mūgo ayaṃ, badhiro ayaṃ, bhutvāva thaddhamukho nisīdatī"ti vadati, tasmā avassaṃ ālapitabbaṃ hoti. Evaṃ ālapantena pana bhante 5- kathaṃ paṭipajjitabbanti pucchati. Atha bhagavā "etha tumhe bhikkhave @Footnote: 1 cha.Ma.,i. uttamā paṭipattīti 2 cha.Ma. murumurāpetvā, i. paṭapaṭāpetvā khādāmīti @3 aṅ.pañcaka. 22/55/78 mātuputtasutta (syā) 4 cha.Ma.,i. ālapantena panāti @5 cha.Ma.,i. bhanteti ayaṃ na dissati

--------------------------------------------------------------------------------------------- page190.

Mātumattīsu mātucittaṃ upaṭṭhapetha, bhaginīmattīsu bhaginīcittaṃ upaṭṭhapetha, dhītumattīsu dhītucittaṃ uṭṭhapethā"ti 1- idaṃ ovādaṃ sandhāya sati ānanda upaṭṭhapetabbāti āha. [204] Abyāvaṭāti atantibaddhā nirussukkā hotha. Sadatthe 2- ghaṭathāti uttamatthe arahatte ghaṭatha. Anuyuñjathāti tadadhigamāya anuyogaṃ karotha. Appamattāti tattha avippavuṭṭhasatī. 3- Viriyātāpayogena ātāpino. Kāye ca jīvite ca nirapekkhatāya pahitattā pesitacittā viharatha. [205] Kathaṃ pana bhanteti tehi khattiyapaṇḍitādīhi kathaṃ pana paṭipajjitabbaṃ. Addhā maṃ te paṭipucchissanti "kathaṃ bhante ānanda tathāgatassa sarīre paṭipajjitabban"ti, "tesāhaṃ kathaṃ paṭivacanaṃ demī"ti pucchati. Ahatena vatthenāti navena kāsikavatthena. Vihatena kappāsenāti supothitena kappāsena. Kāsikavatthaṃ hi sukhumattā telaṃ na gaṇhāti, kappāso pana gaṇhāti. Tasmā "vihatena kappāsenā"ti āha. Ayasāyāti 4- sovaṇṇāya. Sovaṇṇaṃ hi idha "ayasan"ti adhippetaṃ. Thūpārahapuggalavaṇṇanā [206] Rājā cakkavattīti ettha kasmā bhagavā agāramajjhe vasitvā kālakatassa rañño thūpakaraṇaṃ 5- anujānāti, na sīlavato puthujjanabhikkhussāti. Anacchariyattā. Puthujjanabhikkhūnañhi thūpe anuññāyamāne tāmbapaṇṇidīpe tāva thūpānaṃ okāso na bhaveyya, tathā aññesu ṭhānesu. Tasmā "anacchariyā te bhavissantī"ti nānujānāti. Rājā cakkavattī 6- ekova nibbattati, tenassa thūpo acchariyo hoti. Puthujjanasīlavato pana parinibbutabhikkhuno viya mahantaṃpi sakkāraṃ kātuṃ vaṭṭatiyeva. @Footnote: 1 saṃ. saḷā. 18/195/140 bhāradvājasutta (syā) 2 cha.Ma. sāratthe 3 cha.Ma. @avipamuṭṭhisati 4 cha.Ma. āyasāyāti 5 cha.Ma. thūpārahataṃ 6 i. cakkavattīti ayaṃ na dissati

--------------------------------------------------------------------------------------------- page191.

Ānandaacchariyadhammavaṇṇanā [207] Vihāranti idha maṇḍalamālo vihāroti adhippeto, taṃ pavisitvā. Kapisīsanti dvārabāhākoṭiyaṃ ṭhitaṃ aggaḷarukkhaṃ. Rodamāno aṭṭhāsīti so kira āyasmā cintesi "satthārā mama saṃvegajanakaṃ vasanaṭṭhānaṃ kathitaṃ, cetiya- cārikāya sātthakabhāvo kathito, mātugāme paṭipajjitabbapañho visajjito, attano sarīre paṭipatti akkhātā, cattāro thūpārahā kathitā, dhuvaṃ ajja bhagavā parinibbāyissatī"ti, tassevaṃ cintayato balavadomanassaṃ uppajji. Athassa etadahosi "bhagavato santike rodanaṃ nāma aphāsukaṃ, ekamantaṃ gantvā sokaṃ tanukaṃ karissāmī"ti, so tathā akāsi. Tena vuttaṃ "rodamāno aṭṭhāsī"ti. Ahañca vatamhīti ahañca vata amhi. Ahaṃ vatamhītipi pāṭho. Yo mama anukampakoti yo maṃ anukampati anusāsati, svedāni paṭṭhāya kassa mukhadhovanaṃ dassāmi, kassa pāde dhovissāmi, kassa senāsanaṃ paṭijaggissāmi, kassa pattacīvaraṃ gahetvā vicarissāmīti bahulaṃ 1- vilapi. Āmantesīti bhikkhusaṃghassa antare theraṃ adisvā āmantesi. Mettena kāyakammenāti mettacittavasena pavattitena mukhadhovanadānādikāyakammena. Hitenāti hitavuḍḍhiyā katena. Sukhenāti sukhasomanassavasena 2- katena, na dukkhinā dummanena hutvāti attho. Advayenāti dve koṭaṭhāse katvā akatena. Yathā hi eko sammukhāva karoti na parammukhā, eko parammukhāva karoti na sammukhā, evaṃ vibhāgaṃ akatvā katenāti vuttaṃ hoti. Appamāṇenāti pamāṇavirahitena. Cakkavāḷaṃpi hi atisambādhaṃ, bhavaggaṃpi atinīcaṃ, tayā katakāyakammameva bahunti dasseti. Mettena vacīkammenāti mettacittavasena pavattitena mukhadhovana- kālārocanādinā vacīkammena. Apica ovādaṃ sutvā "sādhu bhante"ti vacanaṃpi mettaṃ vacīkammameva, mettena manokammenāti kālasseva sarīrapaṭijagganaṃ katvā vivittāsane nisīditvā "satthā arogo hotu, abyāpajjho sukhī"ti evaṃ pavattitena @Footnote: 1 cha.Ma., i. bahuṃ 2 cha.Ma. sukhasomanasseneva

--------------------------------------------------------------------------------------------- page192.

Manokammena. Katapuññosīti kappasatasahassaṃ abhinīhārasampannosīti dasseti. Katapuññomhīti 1- ca ettāvatā mā visaṭṭho pamādamāpajji, athakho padhānamanuyuñja. Evaṃ hi anuyutto khippaṃ hohisi anāsavo, dhammasaṅgītikāle arahattaṃ pāpuṇissasi. Na hi mādisassa katapāricariyā nipphalā nāma hotīti dasseti. [208] Evañca pana vatvā mahāpaṭhaviṃ pattharanto viya ākāsaṃ vitthārento viya cakkavāḷagiriṃ ussādento 2- viya sineruṃ ukkhipento viya mahājambuṃ khandhe gahetvā cālento viya āyasmato ānandassa guṇakathaṃ ārabhanto athakho bhagavā bhikkhū āmantesi. Tattha "yepi te bhikkhave etarahī"ti kasmā na vuttaṃ. Aññassa buddhassa natthitāya. Eteneva cetaṃ veditabbaṃ "yathā cakkavāḷantarepi añño buddho natthīti. Paṇḍitoti viyatto. 3- Medhāvīti khandhadhātuāyatanādīsu kusalo. [209] Bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye ca "āyasmā kira ānando samantapāsādiko abhirūpo dassanīyo bahussuto saṃghasobhano"ti therassa guṇe sutvāva āgacchanti, te sandhāya "bhikkhuparisā ānandaṃ dassanāya upasaṅkamantī"ti vuttaṃ. Esa nayo sabbattha. Attamanāti savanena no dassanaṃ sametīti sakamanā tuṭṭhacittā. Dhammanti "kacci āvuso khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikāre 4- kammaṃ karotha, ācariyūpajjhāyavattaṃ pūrethā"ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu "kacci bhaginiyo aṭṭha garudhamme samādāya vattathā"ti idaṃpi nānākaraṇaṃ hoti. Upāsakesu āgatesu "upāsaka na te kacci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro"ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti "kathaṃ pana upāsakā tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathaṅgāni 5- karotha, mātāpitūnaṃ upaṭṭhānavattaṃ karotha, 6- dhammikasamaṇabrāhmaṇe paṭijaggathā"ti upāsikāsupi eseva nayo. @Footnote: 1 cha.Ma. katapuññosīti 2 cha.Ma. osārento, i. ubbādento, Ma. otārento @3 cha.Ma. byatto, i. vayatto 4 cha.Ma.,i. yoni somanasikārena @5 cha.Ma.,i. uposathe 6 cha.Ma.,i. pūretha

--------------------------------------------------------------------------------------------- page193.

Idāni ānandattherassa cakkavattinā saddhiṃ opammaṃ karonto cattārome bhikkhaveti ādimāha. Tattha khattiyāti abhisittā ca anabhisittā ca khattiyajātikā. Te kira "rājā cakkavattī nāma abhirūpo dassanīyo pāsādiko ākāsena vicaranto rajjaṃ anusāsati dhammiko dhammarājā"ti tassa guṇakathaṃ sutvā savanena dassanamhi samente 1- attamanā honti. Bhāsatīti kathento "kathaṃ tātā rājadhammaṃ pūretha, paveṇiṃ rakkhathā"ti paṭisanthāraṃ karoti. Brāhmaṇesu pana "kathaṃ ācariyā mante vācetha, kathaṃ antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā kapilakaṃ vā labhathā"ti 2- evaṃ paṭisanthāraṃ karoti. Gahapatīsu "kathaṃ tātā na vo rājakulato daṇḍena vā balinā vā pīḷā atthi, sammā devo dhāraṃ anupavecchati, sassāni sampajjantī"ti evaṃ paṭisanthāraṃ karoti. Samaṇesu "kathaṃ bhante kacci 3- pabbajitaparikkhārā sulabhā, samaṇadhamme na pamajjathā"ti evaṃ paṭisanthāraṃ karoti. Mahāsudassanasuttadesanāvaṇṇanā [210] Khuddakanagaraketi nagarapaṭirūpake sambādhe khuddakanagarake. Ujjaṅgalanagaraketi visamanagarake. Sākhānagaraketi yathā rukkhānaṃ sākhā nāma khuddakā honti, evameva aññesaṃ mahānagarānaṃ sākhāsadise khuddakanagarake. Khattiyamahāsālāti khattiyamahāsārappattā mahākhattiyā. Esa nayo sabbattha. Tesu khattiyamahāsālā nāma yesaṃ koṭisataṃpi koṭisahassaṃpi dhanaṃ nikkhaṇitvā ṭhapitaṃ, divasaparibbayo ekaṃ kahāpaṇasakaṭaṃ niggacchati, sāyaṃ dve pavisanti. Brāhmaṇamahāsālā nāma yesaṃ asītikoṭidhanaṃ nihitaṃ hoti, divasaparibbayo ekaṃ kahāpaṇakumbhaṃ 4- niggacchati, sāyaṃ ekasakaṭaṃ pavisati. Gahapatimahāsālā nāma yesaṃ cattālīsakoṭidhanaṃ nihitaṃ hoti, divasaparibbayo pañca kahāpaṇambaṇāni niggacchati, sāyaṃ kumbho pavisati. @Footnote: 1 cha.Ma. samanti, i. sametīti 2 cha.Ma. alatthāti @3 cha.Ma. kaccisaddo na dissati 4 cha.Ma. eko kahāpaṇakumbho, i. eko kahāpaṇatumbo

--------------------------------------------------------------------------------------------- page194.

