ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page297.

Sopi antobuddhañāṇe parivattatī"ti. Tesaṃ vimatiṃ vidhamento "sabrahmako"ti āha. Tato yesaṃ siyā "puthusamaṇabrāhmaṇā sāsanapaccatthikā, kiṃ tepi antobuddhañāṇe parivattantī"ti. Tesaṃ vimatiṃ vidhamento "sassamaṇabrāhmaṇī pajā"ti āha. Evaṃ ukkaṭṭhānaṃ antobuddhañāṇe parivattanabhāvaṃ pakāsetvā atha sammutideve ca avasesamanusse ca upādāya ukkaṭṭhaparicchedavasena sesasattalokassa antobuddhañāṇe parivattanabhāvaṃ pakāsento "sadevamanussā"ti āha. Ayamettha anusandhikkamo. Porāṇā panāhu "sadevakoti devatāhi saddhiṃ avasesaloko. Samārakoti mārena saddhiṃ avasesaloko. Sabrahmakoti brahmehi saddhiṃ avasesaloko. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhākārehi pariyādātuṃ `sassamaṇabrāhmaṇī pajā sadevamanussā'ti vuttaṃ. Evaṃ pañcahi padehi tena tena ākārena tedhātukameva pariyādinnaṃ hotī"ti. Antamasoti uparimantena. Timitimiṅgalanti ettha timi nāma ekā macchajāti, timiṃ gilituṃ samatthā tato mahantasarīrā timiṅgalā nāma ekā macchajāti, timiṅgalampi gilituṃ samatthā pañcayojanasatikasarīrā timitimiṅgalā nāma ekā macchajāti. Idha jātiggahaṇena ekavacanaṃ katanti veditabbaṃ. Garuḷaṃ venateyyanti ettha garuḷoti jātivasena nāmaṃ. Venateyyoti gottavasena. Padeseti ekadese. Sāriputtasamāti sabbabuddhānaṃ dhammasenāpatitthere gahetvā vuttanti veditabbaṃ. Sesasāvakā hi paññāya dhammasenāpatittherena samā nāma natthi. Yathāha "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti. 1- Aṭṭhakathāyañca 2- vuttaṃ:- "lokanāthaṃ ṭhapetvāna ye caññe santi pāṇino paññāya sāriputtassa kalaṃ nāgghanti soḷasin"ti. @Footnote: 1 aṅ.ekaka. 20/188/23 2 visuddhi. 2/7, paṭisaṃ.A. 2/300

--------------------------------------------------------------------------------------------- page298.

Pharitvāti buddhañāṇaṃ sabbadevamanussānampi paññaṃ pāpuṇitvā ṭhānato tesaṃ paññaṃ pharitvā byāpitvā tiṭṭhati. Abhibhavitvāti sabbadevamanussānampi paññaṃ atikkamitvā, tesaṃ avisayabhūtampi 1- sabbaneyyaṃ abhibhavitvā tiṭṭhatīti attho. Paṭisambhidāya 2- pana "atighaