ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                        Maggasaccaniddesavaṇṇanā
      [402] Ayamevāti aññamaggapaṭikkhepanatthaṃ niyamanaṃ. Ariyoti
taṃtaṃmaggavajjhehi kilesehi ārakattā ca ariyabhāvakarattā ca ariyo. Dukkhe ñāṇanti
ādinā catusaccakammaṭṭhānaṃ dassitaṃ. Tattha purimāni dve saccāni vaṭṭaṃ, pacchimāni
vivaṭṭaṃ. Tesu bhikkhuno vaṭṭe kammaṭṭhānābhiniveso hoti, vivaṭṭe natthi
abhiniveso. Purimāni hi dve saccāni "pañcakkhandhā dukkhaṃ, taṇhā samudayo"ti evaṃ
saṅkhepena ca "katame pañcakkhandhā, rūpakkhandho"ti ādinā nayena vitthārena
ca ācariyassa santike uggaṇhitvā vācāya punappunaṃ parivattento yogāvacaro
kammaṃ karoti. Itaresu pana dvīsu saccesu nirodhasaccaṃ iṭṭhaṃ kantaṃ manāpaṃ,
maggasaccaṃ iṭṭhaṃ kantaṃ manāpanti evaṃ savaneneva kammaṃ karoti. So evaṃ karonto
cattāri saccāni ekapaṭivedhena paṭivijjhati, ekābhisamayena abhisameti. Dukkhaṃ
pariññāpaṭivedhena paṭivijjhati, samudayaṃ pahānapaṭivedhena, nirodhaṃ sacchikiriyāpaṭivedhena,
maggaṃ bhāvanāpaṭivedhena paṭivijjhati. Dukkhaṃ pariññābhisamayena .pe. Maggaṃ bhāvanābhisamayena
abhisameti. Evamassa pubbabhāge dvīsu saccesu uggahaparipucchāsavanadhāraṇasammasanapaṭivedho
hoti, dvīsu pana savanapaṭivedhoyeva. Aparabhāge
Tīsu kiccato paṭivedho hoti, nirodhe ārammaṇapaṭivedho hoti. Paccavekkhaṇā
pana pattasaccassa hoti ayañca ādikammiko, tasmā sā idha na vuttā.
      Imassa ca bhikkhuno pubbe pariggaṇhato "dukkhaṃ parijānāmi, samudayaṃ pajahāmi,
nirodhaṃ sacchikaromi, maggaṃ bhāvemī"ti ābhogasamannāhāramanasikārapaccavekkhaṇā
natthi, pariggaṇhaṇato paṭṭhāya hoti. Aparabhāge pana dukkhaṃ pariññātameva .pe.
Maggo bhāvitova hoti. Tattha dve saccāni duddasattā gambhīrāni, dve gambhīrattā
duddasāni. Dukkhasaccaṃ hi uppattito pākaṭaṃ, khāṇukaṇṭakapahārādīsu "aho dukkhan"ti
vattabbatampi āpajjati. Samudayampi khāditukāmatābhuñjitukāmatādivasena
uppattito pākaṭaṃ. Lakkhaṇapaṭivedhato pana ubhayampi taṃ gambhīraṃ. Iti
tāni duddasattā gambhīrāni. Itaresaṃ pana dvinnaṃ dassanatthāya payogo
bhavaggagahaṇatthaṃ hatthappasāraṇaṃ viya avīciphusanatthaṃ pādappasāraṇaṃ viya
sattadhā 1- bhinnassa vālassa koṭiyā koṭipaṭipādanaṃ viya ca hoti. Iti tāni
gambhīrattā duddasāni. Evaṃ duddasattā gambhīresu gambhīrattā ca duddasesu
catūsu saccesu uggahādivasena pubbabhāgañāṇuppattiṃ sandhāya idaṃ dukkhe ñāṇanti
ādi vuttaṃ. Paṭivedhakkhaṇe pana ekameva taṃ ñāṇaṃ hoti.
      Nekkhammasaṅkappādayo kāmabyāpādavihiṃsāviramaṇasaññānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannassa
akusalasaṅkappassa padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamāno
ekova kusalasaṅkappo uppajjati. Ayaṃ sammāsaṅkappo nāma.
      Musāvādāveramaṇīādayopi musāvādādīhi viramaṇasaññānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesu catūsu ṭhānesu uppannāya
akusaladussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā
ekāva kusalaveramaṇī uppajjati. Ayaṃ sammāvācā nāma.