Mā hevaṃ ānanda avacāti ānanda mā evaṃ avaca, "na idaṃ khuddakanagarakan"ti vattabbaṃ. Ahaṃ hi imasseva nagarassa sampattiṃ kathetuṃ "anekavāraṃ tiṭṭhaṃ nisīdaṃ mahantenussāhena mahantena parakkamena idhāgato"ti vatvā bhūtapbbanti ādimāha. Subhikkhāti khajjabhojjasampannā. Hatthisaddenāti ekasmiṃ hatthimhi saddaṃ karonte caturāsītihatthisahassāni saddaṃ karonti, iti hatthisaddena avivittā hoti. Tathā assasaddena. Puññavanto panettha sattā catusindhavayuttehi rathehi aññamaññaṃ anubandhamānā antaravīthīsu vicaranti, rathasa ddena avivittā hoti. Niccappayojitāneva panettha bheriādīni turiyāni, iti bherisaddādīhipi avivattāva hoti. Tattha sammasaddoti kaṃsatālasaddo. Tālasaddoti 1- pāṇitālacaturassaambaṇatālasaddo. 2- "kūṭabherisaddo"tipi vadanti. Asatha pivatha khādathāti asnātha pivatha khādatha. Ayaṃ panettha saṅkhepo, bhuñjatha bhoti iminā dasamena saddena avivittā hoti anupacchinnasaddā. Yathā panaññesu nagaresu "kacavaraṃ chaḍḍetha, kuddālaṃ gaṇhatha, pacchiṃ gaṇhatha, pavāsaṃ gamissāma, taṇḍulapuṭaṃ gaṇhatha, bhattapuṭaṃ gaṇhatha, phalakāvudhāni sajjāpethā"ti 3- evarūpā saddā honti, na idha evaṃ ahosīti dasseti. "dasamena saddenā"ti ca vatvā "kusāvatī ānanda rājadhānī sattahi pākārehi parikkhittā ahosī"ti sabbaṃ mahāsudassanasuttaṃ niṭṭhāpetvā gaccha tvaṃ ānandāti ādimāha. Tattha abhikkamathāti abhimukhā kamatha, āgacchathāti attho. Kiṃ pana te bhagavato āgatabhāvaṃ na jānantīti? jānanti. Buddhānaṃ gatagataṭṭhāne 4- nāma mahantaṃ kolāhalaṃ hoti, kenacideva karaṇīyena nisinnattā nāgatā. "te āgantvā bhikkhusaṃghassa ṭhānanisajjokāsaṃ saṃvidahitvā dassantī"ti tesaṃ santike avelāyaṃpi bhagavā pesesi. @Footnote: 1 cha.Ma., i. pāṇitālasaddoti 2 cha.Ma. pāṇinā caturassaambṇa.... @3 cha.Ma., i. sajjāni karothāti 4 cha.Ma. gatagataṭṭhānaṃ, i. gataṭṭhāne

--------------------------------------------------------------------------------------------- page195.

Mallānaṃ vandanāvaṇṇanā [211] Amhākaṃ ca noti ettha nokāro nipātamatto. Aghāvinoti uppannadukkhā. Dummanāti anattamanā. Cetodukkhasamappitāti domanassasamappitā. Kulaparivattaso kulaparivattaso ṭhapetvāti ekekaṃ kulaparivattaṃ kulasaṃkhepaṃ vīthisabhāgena ceva racchāsabhāgena ca visuṃ visuṃ ṭhapetvā. Subhaddaparibbājakavatthuvaṇṇanā [212] Subhaddo nāma paribbājakoti udiccabrāhmaṇamahāsālakulā pabbajito channaparibbājako. Kaṅkhādhammoti vimatidhammoti vimatidhammo. Kasmā panassa ajja evaṃ ahosīti? tathāvidhaupanissayattā. Pubbe kira puññakaraṇakāle dve bhātaro ahesuṃ. Te ekatova sassaṃ akaṃsu. Tattha jeṭṭhakassa "ekasmiṃ sasse nava vāre aggasassadānaṃ mayā kattabban"ti 1- ahosi. So vappakāle vījaggaṃ nāma datvā gabbhakāle kaniṭṭhena saddhiṃ mantesi "gabbhakāle gabbhaṃ phālitvā dassāmā"ti. Kaniṭṭho "taruṇasassaṃ nāsetukāmosī"ti āha. Jeṭṭho kaniṭṭhassa ananuvattanabhāvaṃ ñatvā khettaṃ vibhajitvā attano koṭṭhāsato gabbhaṃ phālitvā khīraṃ nīharitvā sappiphāṇitena 2- saṃyojetvā adāsi, puthukakāle puthukaṃ kāretvā adāsi, lāyanakāle lāyanaggaṃ adāsi, veṇikaraṇakāle veṇiggaṃ 3- adāsi, kalāpadīsu kalāpaggaṃ, khalaggaṃ, maddagagaṃ, 4- koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi. Kaniṭṭho pana uddharitvā adāsi. Tesu jeṭṭhako aññākoṇḍaññatthero 5- jāto, bhagavā "kassa nukho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti olokento "aññākoṇḍañño 5- ekasmiṃ sasse nava vāre 6- aggadānāni adāsi, imaṃ aggadhammaṃ tassa desessāmī"ti sabbapaṭhamaṃ dhammaṃ desesi. So aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Kaniṭṭho pana ohiyitvā pacchā dānassa dinnattā satthu parinibbānakāle evaṃ cintetvā satthāraṃ daṭṭhukāmo ahosi. @Footnote: 1 cha.Ma.,i. dātabbanti 2 cha.Ma. sappinavanītena 3 cha.Ma. veṇikaraṇe veṇaggaṃ @4 cha.Ma. khalabhaṇḍaggaṃ, i. bhaṇḍaggaṃ 5-5 cha.Ma. aññāsikoṇḍaññatthero, aññāsi... @6 cha.Ma.,i. vāreti dissati

--------------------------------------------------------------------------------------------- page196.

Mā tathāgataṃ viheṭhesīti thero kira "ete aññatitthiyā nāma attaggahaṇameva gaṇhanti, tassa visajjāpanatthāya bhagavato bahuṃ bhāsamānassa kāyikavācasikavihesā bhavissati, pakatiyāpi ca kilantoyeva bhagavā"ti maññamāno evamāha. Paribbājako "na me ayaṃ bhikkhu okāsaṃ karoti, atthikena pana anuvattitvā kāretabbo"ti theraṃ anuvattento dutiyampi tatiyampi āha. [213] Assosi khoti sāṇidvāre ṭhitassa bhāsato pakatisoteneva assosi, sutvā ca pana subhaddasseva atthāya mahatā ussāhena āgatattā alaṃ ānandāti ādimāha. Tattha alanti paṭikkhepaṭṭhe nipāto. Aññāpekkho vāti ñātukāmova 1- hutvā. Abbhaññiṃsūti yathā tesaṃ paṭiññā, tatheva jāniṃsu. Idaṃ vuttaṃ hoti:- sace nesaṃ sā paṭiññā niyyānikā, sabbe abbhaññiṃsu, no ce, na abbhaññiṃsu. Tasmā kiṃ tesaṃ paṭiññā niyyānikā, na niyyānikāti ayameva tassa pañhassa attho. Atha bhagavā tesaṃ aniyyānikabhāvakathanena aṭṭhānabhāvato 2- ceva okāsābhāvato ca "alan"ti paṭikkhipitvā dhammameva desesi. Paṭhamayāmamhi mallānaṃ dhammaṃ desetvā majjhimayāme subhaddassa, pacchimayāme bhikkhusaṃghaṃ ovaditvā balavapaccūsasamaye parinibbāyissāmīti 3- bhagavā āgato. [214] Samaṇopi tattha na upalabbhatīti paṭhamo sotāpannasamaṇopi tattha natthi, dutiyo sakadāgāmisamaṇopi, tatiyo anāgāmisamaṇopi, catuttho arahantasamaṇopi tattha natthīti attho. "imasmiṃ kho"ti purimadesanāya aniyamato vatvā idāni attano sāsanaṃ niyamento āha. Suññā parappavādā samaṇebhīti catunnaṃ maggānaṃ atthāya āraddhavipassakehi catūhi, maggaṭṭhehi catūhi, phalaṭṭhehi catūhīti dvādasahi samaṇehi parappavādā suññā tucchā rittakā. Ime ca subhaddāti ime dvādasa bhikkhū. Sammā vihareyyuynati ettha sotāpanno attanā 4- adhigataṭṭhānaṃ aññassa kathetvā taṃ sotāpannaṃ karonto sammā viharati nāma. Esa nayo sakadāgāmiādīsu. Sotāpattimaggaṭṭho aññaṃpi sotāpattimaggaṭṭhaṃ @Footnote: 1 cha.Ma. aññātukāmova 2 cha.Ma. atthābhāvato, i. abhāvato @3 cha.Ma., i. parinibbāyissāmicceva 4 cha.Ma. attano

--------------------------------------------------------------------------------------------- page197.

Karonto sammā viharati nāma. Esa nayo sesamaggaṭṭhesu. Sotāpattimaggatthāya āraddhavipassako attanā paguṇaṃ kammaṭṭhānaṃ gahetvā aññaṃpi sotāpattimaggatthāya āraddhavipassakaṃ karonto sammā viharati nāma. Esa nayo sesamaggatthāya āraddhavipassakesu. Idaṃ sandhāyāha "sammā vihareyyun"ti. Asuñño loko arahantehi assāti naḷavanaṃ saravanaṃ viya nirantaro assa. Ekūnatiṃso vayasāti vayena ekūnatiṃsavasso hutvā. Yaṃ pabbajinti ettha yanti nipātamattaṃ. Kiṃkusalānuesīti "kiṃkusalan"ti anuesanto pariyesanto. Tattha "kiṃkusalan"ti sabbaññutañāṇaṃ adhippetaṃ, taṃ gavesantoti attho. Yato ahanti yato paṭṭhāya ahaṃ pabbajito, etthantare samādhikāni paññāsa vassāni hontīti dasseti. Ñāyassa dhammassāti ariyamaggadhammassa. Padesavattīti padese vipassanāmaggepi vattento. Ito bahiddhāti mama sāsanato bahiddhā. Samaṇopi natthīti padesavattivipassakopi natthi, paṭhamasamaṇo sotāpannopi natthīti vuttaṃ hoti. [215] Ye etthāti ye tumhe ettha sāsane satthārā sammukhā antevāsikābhisekena abhisittā, tesaṃ te lābhā tesaṃ te suladdhanti. Bāhirasamaye kira yaṃ antevāsikaṃ ācariyo "imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā"ti vadati, so tena attano ṭhāne ṭhapito hoti, tasmā tassa "imaṃ pabbājehi, imaṃ ovada, imaṃ anusāsā"ti ime lābhā honti. Theraṃpi subhaddo tameva bāhirasamayaṃ gahetvā evamāha. Alattha khoti kathaṃ alattha? thero kira taṃ ekamantaṃ netvā udakatumbato Pānīyena sīsaṃ temetvā tacapañcakakammaṭṭhānaṃ kathetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādāpetvā saraṇāni datvā bhagavato santikaṃ ānesi. Bhagavā upasampādetvā kammaṭṭhānaṃ ācikkhi. So taṃ gahetvā uyyānassa ekamante caṅkamaṃ adhiṭṭhāya ghaṭento vāyamanto vipassanaṃ sodhento 1- saha paṭisambhidāhi @Footnote: 1 cha.Ma. vaḍḍhento, i. māraṃ nisedhento

--------------------------------------------------------------------------------------------- page198.

Arahattaṃ patvā āgamma bhagavantaṃ vanditvā nisīdi. Taṃ sandhāya "acirūpasampanno kho panā"ti ādi vuttaṃ. So ca bhagavato pacchimo sakkhisāvako ahosīti saṅgītikārakānaṃ vacanaṃ. Tattha yo bhagavati dharamāne pabbajitvā aparabhāge upasampadaṃ labhitvā kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, upasampadaṃpi vā bhagavati dharamāneyeva labhitvā aparabhāge kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇāti, kammaṭṭhānaṃpi vā dharamāneyeva gahetvā aparabhāge arahattameva pāpuṇāti, sabbopi so pacchimo sakkhisāvako. Ayaṃ pana dharamāne bhagavati pabbajito ca upasampanno ca kammaṭṭhānaṃ ca gahetvā arahattaṃ pattoti. Pañcamabhāṇavāravaṇṇanā niṭṭhitā. ------------ Tathāgatapacchimavācāvaṇṇanā [216] Idāni bhikkhusaṃghassa ovādadānaṃ 1- āraddhaṃ, taṃ dassetuṃ athakho bhagavāti ādi vuttaṃ. Tattha desito paññattoti dhammopi desito ceva paññatto ca, vinayopi desito ceva paññatto ca. Paññatto nāma ṭhapito paṭṭhapitoti attho. So vo mamaccayenāti so dhammavinayo tumhākaṃ mamaccayena satthā. Mayā hi vo ṭhiteneva "idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, idaṃ lokavajjaṃ, idaṃ paṇṇattivajjaṃ, ayaṃ āpatti puggalassa santike vuṭṭhāti, ayaṃ āpatti gaṇassa santike vuṭṭhāti, ayaṃ āpatti saṃghassa santike vuṭṭhātī"ti sattāpattikkhandhavasena otiṇṇe vatthusmiṃ sakhandhakaparivāro ubhatovibhaṅgo vinayo nāma desito, taṃ sakalaṃpi vinayapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessati. Ṭhiteneva ca mayā "ime cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo @Footnote: 1 cha.Ma., i. ovādaṃ ārabhi.

