ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page351.

[94] Yena naṃ vajjuṃ puthujjanā, atho samaṇabrāhmaṇāti yena taṃ rāgādinā vajjena puthujjanā sabbepi devamanussā itova bahiddhā samaṇabrāhmaṇā ca rattoti vā duṭṭhoti vā vadeyyuṃ. Taṃ tassa apurekkhatanti 1- taṃ rāgādivajjaṃ tassa arahato apurekkhataṃ. Tasmā vādesu nejatīti taṃkāraṇā nindāvacanesu na kampati. Nejatīti niddesassa uddesapadaṃ. Na iñjatīti calanaṃ na karoti. Na calatīti na tattha namati. Na vedhatīti kampetuṃ asakkuṇeyyatāya na phandati. Na pavedhatīti na kampati. Na sampavedhatīti na parivattati. [95] Na ussesu vadateti visiṭṭhesu attānaṃ antokatvā "ahaṃ visiṭṭho"ti atimānavasena na vadati. Esa nayo itaresu dvīsu. Kappaṃ neti akappiyoti so evarūpo duvidhampi kappaṃ na eti. Kasmā? yasmā akappiyo, pahīnakappoti vuttaṃ hoti. Imissāpi gāthāya niddeso uttānova. [96] Sakanti mayhanti pariggahitaṃ. Asatā ca na socatīti avijjamānādinā ca asatā na socati. Dhammesu ca na gacchatīti sabbadhammesu chandādivasena na gacchati. Sa ve santoti vuccatīti so evarūpo naruttamo "santo"ti vuccati. Imissāpi gāthāya niddeso uttānova. Arahattanikūṭena desanaṃ niṭṭhāpesi. Desanāpariyosāne koṭisatasahassadevatānaṃ arahattappatti ahosi, sotāpannādīnaṃ gaṇanā natthīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya purābhedasuttaniddesavaṇṇanā niṭṭhitā. Dasamaṃ. @Footnote: 1 cha.Ma. apurakkhatanti


             The Pali Atthakatha in Roman Book 45 page 351. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=8129&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=8129&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=374              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=4612              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=5001              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=5001              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]