      Pāṇātipātāveramaṇīādayopi pāṇātipātādīhi viramaṇasaññānaṃ
nānattā pubbabhāge nānā, maggakkhaṇe pana imesu tīsu ṭhānesu uppannāya
@Footnote: 1 cha.Ma., i. satadhā.
Akusaladussīlyacetanāya akiriyato padapacchedato anuppattisādhanavasena maggaṅgaṃ
pūrayamānā ekāva kusalaveramaṇī uppajjati. Ayaṃ sammākammanto nāma.
      Micchāājīvanti khādanīyabhojanīyādīnaṃ atthāya pavattitaṃ kāyavacīduccaritaṃ.
Pahāyāti vajjetvā. Sammāājīvenāti buddhappasatthena ājīvena. Jīvikaṃ 1- kappetīti
jīvitavuttiṃ 2- pavatteti. Sammāāvīvoti kuhanādīhi viramaṇasaññānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesuyeva sattasu ṭhānesu uppannāya
micchājīvadussīlyacetanāya padapacchedato anuppattisādhanavasena maggaṅgaṃ pūrayamānā
ekāva kusalaveramaṇī  uppajjati. Ayaṃ sammāājīvo nāma.
      Anuppannānanti ekasmiṃ vā bhave tathārūpe vā ārammaṇe attano
na uppannānaṃ. Parassa pana uppajjamāne disvā "aho vata me evarūpā
pāpakā akusalā dhammā na uppajjeyyun"ti evaṃ anuppannānaṃ vā pāpakānaṃ
akusalānaṃ dhammānaṃ anuppādāya. Chandaṃ janetīti tesaṃ anuppādakapaṭipattisādhakaṃ
viriyacchandaṃ janeti. Vāyamatīti vāyāmaṃ karoti. Viriyaṃ ārabhatīti viriyaṃ pavatteti.
Cittaṃ paggaṇhātīti viriyena cittaṃ paggahitaṃ karoti. Padahatīti kāmaṃ taco nahāru
ca, aṭṭhi ca avasissatūti padhānaṃ pavatteti.
      Uppannānanti samudācāravasena attano uppannapubbānaṃ. Idāni
tādise na uppādessāmīti tesaṃ pahānāya chandaṃ janeti. Anuppannānaṃ kusalānanti
apaṭiladdhānaṃ paṭhamajjhānādīnaṃ. Uppannānanti tesaṃyeva paṭiladdhānaṃ. Ṭhitiyāti
punappanaṃ uppattibandhavasena ṭhitatthaṃ. Asammosāyāti avināsanatthaṃ. Bhiyyobhāvāyāti
uparibhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāya pāripūriyāti bhāvanāya paripūraṇatthaṃ.
Ayampi sammāvāyāmo anuppannānaṃ akusalānaṃ  anuppādanādicittānaṃ nānattā
pubbabhāge nānā, maggakkhaṇe pana imesuyeva catūsu ṭhānesu kiccasādhanavasena
maggaṅgaṃ pūrayamānaṃ ekameva kusalaviriyaṃ uppajjati. Ayaṃ sammāvāyāmo nāma.
@Footnote: 1 cha.Ma., ka. jīvitaṃ        2 cha.Ma., i. jīvitappavattiṃ
      Sammāsatipi kāyādipariggāhakacittānaṃ nānattā pubbabhāge nānā,
maggakkhaṇe pana catūsu ṭhānesu kiccasādhanavasena maggaṅgaṃ pūrayamānā ekāva
sati uppajjati. Ayaṃ sammāsati nāma.
      Jhānāni pubbabhāgepi maggakkhaṇepi nānā, pubbabhāge samāpattivasena
nānā, maggakkhaṇe nānā maggavasena. Ekassa hi paṭhamamaggo paṭhamajjhāniko
hoti, dutiyamaggādayopi paṭhamajjhānikā vā dutiyajjhānādīsu aññatarajjhānikā
vā. Ekassapi paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi
dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā
jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa
viseso pādakajjhānaniyamena hoti.
      Pādakajjhānaniyamena tāva paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya
vipassantassa uppanno maggo paṭhamajjhāniko hoti. Maggaṅgabojjhaṅgāni cettha
paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno
dutiyajjhāniko hoti. Maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya
vipassantassa uppanno tatiyajjhāniko. Maggaṅgāni panettha satta honti,
bojjhaṅgāni pana cha honti. Eseva nayo catutthajjhānato vuṭṭhāya yāva
nevasaññānāsaññāyatanaṃ.
      Arūpe catukkapañcakajjhānaṃ uppajjati, tañca lokuttaraṃ, na lokiyanti
vuttaṃ, ettha kathanti. Etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ
paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, tajjhānikāvassa
tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti.