--------------------------------------------------------------------------------------------- page199.

Aṭṭhaṅgiko maggo"ti tena tenākārena ime dhamme vibhajitvā vibhajitvā suttantapiṭakaṃ desitaṃ. Taṃ sakalaṃpi suttantapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessati. Ṭhiteneva ca mayā "ime pañcakkhandhā, dvādasāyatanāni, aṭṭhārasa dhātuyo, cattāri saccāni, bāvīsatindriyāni, nava hetū, cattāro āhārā, satta phassā, satta vedanā, satta saññā, satta sañcetanā, satta cittāni. Tatrāpi `ettakā dhammā kāmāvacarā, ettakā rūpāvacarā, ettakā arūpāvacarā, ettakā pariyāpannā, ettakā apariyāpannā, ettakā lokiyā, ettakā lokuttarā"ti ime dhamme vibhajitvā vibhajitvā catuvīsatisamantapaṭṭhānaṃ anantanayamahāpaṭṭhānapaṭimaṇḍitaṃ abhidhammapiṭakaṃ desitaṃ, taṃ sakalaṃpi abhidhammapiṭakaṃ mayi parinibbute tumhākaṃ satthu kiccaṃ sādhessatīti. Iti sabbaṃ cetaṃ abhisambodhito paṭṭhāya yāva parinibbānā pañcacattālīsavassāni bhāsitaṃ lapitaṃ "tīṇi piṭakāni pañca nikāyā navaṅgāni caturāsītidhammakkhandhasahassānī"ti evaṃ mahappabhedaṃ hoti. Iti imāni caturāsītidhammakkhandhasahassāni tiṭṭhanti, ahaṃ ekakova parinibbāyissāmi. 1- Ahañca kho panidāni ekakova ovadāmi anusāsāmi, mayi parinibbute imāni caturāsītidhammakkhandhasahassāni tumhe ovadissanti anusāsissantīti evaṃ bhagavā bahūni kāraṇāni dassento "so vo mamaccayena satthā"ti ovaditvā puna anāgate cārittaṃ dassento yathā kho panāti ādimāha. Tattha samudācarantīti kathenti voharanti. Nāmena vā gottena vāti "navakā"ti avatvā "tissa, nāgā"ti evaṃ nāmena vā, "kassapa, gottā"ti 2- evaṃ gottena vā, "āvuso tissa, āvuso kassapā"ti evaṃ āvuso vādena vā samudācaritabbo. Bhanteti vā āyasmāti vāti bhante tissa, āyasmā tissāti evaṃ samudācaritabbo. Samūhanatūti ākaṅkhamāno samūhanatu, yadi icchati samūhaneyyāti attho. Kasmā pana samūhanathāti ekaṃseneva avatvā vikappavacanena ṭhapesīti. @Footnote: 1 cha.Ma., i. parinibbāyāmi 2 cha.Ma., i. gotamāti

--------------------------------------------------------------------------------------------- page200.

Mahākassapassa balaṃ diṭṭhattā. Passati hi bhagavā "samūhanathāti vuttepi saṅgītikāle kassapo na samūhanissatī"ti. Tasmā vikappeneva ṭhapesi. Tattha "ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakānī"ti ādinā nayena pañcasatikasaṅgītiyaṃ khuddānukhuddakakathā āgatāva. Vinicchayo cettha samantapāsādikāya vutto. Keci panāhu:- "bhante nāgasena katamaṃ khuddakaṃ, katamaṃ anukhuddakan"ti milindena raññā pucchitena 1- "dukkaṭaṃ mahārāja khuddakaṃ, dubbhāsitaṃ anukhuddakan"ti vuttattā nāgasenatthero khuddānukhuddakaṃ jānāti. Mahākassapatthero pana taṃ ajānanto:- suṇātu me āvuso saṃgho, santamhākaṃ sikkhāpadāni gihigatāni, gihinopi jānanti "idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati, idaṃ vo na kappatī"ti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro "dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ, yāvimesaṃ satthā aṭṭhāsi, tāvime sikkhāpadesu sikkhiṃsu, yato 2- imesaṃ satthā parinibbuto, nadānime 3- sikkhāpadesu sikkhantī"ti. Yadi saṃghassa pattakallaṃ, saṃgho apaññattaṃ na paññapeyya, paññattaṃ na samucchindeyya, yathāpaññattesu sikkhāpadesu samādāya vatteyya, esā ñattīti kammavācaṃ sāvesīti. Na taṃ evaṃ gahetabbaṃ. Nāgasenatthero hi "paravādino okāso mā ahosī"ti evamāha. Mahākassapatthero "khuddakānukhuddakāpattiṃ na samūhanissāmī"ti kammavācaṃ sāvesīti. Brahmadaṇḍakathāpi saṅgītiyaṃ āgatattā samantapāsādikāyaṃ vinicchitā. [217] Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā, buddho nukho, na buddho nukho, dhammo nukho, na dhammo nukho, saṃgho nukho, na saṃgho nukho, maggo nukho, na maggo nukho, paṭipadā nukho, na paṭipadā nukhoti yassa saṃsayo uppajjeyya, taṃ vo vadāmi "pucchatha bhikkhave"ti ayamettha saṃkhepattho. @Footnote: 1 cha.Ma., i. pucchito 2 i. yadā 3 i. nadānimesu

--------------------------------------------------------------------------------------------- page201.

Satthugāravenāpi na puccheyyāthāti mayaṃ satthu santike pabbajimhā, 1- cattāro paccayāpi no satthu santakāva, te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchimakāle kaṅkhaṃ kātunti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi bhikkhave sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhuno sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ ekabhikkhussa 2- kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavissathāti dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikakaṅkhabhāvaṃ paccakkhakaraṇaṃ ñāṇameva, ettha tathāgatassa na saddhāmattanti attho. Imesaṃ hi ānnadāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako. Ānandattheraṃyeva sandhāyāha. [218] Appamādena sampādethāti satiavippavāsena sabbakiccāni sampādeyyātha. Iti bhagavā parinibbānamañce nipanno pañcacattālīsavassāni dinnaṃ ovādaṃ sabbaṃ ekasmiṃ appamādapadeyeva pakkhipitvā adāsi. Ayaṃ tathātatassa pacchimā vācāti idaṃ pana saṅgītikārakānaṃ vacanaṃ. Parinibbutakathāvaṇṇanā [219] Ito paraṃ yaṃ parinibbānaparikammaṃ katvā bhagavā parinibbuto, taṃ dassetuṃ athakho bhagavā paṭhamajjhānanti ādi vuttaṃ. Tattha parinibbuto bhanteti nirodhaṃ samāpannassa bhagavato assāsapassāsānaṃ abhāvaṃ disvā pucchati. Na āvusoti thero kathaṃ jānāti? thero kira satthārā saddhiṃyeva taṃ taṃ samāpattiṃ samāpajjanto yāva nevasaññānāsaññāyatanā vuṭṭhānaṃ, tāva gantvā idāni bhagavā nirodhasamāpattiṃ samāpanno, anto nirodhe 3- ca kālakiriyā nāma natthīti jānāti. @Footnote: 1 cha.Ma. pabbajimha 2 cha.Ma. etassa bhikkhussa 3 i. anto nirodho

--------------------------------------------------------------------------------------------- page202.

Akakho bhagavā saññāvedayitanirodhasamāpattiyā vuṭṭhahitvā nevasaññānāsaññāyatanaṃ samāpajji .pe. Tatiyajjhānā vuṭṭhahitvā catutthaṃ jhānaṃ samāpajjīti ettha bhagavā catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajjati, 1- terasasu ṭhānesu dutiyaṃ, tathā tatiyaṃ, paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Kathaṃ? dasasu asubhesu, dvattiṃsākāre, aṭṭhasu kasiṇesu, mettākaruṇāmuditāsu, ānāpāne, paricchedākāseti imesu tāva catuvīsatiyā ṭhānesu paṭhamaṃ jhānaṃ samāpajji. Ṭhapetvā pana dvattiṃsākārañca dasa asubhāni ca sesesu terasasu dutiyaṃ jhānaṃ, tesuyeva ca tatiyaṃ jhānaṃ samāpajji. Aṭṭhasu pana kasiṇesu, upekkhābrahmavihāre, ānāpāne, paricchedākāse, catūsu āruppesūti imesu paṇṇarasasu ṭhānesu catutthaṃ jhānaṃ samāpajji. Ayaṃpi ca saṅkhepakathāva. Nibbānapuraṃ pavisanto pana bhagavā dhammassāmi sabbāpi catuvīsatikoṭisatasahassasaṅkhātā samāpattiyo pavisitvā videsaṃ gacchanto ñātijanaṃ āliṅgitvā viya sabbaṃ samāpattisukhaṃ anubhavitvā paviṭṭho. Catutthajjhānā vuṭṭhahitvā samanantarā bhagavā parinibbāyīti ettha jhānasamanantaraṃ, paccavekkhaṇā samanantaranti dve samanantarāni. Tattha jhānā 2- vuṭṭhāya bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma. Jhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma. Imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye hi keci buddhā vā sāvakā 3- vā antamaso kunthakipilikaṃ 4- upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karontīti. [220] Mahābhūmicālādīni vuttanayānevāti. Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalappatto. [221] Uppādavayadhamminoti uppādavayasabhāvā. Tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo, asaṅkhataṃ nibbānameva sukhanti attho. @Footnote: 1 cha.Ma. samāpajji 2 i. catutthajjhānā 3 cha.Ma., i. paccekabuddhā vā @ ariyasāvakā vā 4 cha.Ma. kunthakipillikaṃ,

--------------------------------------------------------------------------------------------- page203.

[222] Nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhāya ejāya abhāvena anejo. Santimārabbhāti anupādisesanibbānaṃ ārabbha paṭicca sandhāya. Yaṃ kālamakarīti yo kālaṃ akari. Idaṃ vuttaṃ hoti "āvuso yo mama satthā buddhamuni santiṃ gamissāmīti santiṃ ārabbha kālamakari, tassa ṭhitacittassa tādino idāni assāsapassāso na jāto natthi nappavattatī"ti. Asallīnenāti alīnena asaṅkuṭitena suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā itocitoca samparivattayi. 1- Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. 2- [223] Tadāsīti "saha parinibbānā mahābhūmicālo"ti evaṃ heṭṭhā vuttabhūmicālameva sandhāyāha. Tañhi lomahaṃsanañca bhiṃsanakañca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete. [224] Avītarāgāti puthujjanā ceva sotāpannasakadāgāmino ca. Tesaṃ hi domanassaṃ appahīnaṃ. Tasmā tepi bāhā paggayha kandanti. Ubhopi hatthe sīse ṭhapetvā rodantīti sabbaṃ purimanayeneva veditabbaṃ. [225] Ujjhāyantīti "ayyā attanāpi adhivāsetuṃ na sakkonti, sesajanaṃ kathaṃ samassāsessantī"ti vadantiyo ujjhāyanti. Kathaṃ bhūtā pana bhante anuraddhāti 3- devatā bhante kathaṃ bhūtā āyasmā anuruddho sallakkheti, kiṃ tā satthu parinibbānaṃ adhivāsenti. Atha tāsaṃ pavuttiṃ 4- dassanatthaṃ thero santāvusoti ādimāha. Taṃ vuttatthameva. Rattāvasesanti balavapaccūse parinibbutattā rattiyāvasesaṃ cullakaddhānaṃ. Dhammiyā kathāyāti aññā pāṭiyekkā dhammakathā nāma natthi, "āvuso sadevake nāma loke apaṭipuggalassa satthuno ayaṃ maccurājā na lajjati, kimaṅgaṃ pana @Footnote: 1 cha.Ma. samparivatti. 2 cha.Ma. itisaddo na dissati 3 cha.Ma. kathaṃ bhūtā pana bhante @āyasmā anuruddho devatā manasikarotīti, i. kathaṃ bhūtā pana bhante āyasmā anuruddho @sallakkhetīti 4 cha.Ma. pavattiṃ evamuparipi

--------------------------------------------------------------------------------------------- page204.

Lokiyamahājanassa lajjissatī"ti evarūpāya pana maraṇapaṭisaṃyuttāya kathāya vītināmesuṃ. Tesañhi taṃ kathaṃ kathentānaṃ muhutteneva aruṇaṃ uggacchi. [226] Athakhoti aruṇuggamhi 1- thero theraṃ etadavoca. Teneva karaṇīyenāti kīdisena nukho parinibbānaṭṭhāne mālāgandhādisakkārena bhavitabbaṃ, kīdisena bhikkhusaṃghassa nisajjanaṭṭhānena bhavitabbaṃ, kīdisena khādanīyabhojanīyena bhavitabbanti evaṃ yaṃ bhagavato parinibbutabhāvaṃ sutvā kattabbaṃ, teneva karaṇīyena. Buddhasarīrapūjāvaṇṇanā [227] Sabbañca tālāvacaranti sabbaṃ turiyabhaṇḍaṃ. Sannipātethāti bheriñcārāpetvā samāharatha. Te tatheva akaṃsu. Maṇḍalamāleti dussamaṇḍalamāle. Paṭiyādentāti sajjentā. Dakkhiṇena dakkhiṇanti nagarassa dakkhiṇadisābhāgeneva dakkhiṇadisābhāgaṃ. Bāhirena bāhiranti antonagaraṃ appavesetvā bāhireneva nagarassa bāhirapassaṃ haritvā. Dakkhiṇato nagarassāti anurādhapurassa dakkhiṇadvārasadise ṭhāne ṭhapetvā sakkārasammānaṃ katvā jetavanasadise ṭhāne jhāpessāmāti attho. [228] Aṭṭha mallapāmokkhāti majjhimavayā thāmasampannā aṭṭha mallarājāno. Sīsaṃ nhātāti sīsaṃ dhovitvā nhātā. Āyasmantaṃ anuruddhanti therova dibbacakkhukoti pākaṭo, tasmā te santesupi aññesu mahātheresu "ayaṃ no pākaṭaṃ katvā kathessatī"ti theraṃ pucchiṃsu. Kathaṃ pana bhante devatānaṃ adhippāyoti bhante amhākaṃ tāva adhippāyaṃ jānāma, devatānaṃ kathaṃ adhippāyoti pucchanti. Thero paṭhamaṃ tesaṃ adhippāyaṃ dassento tumhākaṃ khoti ādimāha. Makuṭabandhanaṃ nāma mallānaṃ cetiyanti mallarājūnaṃ pasādhanamaṅgalasālāya etaṃ nāmaṃ. Cittīkataṭṭhena panesā "cetiyan"ti vuccati. [229] Yāva sandhisamalasaṅkaṭirāti ettha sandhi nāma gharasandhi. Samalaṃ nāma gūtharāsiniddhamanapanāḷī. Saṅkaṭiraṃ nāma saṅkāraṭṭhānaṃ. Dibbehi ca @Footnote: 1 cha.Ma., i. aruṇuggaṃ disvāva

--------------------------------------------------------------------------------------------- page205.

Manussakehi ca naccehīti upari devatānaṃ naccāni honti, heṭṭhā manussānaṃ. Esa nayo gītādīsu. Apica devatānaṃ antare manussā, manussānaṃ antare devatāti evaṃpi sakkarontā pūjentā agamaṃsu. Majjhena majjhaṃ nagarassa haritvāti evaṃ hariyamāne bhagavato sarīre bandhulamallasenāpatibhariyā mallikā nāma. "bhagavato sarīraṃ āharantī"ti sutvā attano sāmikassa kālakiriyato paṭṭhāya aparibhuñjitvā ṭhapitaṃ visākhāpasādhanasadisaṃ mahālatāpasādhanaṃ nīharāpetvā "iminā satthāraṃ pūjessāmī"ti taṃ majjāpetvā gandhodakena dhovitvā dvāre ṭhitā. Taṃ kira pasādhanaṃ tāsaṃ ca dvinnaṃ itthīnaṃ, devadāniyacorassa geheti tīsuyeva ṭhānesu ahosi. Sā ca satthu sarīre dvāraṃ sampatte "otāretha tātā satthu sarīran"ti vatvā taṃ pasādhanaṃ satthu sarīre paṭimuñci. Taṃ sīsato paṭṭhāya paṭimukkaṃ yāva pādatalā gataṃ. Suvaṇṇavaṇṇaṃ bhagavato sarīraṃ sattaratanamayena mahālatāpasādhanena 1- pasādhitaṃ ativiya virocittha. Taṃ sā disvā pasannacittā patthanaṃ akāsi "bhagavā yāva vaṭṭe sandhāvissāmi, 2- tāva me pāṭiyekkaṃ pasādhanakiccaṃ mā hotu, niccaṃ paṭimukkapasādhanasadisameva sarīraṃ hotū"ti. Atha bhagavantaṃ sattaratanamayena mahāpasādhanena ukkhipitvā puratthimena dvārena nīharitvā puratthimena nagarassa makuṭabandhanaṃ mallānaṃ cetiyaṃ, ettha bhagavato sarīraṃ nikkhipiṃsu. Mahākassapattheravatthuvaṇṇanā [231] Pāvāya kusināranti pāvānagare piṇḍāya caritvā "kusināraṃ gamissāmī"ti addhānamaggapaṭipanno hoti. Rukkhamūle nisīdīti ettha kasmā divāvihāranti na vuttaṃ? divāvihāratthāya anisinnattā. Therassa hi parivārā bhikkhū sabbe sukhasaṃvaḍḍhitā mahāpuññā. Te majjhantikasamaye 3- tattapāsāṇasadisāya bhūmiyā padasā gacchantā kilamiṃsu. Thero te bhikkhū disvā "bhikkhū kilamanti @Footnote: 1 cha.Ma. mahāpasādhanena, i. pāsādhanena 2 cha.Ma.,i. saṃsarissāmi @3 cha.Ma. majjhanhikasamaye

--------------------------------------------------------------------------------------------- page206.

Gantabbaṭṭhānaṃ ca 1- dūraṃ thokaṃ vissamitvā darathaṃ paṭippassambhetvā sāyaṇhasamaye kusināraṃ gantvā dasabalaṃ passissāmī"ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññapetvā udakatumbato udakena hatthapāde sītale katvā nisīdī. Parivārabhikkhūpissa rukkhamūle nisīditvā yonisomanasikārena kammaṭṭhānaṃ kurumānā tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhaṇamānā nisīdiṃsu. Iti darathapaṭivinodanatthāya 2- nisinnattā "divā vihāran"ti na vuttaṃ. Maṇḍāravapupphaṃ gahetvāti mahāpātippamāṇaṃ pupphaṃ āgantukadaṇḍake ṭhapetvā chattaṃ viya gahetvā. Addasā khoti āgacchantaṃ dūratova addasa. Disvā ca pana cintesi:- "etaṃ ājīvakassa hatthe maṇḍāravapupphaṃ paññāyati, etañca na sabbadā manussapathe paññāyati, yadā pana koci iddhimā iddhiṃ vikubbati, tadā sabbaññubodhisattassa ca mātu kucchiokkamanādīsu hoti. Na kho panajja kenaci iddhivikubbanaṃ kataṃ, na me satthā mātu kucchiṃ okkanto, na kucchito nikkhamanaṃ, 3- nāpissa ajja abhisambodhi, na dhammacakkappavattanaṃ, na yamakapāṭihāriyaṃ, na devorohaṇaṃ, na āyusaṅkhārossajjanaṃ. Mahallako pana me satthā dhuvaṃ parinibbuto bhavissatī"ti. Tato "pucchāmi nan"ti cittaṃ uppādetvā "sace kho pana nisinnakova pucchāmi, satthari agāravo kato bhavissatī"ti uṭṭhahitvā ṭhitaṭṭhānato apakkamma chandanto nāgarājā maṇicammaṃ viya dasabaladattiyamegha- vaṇṇapaṃsukūlacīvaraṃ pārupitvā dasanakhasamodhānasamujjalaṃ añjaliṃ sirasmiṃ patiṭṭhapetvā satthari katena gāravena ājīvakassa abhimukho hutvā "apāvuso 4- amhākaṃ satthāraṃ jānāsī"ti āha. @Footnote: 1 cha.Ma. na dūraṃ 2 cha.Ma. darathavinodanatthāya, i. ātapavinodanatthāya @3 cha.Ma., i. nikkhamanto 4 cha.ma, āvuso.

--------------------------------------------------------------------------------------------- page207.

Kiṃ pana satthu parinibbānaṃ jānanto pucchi ajānantoti. Āvajjanapaṭibaddhaṃ khīṇāsavānaṃ jānanaṃ. Anāvajjitattā panesa ajānanto pucchīti eke. Thero samāpattibahulo, rattiṭṭhānadivāṭṭhānaleṇamaṇḍapādīsu niccaṃ samāpattibāhullena 1- yāpeti, kulasantakaṃ gāmaṃ pavisitvā dvāre 2- dvāre samāpattiṃ samāpajjitvā samāpattito vuṭṭhitova bhikkhaṃ gaṇhāti. Thero kira iminā pacchimena attabhāvena mahājanānuggahaṃ karissāmi "ye mayhaṃ bhikkhaṃ vā denti gandhamālādīhi vā sakkāraṃ karonti, tesantaṃ mahapphalaṃ hotū"ti evaṃ karoti. Tasmā samāpattibahulatāya na jānāti. Iti ajānantova pucchīti vadanti, taṃ na gahetabbaṃ. Na hettha ajānanakāraṇaṃ atthi, abhisallakkhitaṃ satthu parinibbānaṃ ahosi. Dasasahassīlokadhātukampanādīhi nimittehi. Therassa pana parisāya kehici bhikkhūhi bhagavā diṭṭhapubbo, kehici na diṭṭhapubbo, tattha yehipi diṭṭhapubbo, tepi passitukāmāva, yehipi adiṭṭhapubbo, tepi passitukāmāva. Tattha yehi na diṭṭhapubbo, te atidassanakāmatāya gantvā "kuhiṃ bhagavā"ti pucchantā "parinibbuto"ti sutvā saṇṭhāretuṃ 3- nāsakkhissanti. Cīvarañca pattañca chaḍḍetvā ekavatthā vā dunnivatthā vā duppārutā vā urāni paṭipiṃsayantā 4- parodissanti. Tattha manussā "mahākassapattherena saddhiṃ āgatā paṃsukūlikā sayaṃpi itthiyo viya rodanti, 5- te kiṃ amhe samassāsessantī"ti mayhaṃ dosaṃ dassanti. Imaṃ pana suññaṃ mahāaraññaṃ, idha yathā tathā rodantesu doso nāma natthi. Purimataraṃ sutvā nāma sokopi tanuko hotīti bhikkhūnaṃ satuppādanatthaṃ jānantova pucchi. Ajja sattāhaṃ parinibbuto samaṇo gotamoti ajja samaṇo gotamo sattāhaṃ parinibbuto. Tato me idanti tato samaṇassa gotamassa parinibbutaṭṭhānato. [232] Subhaddo nāma vuḍḍhapabbajitoti "subhaddo"ti tassa nāmaṃ. Vuḍḍhakāle pana pabbajitattā "vuḍḍhapabbajito"ti vuccati, kasmā pana so @Footnote: 1 cha.Ma.,i. samāpattibaleneva. 2 cha.Ma.,i. dvāre saddo eko dissati @3 cha.Ma.,i. sandhāretuṃ. 4 cha.Ma. paṭipisantā, i. paṭipiṃsantā. 5 cha.Ma. parodanti.

--------------------------------------------------------------------------------------------- page208.