      Keci pana therā "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti
vadanti. Keci "puggalajjhāsayo niyametī"ti vadanti. Keci "vuṭṭhānagāminī vipassanā
niyametī"ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre
Vuttanayeneva veditabbo. Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge
lokiyo aparabhāge lokuttaro sammāsamādhīti vuccati.
      [403] Iti ajjhattaṃ vāti evaṃ attano vā cattāri saccāni pariggaṇhitvā
parassa vā kālena vā attano kālena vā parassa cattāri saccāni pariggaṇhitvā
dhammesu dhammānupassī viharati. Samudayavayā panettha catunnaṃ saccānaṃ yathāsambhavato
uppattinivattivasena veditabbā. Ito paraṃ vuttanayameva. Kevalaṃ hi idha
catusaccapariggāhikā sati dukkhasaccanti evaṃ yojanaṃ katvā saccapariggāhakassa
bhikkhuno niyyānamukhanti veditabbaṃ, sesaṃ tādisamevāti.
                      Catusaccapabbavaṇṇanā niṭṭhitā.
                     Dhammānupassanāvaṇṇanā niṭṭhitā.
                           -----------
      [404] Ettāvatā ānāpānapabbaṃ catuiriyāpathapabbaṃ catusampajaññapabbaṃ
dvattiṃsākāraṃ catudhātuvavatthānaṃ navasīvathikā vedanānupassanā cittānupassanā
nīvaraṇapariggaho khandhapariggaho āyatanapariggaho bojjhaṅgapariggaho saccapariggahoti
ekavīsati kammaṭṭhānāni. Tesu ānāpānaṃ dvattiṃsākāraṃ navasīvathikāti
ekādasa appanākammaṭṭhānāni honti. Dīghabhāṇakamahāsīvatthero pana "navasīvathikā
ādīnavānupassanāvasena vuttā"ti āha. Tasmā tassa matena dveyeva
appanākammaṭṭhānāni, sesāni upacārakammaṭṭhānāni. Kiṃ panetesu sabbesu
abhiniveso jāyati. Na jāyatīti. Iriyāpathasampajaññanīvaraṇabojjhaṅgesu hi abhiniveso na
jāyati, sesesu jāyatīti. Mahāsīvatthero panāha "etesupi abhiniveso jāyati. Ayaṃ
hi `atthi nukho me cattāro iriyāpathā udāhu natthi, atthi nukho me catusampajaññaṃ
udāhu natthi, atthi nukho me pañca nīvaraṇā udāhu natthi, atthi nukho me
satta bojjhaṅgā udāhu natthī'ti evaṃ pariggaṇhāti. Tasmā sabbattha abhiniveso
jāyatī"ti.
      Yo hi koci bhikkhaveti yo hi koci bhikkhave bhikkhu vā bhikkhunī vā upāsako
vā upāsikā vā. Evaṃ bhāveyyāti ādito paṭṭhāya vuttena bhāvanānukkamena
bhāveyya. Pāṭikaṅkhanti paṭikaṅkhitabbaṃ icchitabbaṃ avassaṃbhāvīti attho. Aññāti
arahattaṃ. Sati vā upādiseseti upādisese 1- vā sati aparikkhīṇe.
Anāgāmitāti anāgāmibhāvo.
      Evaṃ sattannaṃ vassānaṃ vasena sāsanassa niyyānikabhāvaṃ dassetvā
puna tato appatarepi kāle dassento tiṭṭhantu bhikkhaveti ādimāha. Sabbampi
cetaṃ majjhimassa veneyyapuggalassa vasena vuttaṃ, tikkhapaññaṃ pana sandhāya
"pātova anusiṭṭho sāyaṃ visesaṃ adhigamissati, sāyaṃ anusiṭṭho pāto visesaṃ
adhigamissatī"ti vuttaṃ. Iti bhagavā "evaṃ niyyānikaṃ bhikkhave mama sāsanan"ti
dassetvā ekavīsatiyāpi ṭhānesu arahattanikūṭena desitaṃ desanaṃ niyyātento
"ekāyano ayaṃ bhikkhave maggo .pe. Iti yantaṃ vuttaṃ, idametaṃ paṭicca
vuttan"ti āha. Sesaṃ uttānatthamevāti. Desanāpariyosāne pana tiṃsabhikkhusahassāni
arahatte patiṭṭhahiṃsūti.
                    Mahāsatipaṭṭhānasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma., i. upādānasese



             The Pali Atthakatha in Roman Book 5 page 417-422. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=10684              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=5&A=10684              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6257              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=6842              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=6842              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]