Evamāha. Bhagavati āghātena. Ayaṃ kira so khandhake āgate ātumāvatthusmiṃ nhāpitapubbako vuḍḍhapabbajito bhagavati kusinārato nikkhamitvā aḍḍhaterasehi bhikkhusatehi saddhiṃ ātumaṃ gacchante bhagavā āgacchatīti sutvā "āgatakāle yāgudānaṃ 1- karissāmī"ti sāmaṇerabhūmiyaṃ ṭhite dve putte etadavoca "bhagavā kira tātā ātumaṃ āgacchati mahatā bhikkhusaṃghena saddhiṃ aḍḍhaterasehi bhikkhusatehi, gacchatha tumhe tātā khurabhaṇḍaṃ ādāya nāḷiyā vāpakena anugharakaṃ anugharakaṃ āhiṇḍatha, loṇaṃpi telaṃpi taṇḍulaṃpi khādanīyaṃpi saṃharatha, bhagavato āgatassa yāgudānaṃ karissāmā"ti. 2- Te tathā akaṃsu. Manussā te dārake mañjuke paṭibhāṇeyyake disvā kāretukāmāpi akāretukāmāpi kārentiyeva. Katakāle ca "paṭiggaṇhissatha 3- tātā"ti pucchanti. Te vadanti "na amhānaṃ aññena kenaci attho, pitā pana no bhagavato āgatakāle yāgudānaṃ dātukāmo"ti. Taṃ sutvā manussā aparigaṇetvāva yaṃ te sakkonti harituṃ, 4- sabbaṃ denti. Yampi na sakkonti, manussehi pesenti. Atha bhagavati ātumaṃ āgantvā bhūsāgārakaṃ paviṭṭhe subhaddo sāyaṇhasamaye gāmadvāraṃ gantvā manusse āmantesi "upāsakā nāhaṃ tumhākaṃ santikā aññaṃ kiñci gaṇhissāmi, 5- mayhaṃ dārakehi ābhatāni taṇḍulādīniyeva 6- saṃghassa pahonti. Hatthakammamattameva 7- dethā"ti. "kiṃ bhante karomāti. 8- "idaṃ ca idaṃ ca gaṇhathā"ti sabbūpakaraṇāni gāhāpetvā vihāre uddhanāni kāretvā ekaṃ kāḷakaṃ kāsāvaṃ nivāsetvā tādisameva pārupitvā "idaṃ karotha idaṃ karothā"ti sabbarattiṃ vicārento satasahassaṃ visajjetvā bhojjayāguñca madhugoḷakañca paṭiyādāpesi. Bhojjayāgu nāma bhuñjitvā pātabbayāgu, tattha sappimadhuphāṇitamacchamaṃsapupphaphalarasādi yaṃ kiñci khādanīyaṃ nāma sabbaṃ pakkhipati, kīḷitukāmānaṃ sīsamakkhanayoggā hoti sugandhagandhā. @Footnote: 1 cha.Ma. yāgupānaṃ 2 vinaYu. 5/303/88 bhesajjakkhandhaka 3 cha.Ma. katakāle "kiṃ gaṇhissatha @tātā"ti 4 cha.Ma. āharituṃ 5 cha.Ma.,i. paccāsīsāmi. 6 Ma. ābhatatelādīni. @7 cha.Ma. yaṃ hatthakammaṃ, taṃ me dethāti 8 cha.Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page209.

Atha bhagavā kālasseva sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivuto piṇḍāya carituṃ ātumānagarābhimukho pāyāsi. Manussā tassa ārocesuṃ "bhagavā gāmaṃ piṇḍāya pavisati, tayā kassa yāgu paṭiyāditā"ti. So yathānivatthapāruteheva tehi kāḷakakāsāvehi ekena hatthena dabbiñca kaṭacchuñca gahetvā brahmā viya dakkhiṇajānumaṇḍalaṃ bhūmiyaṃ patiṭṭhapetvā vanditvā "paṭiggaṇhatu me bhante bhagavā yāgun"ti āha. Tato "jānantāpi tathāgatā pucchantī"ti khandhake āgatanayena bhagavā pucchitvā ca taṃ 1- sutvā ca taṃ vuḍḍhapabbajitaṃ vigarahitvā tasmiṃ vatthusmiṃ akappiyasamādapanasikkhāpadañca, khurabhaṇḍapariharaṇasikkhāpadañcāti dve sikkhāpadāni paññapetvā "bhikkhave anekakappakoṭiyo bhojanaṃ pariyesanteheva vītināmitā, idaṃ pana tumhākaṃ akappiyaṃ adhammena uppannaṃ bhojanaṃ, imaṃ paribhuttānaṃ anekāni attabhāvasatasahassāni 2- apāyesveva nibbattissanti, apetha mā gaṇhitthā"ti 3- bhikkhācārābhimukho agamāsi. Ekabhikkhunāpi na kiñci gahitaṃ. Subhaddo anattamano hutvā ayaṃ "sabbaṃ jānāmī"ti āhiṇḍati, sace na gahetukāmo pesetvā ārocetabbaṃ. Ayaṃ pakkāhāro nāma sabbaciraṃ tiṭṭhanto sattāhamattaṃ tiṭṭheyya. Idañhi mama yāvajīvaṃ pariyattaṃ assa sabbaṃ tena nāsitaṃ, ahitakāmo ayaṃ mayhanti bhagavati āghātaṃ bandhitvā dasabale dharante kiñci vattuṃ nāsakkhi. Evaṃ kirassa ahosi "ayaṃ uccākulā pabbajito mahāpuriso, sace kiñci vakkhāmi, mamaṃyeva 4- santajjessatī"ti. Svāyaṃ ajja "parinibbuto bhagavā"ti sutvā laddhaassāso viya haṭṭhatuṭṭho evamāha. Thero taṃ sutvā hadaye pahāradānaṃ viya matthake patitasukkāsanī 5- viya amaññi, dhammasaṃvego cassa uppajji. "sattāhamattaṃ parinibbuto bhagavā, ajjāpi hissa. Suvaṇṇavaṇṇaṃ sarīraṃ dharatiyeva, dukkhena bhagavatā āharitasāsane 6- @Footnote: 1 cha.Ma., i. taṃ saddo na dissati. 2 cha.Ma. attabhāvasahassāni 3 cha.Ma., i. gaṇhathāti @4 cha.Ma. maṃyeva. 5 cha.Ma. patitasukkhāsani 6 cha.Ma., i. ārādhitasāsane

--------------------------------------------------------------------------------------------- page210.

Nāma evaṃ lahuṃ 1- mahantaṃ pāpakasaṭaṃ kaṇṭako uppanno, ayaṃ 2- kho panesa pāpo vaḍḍhamāno aññepi evarūpe sahāye labhitvā sakkā sāsanaṃ osakkāpetun"ti. Tato thero cintesi:- "sace kho panāhaṃ imaṃ mahallakaṃ idheva pilotikaṃ nivāsāpetvā chārikāya sīsaṃ okirāpetvāpi nīharāpessāmi, manussā `samaṇassa gotamassa sarīre dharamāneyeva sāvakā vivadantī"ti amhākaṃ dosaṃ dassessantīti adhivāsemi tāva. Bhagavatā hi desito dhammo asaṅgahitapuppharāsisadiso. Tattha yathā vātena pahaṭapupphāni yato vā tato vā gacchanti, evameva evarūpānaṃ pāpapuggalānaṃ vasena gacchante gacchante kāle vinaye ekaṃ dve sikkhāpadāni nassissanti, sutte eko dve pañhāvārā nassissanti, abhidhamme ekaṃ dve bhūmantarāni nassissanti, evaṃ anukkamena mūle naṭṭhe pisācasadisā bhavissāma, tasmā dhammavinayasaṅgahaṃ karissāma. Evañhi sati daḷhena 3- saṅgahitapupphāni viya ayaṃ dhammo ayaṃ vinayo niccalo bhavissati. Etadatthaṃ hi bhagavā mayhaṃ tīṇi gāvutāni paccuggamanaṃ akāsi, tīhi ovādehi upasampadaṃ adāsi, kāyato apanetvā kāye cīvaraparivaṭṭanaṃ akāsi, ākāse pāṇiṃ cāletvā candūpamapaṭipadaṃ kathento maṃ kāyasakkhiṃ katvā kathesi, tikkhattuṃ sakalasāsanadāyajjaṃ paṭicchāpesi. Mādise bhikkhumhi tiṭṭhamāne ayaṃ pāpo sāsane vuḍḍhiṃ mā alattha. Yāva adhammo na dippati, dhammo na paṭibāhiyati. Avinayo na dippati, vinayo na paṭibāhiyati. Adhammavādino na balavanto honti, dhammavādino na dubbalā honti. Avinayavādino na balavanto honti, vinayavādino na dubbalā honti. Tāva dhammañca vinayañca saṅgāyissāmi, tato bhikkhū attano attano pahonakaṃ gahetvā kappiyākappiyaṃ kathessanti. Athāyaṃ pāpo sayameva niggahaṃ pāpuṇissati, puna sīsaṃ ukkhipituṃ na sakkhissati, sāsanaṃ iddhañceva phītañca bhavissatī"ti. @Footnote: 1 cha.Ma. lahu 2 cha.Ma. alaṃ 3 cha.Ma. daḷhaṃ, i. daḷhasuttena.

--------------------------------------------------------------------------------------------- page211.

So evaṃ nāma mayhaṃ cittaṃ uppannanti kassaci anārocetvā bhikkhusaṃghaṃ samassāsesi. Tena vuttaṃ "athakho āyasmā mahākassapo .pe. Netaṃ ṭhānaṃ vijjatī"ti. [233] Citakanti vīsaratanasatikaṃ candanacitakaṃ. Āḷimpessāmāti aggiṃ gāhāpessāma. Na sakkonti āḷimpetunti aṭṭhapi soḷasapi davattiṃsāpi janā jālatthāya yamakayamakaukkāyo gahetvā tālapaṇṇehi 1- vījantā bhastāhi dhamantā tāni tāni kāraṇāni karontāpi na sakkontiyeva aggiṃ gāhāpetuṃ. Devatānaṃ adhippāyoti ettha tā kira devatā therassa upaṭṭhākadevatāva. Asītimahāsāvakesu hi cittāni pasādetvā tesaṃ upaṭṭhākāni asītikulasahassāni sagge nibbattāni. Atha 2- there cittaṃ pasādetvā sagge nibbattā devatā tasmiṃ samāgame theraṃ adisvā "kuhiṃ nukho amhākaṃ kulūpakatthero"ti antarāmagge paṭipannaṃ disvā "amhākaṃ kulūpakattherena avandite citako mā pajjalitthā"ti adhiṭṭhahiṃsu. Manussā taṃ sutvā "mahākassapo kira nāma bho bhikakhu pañcahi bhikkhusatehi saddhiṃ `dasabalassa pāde vandissāmī'ti āgacchati. Tasmiṃ kira anāgate citako na pajjalissati. Kīdiso bho so bhikkhu kāḷo odāto dīgho rasso, evarūpe nāma bho bhikkhumhi ṭhite kiṃ dasabalassa parinibbānaṃ nāmā"ti keci gandhamālādihatthā paṭipathaṃ gacchiṃsu. Keci vīthiyo vicittā katvā āgamanamaggaṃ olokayamānā aṭṭhaṃsu. [234] Athakho āyasmā mahākassapo, yena kusinārāyaṃ .pe. Sirasā vandīti thero kira citakaṃ padakkhiṇaṃ katvā āvajjentova sallakkhesi "imasmiṃ ṭhāne sīsaṃ, imasmiṃ ṭhāne pādā"ti. Tato pādānaṃ samīpe ṭhatvā abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya 3- "arasahassapaṭimaṇḍitacakkalakkhaṇapatiṭṭhitā dasabalassa pādā saddhiṃ kappāsapaṭalehi pañca dussayugasatāni suvaṇṇadoṇiṃ candanacitakañca dvedhā katvā mayhaṃ uttamaṅge sirasmiṃ patiṭṭhahantū"ti adhiṭṭhāsi. @Footnote: 1 cha.Ma., i. tālavaṇṭehi. 2 cha.Ma. tattha, i. tathā 3 cha.Ma. arāsahassa..,

--------------------------------------------------------------------------------------------- page212.

Saha adhiṭṭhānacittena tāni pañcadussayugasatādīni 1- dvedhā katvā balāhakantarā puṇṇacando viya pādā nikkhamiṃsu. Thero vikasitarattapadumasadise hatthe pasāretvā suvaṇṇavaṇṇe satthu pāde yāva gopphakā daḷhaṃ gahetvā attano siravare patiṭṭhāpesi. Tena vuttaṃ "pādato vivaritvā 2- bhagavato pāde sirasā vandī"ti. Mahājano taṃ acchariyaṃ disvā ekappahāreneva mahānādaṃ nadi, gandhamālādīhi pūjetvā yathāruciṃ vandi. Evaṃ pana therena ca mahājanena ca tehi ca pañcahi bhikkhusatehi vanditamatte puna adhiṭṭhānakiccaṃ natthi. Pakatiadhiṭṭhānavaseneva therassa hatthato muñcitvā alattakavaṇṇāni bhagavato pādatalāni candanadāruādīsu kiñci acāletvāva yathāṭhāne patiṭṭhahiṃsu, yathāṭhitāneva 3- ahesuṃ. Bhagavato hi pādesu nikkhamantesu vā pavisantesu vā kappāsaaṃsu vā dussatantaṃ 4- vā telabindu vā dārukkhandhaṃ vā ṭhānā calitaṃ nāma nāhosi. Sabbaṃ yathāṭhāne ṭhitameva ahosi. Uṭṭhahitvā pana atthaṅgato cando viya suriyo viya 5- ca tathāgatassa pādesu antarahitesu mahājano mahākanditaṃ kandi. Parinibbānakālato adhikataraṃ kāruññamahosi. Sayameva bhagavato citako pajjalīti idaṃ pana kassaci pajjalāpetuṃ vāyamantassa adassanavasena vuttaṃ. Devatānubhāvena panesa samantato ekappahāreneva pajjali. [235] Sarīrāneva avasissiṃsūti pubbe ekasaṅghāṭena 6- ṭhitattā sarīraṃ nāma ahosi. Idāni vippakiṇṇattā sarīrānīti vuttaṃ. Sumanamakulasadisā ca dhotamuttāsadisā ca suvaṇṇacuṇṇasadisā 7- ca dhātuyo avasissiṃsūti attho. Dīghāyukabuddhānañhi sarīraṃ suvaṇṇakkhandhasadisaṃ ekaghanameva 8- hoti. Bhagavā pana "ahaṃ aciraṃ ṭhatvā parinibbāyāmi, mayhaṃ sāsanaṃ na tāva sabbattha vitthāritaṃ, tasmā @Footnote: 1 cha.Ma.,i. pañcadussayugasatāni. 2 cha.Ma.,i. pādato vivaritvāti pāṭho na dissati. @3 cha.Ma. yathāṭhāne ṭhitāneva. 4 cha.Ma. dasikatantaṃ, i. dasātantu @5 cha.Ma.,i. atthaṅgate cande viya sūriye viya 6 cha.Ma. ekagghanena @7 cha.Ma.,i. suvaṇṇasadisā 8 cha.Ma. ekameva

--------------------------------------------------------------------------------------------- page213.

Parinibbutassāpi me sāsapamattaṃpi dhātuṃ gahetvā attano attano vasanaṭṭhāne cetiyaṃ katvā paricaranto mahājano saggaparāyano hotū"ti dhātūnaṃ vikiraṇaṃ adhiṭṭhāsi. Katī panassa dhātuyo vippakiṇṇā, katī na vippakiṇṇāti. Catasso dāṭhā, 1- dve akkhakā, uṇhīsanti imā satta dhātuyo na vippakiriṃsu, sesā vippakiriṃsūti. Tattha sabbakhuddakā dhātu sāsapavījamattā ahosi, mahādhātu majjhe bhinanataṇḍulamattā, atimahatī majjhe bhinnamuggamattāti. 2- Udakadhārāti aggabāhumattāpi jaṅghamattāpi tālakkhandhamattāpi udakadhārā ākāsato patitvā nibbāpesi. Udakaṃ sālatopīti parivāretvā ṭhitasālarukkhe sandhāyetaṃ vuttaṃ, tesaṃpi hi khandhantaraviṭapantarehi udakadhārā nikkhamitvā nibbāpesuṃ. Bhagavato citako mahanto. Samantā paṭhaviṃ bhinditvāpi naṅgalasīsamattā udakavaṭṭi phalikavaṭaṃsakasadisā uggantvā citakameva gaṇhāti. 3- Gandhodakenāti suvaṇṇaghaṭe rajataghaṭe ca pūretvā pūretvā ābhatanānāgandhodakena. Nibbāpesunti suvaṇṇamayarajatamayehi aṭṭhadaṇḍakehi vikiritvā candanacitakaṃ nibbāpesuṃ. Ettha ca citake jhāyamāne parivāretvā ṭhitasālarukkhānaṃ sākhantarehi viṭapantarehi pattantarehi ca jālā uggacchanti, pattā 4- vā sākhā vā pupphā vā daḍḍhā nāma natthi, kipīlikāpi makkaṭakāpi pāṇakāpi jālānaṃ antareneva vicaranti. Ākāsato patitaudakadhārāsupi sālarukkhehi nikkhantaudakadhārāsupi paṭhaviṃ bhinditvā nikkhantaudakadhārāsupi dhammatāva 5- pamāṇaṃ. Evaṃ citakaṃ nibbāpetvā pana mallarājāno saṇṭhāgāre catujātiyagandhaparibhaṇḍaṃ kāretvā lājapañcamāni pupphāni vikiritvā upari celavitānaṃ bandhitvā suvaṇṇatārakādīhi khacitvā tattha gandhadāmamālādāmaratanadāmāni olambetvā saṇṭhāgārato yāva makuṭabandhanasaṅkhātā sīsapasādhanamaṅgalasālā, tāva ubhohi passehi sāṇikilañjaparikkhepaṃ kāretvā upari celavitānaṃ bandhitvā 6- suvaṇṇatārakādīhi khacitvā tatthapi gandhadāmamālādāmaratanadāmāni olambetvā maṇidaṇḍavaṇṇehi 7- ca veḷūhi 8- ca @Footnote: 1 ka. dāḍhā 2 i. bhinnamuggabījāti, khu. buddha. 33/28/548 dhātubhājanīyakathā (sayā) @3 cha.Ma. gaṇhanti 4 cha.Ma., i. pattaṃ 5 cha.Ma., i. dhammakathāva @6 cha.Ma., i. bandhāpetvā 7 i. maṇidaṇḍehi 8 cha.Ma. veṇūhi

--------------------------------------------------------------------------------------------- page214.

Pañcavaṇṇadhaje ussāpetvā samantā dhajapaṭākā 1- parikkhipitvā sittasamaṭṭhāsu 2- vīthīsu kadaliyo puṇṇaghaṭe ca ṭhapetvā daṇḍadīpikā jāletvā alaṅkatahatthikkhandhe saha dhātūhi suvaṇṇadoṇiṃ ṭhapetvā mālāgandhādīhi pūjentā sādhukīḷikaṃ kīḷantā antonagaraṃ pavesetvā saṇṭhāgāre sattaratanamayapallaṅke 3- ṭhapetvā upari setacchattaṃ dhāresuṃ. Evaṃ katvā "athakho kosinārakā mallā bhagavato sarīrāni sattāhaṃ saṇṭhāgāre sattipañjaraṃ karitvā"ti sabbaṃ veditabbaṃ. Tattha sattipañjaraṃ karitvāti sattihatthehi purisehi parikkhipāpetvā. Dhanupākāranti paṭhamantāva hatthī kumbhena kumbhaṃ paharante parikkhipāpesuṃ, tato asse gīvāya gīvaṃ paharante. Tato rathe āṇikoṭiyā āṇikoṭiṃ paharante. Tato yodhe bāhunā bāhuṃ paharante. Tesaṃ pariyante koṭiyā koṭiṃ paharamānāni dhanūni parikkhipāpesuṃ. Iti samantā yojanappamāṇaṃ ṭhānaṃ sattāhaṃ sannāhagavacchikaṃ viya katvā ārakkhaṃ saṃvidahiṃsu. Taṃ sandhāya vuttaṃ "dhanupākāraṃ parikkhipāpetvā"ti. Kasmā pana te evamakaṃsūti. Ito purimesu hi dvīsu sattāhesu te bhikkhusaṃghassa ṭhānanisajjokāsaṃ karontā khādanīyabhojanīyaṃ saṃvidahantā sādhukīḷikāya okāsaṃ na labhiṃsūti. Tato nesaṃ ahosi "imaṃ sattāhaṃ sādhukīḷikaṃ kīḷissāma, ṭhānaṃ kho panetaṃ vijjati yaṃ amhākaṃ pamattabhāvaṃ ñatvā kocideva āgantvāva dhātuyo gaṇheyya, tasmā ārakkhaṃ ṭhapetvā kīḷissāmā"ti. Tena te evamakaṃsu. Buddhasarīradhātuvibhajanavaṇṇanā [236] Assosi kho rājāti kathaṃ assosi. Paṭhamaṃyeva kirassa amaccā sutvā cintayiṃsu "satthā nāma parinibbuto, na so sakkā puna āharituṃ. Pothujjanikasaddhāya pana amhākaṃ raññā sadiso natthi, sace esa imināva niyāmena suṇissati, hadayamassa phalissati. Rājā kho pana amhehi @Footnote: 1 cha.Ma. vātapaṭākā 2 cha.Ma. susammaṭṭhāsu 3 cha.Ma., i. sarabhamayapallaṅke

--------------------------------------------------------------------------------------------- page215.

Anurakkhitabbo"ti. Te tisso suvaṇṇadoṇiyo āharitvā catumadhurassa pūretvā rañño santikaṃ gantvā etadavocuṃ "deva amhehi supinako diṭṭho, tassa paṭighātatthaṃ tumhehi dukūladupaṭaṃ nivāsetvā yathā nāsāpuṭamattaṃ paññāyati, evaṃ catumadhuradoṇiyā nipajjituṃ vaṭṭatī"ti. Rājā atthacarānaṃ amaccānaṃ vacanaṃ sutvā "evaṃ hotu tātā"ti sampaṭicchitvā tathā akāsi. Atheko amacco alaṅkāraṃ omuñcitvā kese pakiriya yāya disāya satthā parinibbuto, tadabhimukho hutvā añjaliṃ paggayha rājānaṃ āha "deva maraṇato muccanakasatto nāma natthi, amhākaṃ āyuvaḍḍhano cetiyaṭṭhānaṃ puññakkhettaṃ abhisekapīṭhako 1- so bhagavā satthā kusinārāyaṃ parinibbuto"ti. Rājā sutvāva visaññī jāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tato ukakhipitvā dutiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti pucchi. "satthā mahārāja parinibbuto"ti. Rājā punapi visaññī jāto catumadhuradoṇiyā usumaṃ muñci. Atha naṃ tatopi ukkhipitvā tatiyāya doṇiyā nipajjāpesuṃ. So puna saññaṃ labhitvā "tātā kiṃ vadethā"ti pucchi. "satthā mahārāja parinibbuto"ti. Rājā punapi visaññī jāto, atha naṃ ukkhipitvā nhāpetvā matthake ghaṭehi udakaṃ āsiñciṃsu. Rājā saññaṃ labhitvā āsanā vuṭṭhāya gandhaparibhāvite maṇivaṇṇe kese vikiritvā suvaṇṇaphalakavaṇṇāyaṃ piṭṭhiyaṃ pakiritvā pāṇinā uraṃ paharitvā pavāḷaṅkuravaṇṇāhi suvaṭṭitaṅgulīhi suvaṇṇabimbisakavaṇṇaṃ uraṃ saṃsibbanto 2- viya gahetvā paridevamāno ummattakavesena antaravīthiyaṃ otiṇṇo, so alaṅkata- nāṭakaparivuto nagarato nikkhamma jīvakambavanaṃ gantvā yasmiṃ ṭhāne nisinnena bhagavatā dhammo desito, taṃ oloketvā "bhagavā sabbaññū nanu imasmiṃ ṭhāne nisīditvā dhammaṃ desayittha, sokasallaṃ me vinodayittha, tumhe mayhaṃ sokasallaṃ nīharittha, ahaṃ tumhākaṃ 3- santikaṃ āgato 3- idāni pana me paṭivacanaṃ pi na detha @Footnote: 1 cha.Ma. abhisekasiñcako, i. abhisekapīṭhikā 2 cha.Ma. sibbanto, i. saṃsinbento @3-3 cha.Ma., i. tumhākaṃ saraṇaṃ gato.

--------------------------------------------------------------------------------------------- page216.

Bhagavā"ti punappunaṃ paridevitvā "nanu bhagavā ahaṃ aññadā evarūpe kāle `tumhe mahābhikkhusaṃghaparivārā jambūdīpatale cārikaṃ carathā'ti suṇomi, idāni panāhaṃ tumhākaṃ ananurūpaṃ ayuttaṃ pavuttiṃ suṇomī"ti evamādīni ca vatvā saṭṭhimattāhi gāthāhi bhagavato guṇaṃ anussaritvā cintesi "mama paridevena 1- na sijjhati, dasabalassa dhātuyo āharāpessāmī"ti. Evaṃ assosi. Sutvā ca imissā visaññibhāvādippavattiyā avasāne dūtaṃ pāhesi. Taṃ sandhāya athakho rājāti ādi vuttaṃ. Tattha dūtaṃ pāhesīti dūtaṃ ca paṇṇaṃ ca pesesi. Pesetvā ca pana "sace dassanti, sundaraṃ. No ce dassanti, āharaṇūpāyena āharissāmī"ti caturaṅginīsenaṃ sannayhitvā sayaṃpi nikkhantoyeva. Yathā ca ajātasattu evaṃ licchavīādayopi dūtaṃ pesetvā sayaṃpi caturaṅginiyā senāya nikkhamiṃsuyeva. Tattha pāveyyakā sabbehipi āsannatarā kusinārato tigāvutantare nagare vasanti, bhagavāpi pāvaṃ pavisitvā kusināraṃ gato. Atha kasmā paṭhamataraṃ na āgatāti ce. Mahāparivārā pana te rājāno mahāparivāraṃ karontāva pacchato jātā. Te saṃghe gaṇe etadavocunti sabbepi te sattanagaravāsike āgantvā "amhākaṃ dhātuyo vā dentu, yuddhaṃ vā"ti kusinārānagaraṃ parivāretvā ṭhite "etaṃ bhagavā amhākaṃ gāmakkhette"ti paṭivacanamavocuṃ. Te rājāno 2- kira evamāhaṃsu "na mayaṃ satthu sāsanaṃ pahiṇimhā, nāpi gantvā ānayimhā. Satthā pana sayameva āgantvā sāsanaṃ pesetvā amhe pakkosāpesi. Tumhepi kho pana yaṃ tumhākaṃ gāmakkhette ratanaṃ uppajjati, na taṃ amhākaṃ detha. Sadevake ca loke buddharatanasamaṃ ratanaṃ nāma natthi, evarūpaṃ uttamaratanaṃ labhitvā mayaṃ na dassāma. Na kho pana tumhehiyeva mātu thanato khīraṃ pītaṃ, amhehipi mātu thanato khīraṃ pītaṃ. Na tumheyeva purisā, amhepi purisā. Hotū"ti aññamaññaṃ ahaṃkāraṃ katvā sāsanapaṭisāsanaṃ pesenti, aññamaññaṃ mānagajjitaṃ gajjanti. Yuddhe pana sati kosinārakānaṃyeva jayo abhavissa kasmā? yasmā dhātupūjanatthaṃ 3- āgatā devatā @Footnote: 1 cha.Ma., i. parideviteneva 2 cha.Ma., i. ayaṃ pāṭho na dissati @3 cha.Ma. dhātupāsanatthaṃ, i. dhātubosanatthaṃ.

--------------------------------------------------------------------------------------------- page217.

Nesaṃ pakkhā ahesuṃ. Pāliyaṃ pana "bhagavā amhākaṃ gāmakkhette parinibbuto, na mayaṃ dassāma bhagavato sarīrānaṃ bhāgan"ti ettakameva āgataṃ. [237] Evaṃ vutte, doṇo brāhmaṇoti doṇabrāhmaṇo imaṃ tesaṃ vivādaṃ sutvā "ete rājāno bhagavato parinibbutaṭṭhāne vivādaṃ karonti, na kho panetaṃ paṭirūpaṃ, alaṃ iminā kalahena, vūpasamessāmi nan"ti. So gantvā te saṃghe gaṇe etadavoca. Kiṃ avoca? unnatappadese ṭhatvā dvibhāṇavāraparimāṇaṃ doṇagajjitaṃ nāma avoca. Tattha paṭhamabhāṇavāre tāva ekapadaṃpi te na jāniṃsu. Dutiyabhāṇavārapariyosāne "ācariyassa viya bho saddo, ācariyassa viya bho saddo"ti sabbe nīravā ahesuṃ. Jambūdīpatale kira kulaghare jāto 1- yebhuyyena tassa na antevāsiko nāma natthi. Atha doṇo te attano vacanaṃ sutvā nīrave tuṇhībhūte viditvā puna etadavoca "suṇantu bhonto"ti etaṃ gāthādvayaṃ avoca. Tattha amhāka buddhoti amhākaṃ buddho. Ahu khantivādoti buddhabhūmiṃ appatvāpi pāramiyo pūrento khantivāditāpasakāle dhammapālakumārakāle chaddanta- hatthirājakāle bhūridattanāgarājakāle campeyyanāgarājakāle saṅkhapālanāgarāja- kāle mahākapikāle aññesu ca bahūsu jātakesu paresu kopaṃ akatvā khantimeva akāsi. Khantimeva vaṇṇayi. Kimaṅgaṃ pana etarahi iṭṭhāniṭaṭhesu tādilakkhaṇaṃ patto, sabbathāpi amhākaṃ buddho khantivādo ahosi, tassa evaṃvidhassa. Na hi sādhu, yaṃ uttamapuggalassa sarīrabhāge siya sampahāroti na hi sādhu, yanti na hi sādhu ayaṃ. Sarīrabhāgeti sarīrabhāganimittaṃ, dhātukoṭṭhāsahetūti attho. Siya sampahāroti āvudhasampahāro na sādhu siyāti vuttaṃ hoti. Sabbeva bhonto sahitāti sabbeva bhavanto sahitā hotha, mā bhijjittha. Samaggāti kāyena ca vācāya ca ekasannipātā ekavacanā samaggā hotha. Sammodamānāti cittenapi aññamaññaṃ sammodamānā hotha. Karomaṭṭhabhāgeti bhagavato sarīrāni aṭṭha bhāge karoma. Cakkhumatoti pañcahi cakkhūhi cakkhumato @Footnote: 1 cha.Ma. jātā

--------------------------------------------------------------------------------------------- page218.

Buddhassa. Na kevalaṃ tumheyeva, pasannā bahujanopi pasanno, tesu ekopi laddhuṃ ayutto nāma natthīti bahuṃ kāraṇaṃ vatvā saññāpesi. [238] Tesaṃ saṃghānaṃ gaṇānaṃ paṭissuṇitvāti tesaṃ tato tato samāgatasaṃghānaṃ samāgatagaṇānaṃ paṭissuṇitvā. Bhagavato sarīrāni aṭṭhadhā samaṃ suvibhattaṃ vibhajitvāti ettha ayamanukkamo:- doṇo kira tesaṃ paṭissuṇitvā suvaṇṇadoṇiṃ vivarāpesi, rājāno āgantvā doṇiyaṃyeva ṭhitā suvaṇṇavaṇṇā dhātuyo disvā "bhagavā sabbaññū pubbe mayaṃ tumhākaṃ dvattiṃsamahāpurisalakkhaṇa- paṭimaṇḍitaṃ chabbaṇṇabuddharasmi khacitaṃ asītianubyañjanasamujjalitasobhaṃ suvaṇṇavaṇṇaṃ sarīraṃ addasāma, idāni pana suvaṇṇavaṇṇā dhātuyova avasiṭṭhā jātā, na yuttamidaṃ bhagavā tumhākan"ti parideviṃsu. Brāhmaṇopi tasmiṃ samaye tesaṃ pamattabhāvaṃ ñatvā dakkhiṇadāṭhaṃ 1- gahetvā veṭhanantare 2- ṭhapesi, atha pacchā aṭṭhadhā samaṃ suvibhattaṃ vibhaji, sabbāpi dhātuyo pakatināḷiyā soḷasa nāḷiyo ahesuṃ, ekekanagaravāsino dve dve nāḷiyo labhiṃsu. Brāhmaṇassa pana dhātuyo vibhajantasseva sakko devānamindo "kena nu kho sadevakassa lokassa kaṅkhāchedanatthāya catusaccakathāya paccayabhūtā bhagavato dakkhiṇadāṭhā gahitā"ti olokento "brāhmaṇena gahitā"ti disvā "brāhmaṇopi dāṭhāya anucchavikaṃ sakkāraṃ kātuṃ na sakkhissati, gaṇhāmi nan"ti veṭhanantarato gahetvā suvaṇṇacaṅkoṭake ṭhapetvā devalokaṃ netvā cuḷāmaṇicetiye patiṭṭhapesi. Brāhmaṇopi dhātuyo vibhajitvā dāṭhaṃ apassanto corikāya gahitattā "kena me dāṭhā gahitā"ti pucchituṃpi nāsakkhi. "nanu tayāva dhātuyo bhājitā, kiṃ tvaṃ paṭhamaṃyeva attano dhātuyā atthibhāvaṃ na aññāsī"ti attani dosāropanaṃ sampassanto "mayhaṃpi koṭṭhāsaṃ dethā"ti vattuṃ nāsakkhi. Tato "ayaṃpi suvaṇṇatumbo dhātugatikova, yena tathāgatassa dhātuyo mitā, imassāhaṃ thūpaṃ karissāmī"ti cintetvā imaṃ me bhonto tumbaṃ dentūti 3- āha. Pipphalivaniyā moriyāpi ajātasattuādayo viya dūtaṃ pesetvā yuddhasajjāva nikkhamiṃsu. @Footnote: 1 ka. dakkhiṇadāḍhaṃ evamuparipi 2 cha.Ma.,i. veṭhantare evamuparipi @3 cha.Ma.,i. dadantūti.

--------------------------------------------------------------------------------------------- page219.

Dhātuthūpapūjāvaṇṇanā [239] Rājagahe bhagavato sarīrānaṃ thūpañca mahañca akāsīti kathaṃ akāsi. Kusinārato yāva rājagahaṃ pañcavīsatiyojanāni, etthantare aṭṭhausabhavitthaṭaṃ maggaṃ samatalaṃ kāretvā yādisaṃ mallarājāno makuṭabandhanassa ca saṇṭhāgārassa ca antare pūjaṃ kāresuṃ. Tādisaṃ pañcavīsatiyojanepi magge pūjaṃ kāretvā lokassa anukkaṇṭhanatthaṃ sabbattha antarāpaṇe pasāretvā suvaṇṇadoṇiyaṃ pakkhittadhātuyo sattipañjarena parikkhipāpetvā attano vijite pañcayojanasataparimaṇḍale manusse sannipātesi. 1- Te dhātuyo gahetvā kusinārato sādhukīḷikaṃ kīḷantā nikkhamitvā yattha yattha suvaṇṇavaṇṇāni pupphāni passanti, tattha 2- tattha sattiantare dhātuyo tāni gahetvā pūjenti. 2- Tesaṃ pupphānaṃ khīṇakāle gacchanti, rathassa dhuraṭṭhānaṃ pacchimaṭṭhāne sampatte satta satta divase sādhukīḷikaṃ kīḷanti. Evaṃ dhātuyo gahetvā āgacchantānaṃ satta vassāni satta māsāni satta divasāni vītivattāni. Micchādiṭṭhikā "samaṇassa gotamassa parinibbutakālato paṭṭhāya balakkārena sādhukīḷikāya 3- upaddūtamhā, 4- sabbe no kammantā naṭṭhā"ti ujjhāyantā manaṃ padosetvā chaḷāsītisahassamattā apāye nibbattā. Khīṇāsavā āvajjitvā "mahājanā manaṃ padosetvā apāye nibbattā"ti disvā "sakkaṃ devarājānaṃ dhātuāharaṇūpāyaṃ kāressāmā"ti tassa santikaṃ gantvā tamatthaṃ ārocetvā "dhātuāharaṇūpāyaṃ karohi mahārājā"ti āhaṃsu. Sakko āha "bhante puthujjano nāma ajātasattunā samo saddho natthi, na so mama vacanaṃ karissati, apica kho mārabhiṃsakasadisaṃ 5- vibhiṃsanakaṃ dassayissāmi, 5- mahāsaddaṃ sāvessāmi, yakkhaggāhakhipanakaābādhike 6- karissāmi, tumhe `amanussā mahārāja kupitā khippaṃ dhātuyo āharāpethā'ti vadeyyātha, evaṃ so āharāpessatī"ti. Atha kho sakko taṃ sabbaṃ akāsi. @Footnote: 1 cha.Ma.,i. sannipātāpesi 2-2 cha.Ma. tattha tattha dhātuyo sattiantare ṭhapetvā @ pūjaṃ akaṃsu. 3 cha.Ma. sādhukīḷitāya 4 cha.Ma. upaddutamha @5-5 cha.Ma. māravibhiṃsakasadisaṃ vibhiṃsakaṃ dassessāmi 6 cha.Ma. yakkhagāhakakhipitakaarocake.

--------------------------------------------------------------------------------------------- page220.

Therāpi rājānaṃ upasaṅkamitvā "mahārāja amanussā kupitā, dhātuyo āharāpehī"ti bhaṇiṃsu. Rājā "na tāva bhante mayhaṃ cittaṃ tusati, evaṃ santepi āharantū"ti āha. Sattame divase dhātuyo āhariṃsu. Evaṃ āgatā 1- dhātuyo gahetvā rājagahe thūpañca mahañca akāsi. Itarepi attano attano balānurūpena haritvā sakasakaṭṭhānesu thūpañca mahañca akaṃsu. [240] Evametaṃ bhūtapubbanti evametaṃ dhātuvibhajanaṃ ceva dasathūpa- karaṇañca jambūdīpe bhūtapubbanti. Pacchā saṅgītikārakā āhaṃsu. Evaṃ patiṭṭhitesu pana thūpesu mahākassapatthero dhātūnaṃ antarāyaṃ disvā rājānaṃ ajātasattuṃ upasaṅkamitvā "mahārāja evaṃ 2- dhātunidhānaṃ kātuṃ vaṭṭatī"ti āha. Sādhu bhante nidhānakammaṃ tāva mama hotu, sesadhātuyo pana kathaṃ āharāmīti. Na mahārāja dhātuāharaṇaṃ tuyhaṃ bhāro, amhākaṃ bhāroti, sādhu bhante tumhe dhātuyo āharatha, ahaṃ nidhānaṃ 3- karissāmīti. Thero tesaṃ tesaṃ rājakulānaṃ paṭicaraṇamattameva ṭhapetvā sesadhātuyo āhari. Rāmagāme pana dhātuyo nāgā pariggaṇhiṃsu, tāsaṃ antarāyo natthi. "anāgate kāle laṅkādīpe mahāvihāre mahācetiyamhi nidahissantī"ti tā anāharitvā sesehi sattahi nagarehi āharitvā rājagahassa pācīnadakkhiṇadisābhāge ṭhapetvā "imasmiṃ ṭhāne yo pāsāṇo atthi, so antaradhāyatu, paṃsu suvisuddhā hotu, udakaṃ mā uṭaṭhahatū"ti adhiṭṭhāsi. Rājā taṃ ṭhānaṃ khaṇāpetvā tato uddhaṭapaṃsunā iṭṭhakā kāretvā asītimahāsāvakānaṃ cetiyāni kāreti. "idha rājā kiṃ kāretī"ti pucchantānaṃpi "mahāsāvakānaṃ cetiyānī"ti vadanti, na koci dhātunidhānabhāvaṃ jānāti. Asītihatthagambhīre pana tasmiṃ padese jāte heṭṭhā lohasantharaṃ santharāpetvā tattha thūpārāme cetiyagharappamāṇaṃ tambalohamayaṃ gehaṃ kārāpetvā aṭṭha aṭṭha haricandanādimaye karaṇḍe ca thūpe ca kārāpesi. Atha bhagavato dhātuyo haricandanakaraṇḍe pakkhipitvā taṃ haricandanakaraṇḍampi aññasmiṃ haricandanakaraṇḍe pakkhipitvā 4- @Footnote: 1 cha.Ma., i. āhatā. 2 cha.Ma., i. ekaṃ. @3 cha.Ma. dhātunidhānaṃ. 4 cha.Ma., i. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page221.

Tampi aññasminti evaṃ aṭṭha haricandanakaraṇḍe ekato katvā eteneva upāyena te aṭṭha karaṇḍe aṭṭhasu haricandanathūpesu, aṭṭha haricandanthūpe aṭṭhasu lohitacandanakaraṇḍesu, aṭṭha lohitacandanakaraṇḍe aṭṭhasu lohitacandanathūpesu, aṭṭha lohitacandanathūpe aṭṭhasu dantakaraṇḍesu, aṭṭha dantakaraṇḍe aṭṭhasu dantathūpesu, aṭṭha dantathūpe aṭṭhasu sabbaratanakaraṇḍesu, aṭṭha sabbaratanakaraṇḍe aṭṭhasu sabbaratanathūpesu, aṭṭha sabbaratanathūpe aṭṭhasu suvaṇṇakaraṇḍesu, aṭṭha suvaṇṇakaraṇḍe aṭṭhasu suvaṇṇathūpesu, aṭṭha suvaṇṇathūpe aṭṭhasu rajatakaraṇḍesu, aṭṭha rajatakaraṇḍe aṭṭhasu rajatathūpesu, aṭṭha rajatathūpe aṭṭhasu maṇikaraṇḍesu, aṭṭha maṇikaraṇḍe aṭṭhasu maṇithūpesu, aṭṭha maṇithūpe aṭṭhasu lohitaṅgakaraṇḍesu, 1- aṭṭha lohitaṅgakaraṇḍe aṭṭhasu lohitaṅgathūpesu, aṭṭha lohitaṅgathūpe aṭṭhasu masāragallakaraṇḍesu, aṭṭha masāragallakaraṇḍe aṭṭhasu masāragallathūpesu, aṭṭha masāragallathūpe aṭṭhasu phalikamayakaraṇḍesu, aṭṭha phalikamayakaraṇḍe aṭṭhasu phalikamayathūpesu pakkhipi. Sabbesaṃ uparimaṃ phalikacetiyaṃ thūpārāme cetiyappamāṇaṃ ahosi, tassa upari sabbaratanamayaṃ gehaṃ kāresi, tassa upari suvaṇṇamayaṃ, tassa upari rajatamayaṃ, tassa upari tambalohamayaṃ gehaṃ ahosi. 2- Tattha sabbaratanamayaṃ vālikaṃ okiritvā jalajathalajapupphānaṃ sahassāni vippakiritvā aḍḍhacchaṭṭhāni jātakasatāni asītimahāthere suddhodanamahārājānaṃ mahāmāyādeviṃ satta sahajāteti sabbāni tāni suvaṇṇamayāneva kāresi. Pañcapañcasate suvaṇṇarajatamaye puṇṇaghaṭe ṭhapāpesi, pañca suvaṇṇadhajasate ussāpesi. Pañcasate suvaṇṇadīpe pañcasate rajatadīpe kāretvā sugandhatelassa pūretvā tesu dukūlavaṭṭiyo ṭhapesi. Athāyasmā mahākassapo "mālā mā milāyantu. Gandhā mā vinassantu, dīpā mā vijjhāyantū"ti adhiṭṭhahitvā suvaṇṇapaṭe akkharāni chindāpesi:- "anāgatepi 3- yadā asoko nāma kumāro chattaṃ ussāpetvā asoko dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti. @Footnote: 1 cha.Ma.,i. lohitaṅkakaraṇḍesu. evamuparipi. 2 cha.Ma. ayaṃ pāṭho na dissati, @ i. akāsi. 3 cha.Ma.,i. anāgate piyadāso.

--------------------------------------------------------------------------------------------- page222.

Rājā sabbapasādhanehi pūjetvā ādito paṭṭhāya dvāraṃ pidahanto nikkhami, so tambalohadvāraṃ pidahitvā āviñjanarajjuyaṃ kuñcikamuddikaṃ bandhitvā tattheva mahantaṃ maṇikhaṇḍaṃ ṭhapesi "anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū"ti akkharaṃ chindāpesi. Sakko devarājā vissakammaṃ 1- āmantetvā "tāta ajātasattunā dhātunidhānaṃ kataṃ, tattha 2- ārakkhaṃ paṭṭhapehī"ti pahiṇi, so āgantvā vāḷasaṅghāṭayantaṃ yojesi, kaṭṭharūpakāni tasmiṃ dhātugabbhe phalikavaṇṇakhagge gahetvā vātasadisena vegena anupariyāyanti 3- yantaṃ yojetvā ekāyaeva āṇiyā bandhitvā samantato giñjakāvasathākārena silāparikkhepaṃ katvā upari ekāya pidahitvā paṃsuṃ pakkhipitvā bhūmiṃ samaṃ katvā tassa upari pāsāṇathūpaṃ patiṭṭhapesi. Evaṃ pariniṭṭhite 4- dhātunidhāne yāvatāyukaṃ ṭhatvā theropi parinibbuto, rājāpi yathākammaṃ gato, tepi manussā kālakatā. Aparabhāgepi yadā asokakumāro chattaṃ ussāpetvā asoko nāma dhammarājā hutvā tā dhātuyo gahetvā jambūdīpe vitthārikā akāsi. Kathaṃ? so nigrodhasāmaṇeraṃ nissāya sāsane laddhappasādo caturāsīti vihārasahassāni kāretvā bhikkhusaṃghaṃ pucchi "bhante mayā caturāsīti vihārasahassāni kāritāni. Dhātuyo kuto labhissāmī"ti. "mahārāja `dhātunidhānaṃ nāma atthī'ti suṇoma, na pana paññāyati asukasmiṃ ṭhāne"ti. Rājā rājagahe cetiyaṃ bhindāpetvā dhātuṃ apassanto puna paṭipākatikaṃ kāretvā bhikkhū bhikkhuniyo upāsake upāsikāyoti catasso parisā gahetvā vesāliṃ gato. Tatrāpi alabhitvā kapilavatthuṃ. Tatrāpi alabhitvā rāmagāmaṃ gato. Rāmagāme nāgā cetiyaṃ bhindituṃ na adaṃsu. Cetiye nipatitakuddālo khaṇḍākhaṇḍaṃ hoti. Evaṃ tatrāpi alabhitvā allakappaṃ veṭṭhadīpaṃ pāvaṃ kusināranti sabbattha cetiyāni bhinditvā dhātuṃ alabhitvāva paṭipākatikāni @Footnote: 1 Ma. visukammaṃ. 2 cha.Ma.,i. ettha. 3 cha.Ma.,i. anupariyāyantaṃ. @4 cha.Ma.,i. niṭṭhite.

--------------------------------------------------------------------------------------------- page223.

Katvā puna rājagahaṃ gantvā catasso parisā sannipātetvā "atthi kenaci sutapubbaṃ `asukaṭṭhāne nāma dhātunidhānan"ti pucchi. Tatreko vīsavassasatiko thero "asukaṭṭhāne dhātunidhānan"ti na jānāmi, mayhaṃ pana pitā mahāthero maṃ sattavassakāle mālācaṅkoṭakaṃ gāhāpetvā "ehi sāmaṇera asukagacchantare pāsāṇathūpo atthi, tattha gacchāmā"ti gantvā pūjetvā "imaṃ ṭhānaṃ upadhāretuṃ vaṭṭati sāmaṇerā"ti āha. Ahaṃ ettakaṃ jānāmi mahārājā"ti āha. Rājā "etadeva ṭhānan"ti vatvā gacche hāretvā pāsāṇathūpañca paṃsuṃ ca apanetvā heṭṭhā sudhābhūmiṃ addasa. Tato sudhā 1- ca iṭṭhakāyo ca hāretvā anupupbena pariveṇaṃ oruyha sattaratanavālikaṃ asihatthāni ca kaṭṭharūpakāni samparivattantāni addasa. So yakkhadāsake pakkosāpetvā balikammaṃ kāretvāpi neva antaṃ na koṭiṃ passanto devatāyo 2- namassamāno "ahaṃ imā dhātuyo gahetvā caturāsītiyā vihārasahassesu nidahitvā sakkāraṃ karomi, mā me devatā antarāyaṃ karontū"ti āha. Sakko devarājā cārikaṃ caranto taṃ disvā vissakammaṃ āmantesi "tāta asoko dhammarājā `dhātuyo nīharissāmī"ti pariveṇaṃ otiṇṇo, gantvā kaṭṭharūpakāni hārehī"ti. So pañcacūḷagāmadārakavesena gantvā rañño purato dhanuhattho ṭhatvā "harāmi mahārājā"ti āha. "hara tātā"ti saraṃ gahetvā sandhimhiyeva vijjhi, sabbaṃ vippakiriyittha. Atha rājā āviñjane bandhaṃ kuñcikamuddikaṃ gaṇhitvā 3- maṇikhaṇḍaṃ 4- passi. "anāgate daliddarājā imaṃ maṇiṃ gahetvā dhātūnaṃ sakkāraṃ karotū"ti puna akkharāni disvā kujjhitvā "mādisaṃ nāma rājānaṃ daliddarājāti vattuṃ ayuttan"ti punappunaṃ ghaṭetvā dvāraṃ vivarāpetvā antogehaṃ paviṭṭho. Aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ upari āropitadīpā tatheva jalanti, nīluppalapupphāni taṃkhaṇaṃ āharitvā āropitāni viya, pupphasanthāro taṃkhaṇaṃ santhaṭo viya, gandhā taṃ muhuttaṃ pisetvā ṭhapitā viya. Rājā suvaṇṇapaṭaṃ @Footnote: 1 cha.Ma. sudhaṃ. 2 cha.Ma. devatānaṃ, i. devatā 3 cha.Ma.,i. gaṇhi, @4 cha.Ma. maṇikkhandhaṃ

--------------------------------------------------------------------------------------------- page224.

Gahetvā "anāgatepi yadā asoko nāma kumāro chattaṃ ussāpetvā asoko nāma dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti vācetvā "diṭṭho bho ahaṃ ayyena mahākassapattherenā"ti vatvā vāmahatthaṃ ābhujitvā dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā dhātuyo sabbā 1- gahetvā dhātugehaṃ pubbe pidahitanayeneva pidahitvā sabbaṃ yathāpātikameva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu dhātuyo patiṭṭhapetvā mahāthere vanditvā pucchi "dāyādomhi bhante buddhasāsane"ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti. Bhante channavutikoṭidhanaṃ visajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ na dāyādo, añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja. Yo pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsanassa 2- dāyādo nāmāti. So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu "idāni mahārāja sāsane dāyādosī"ti. Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānaṃpi jambūdīpatale bhūtapubbanti tatiyasaṅgītikārakāpi imaṃ padaṃ ṭhapayiṃsu. [240] Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tāmbapaṇṇidīpatherehi vuttāti. Mahāparinibbānasuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati. 2 cha.Ma., i. sāsane.


             The Pali Atthakatha in Roman Book 5 page 184-224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=4761&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=4761&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1767              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]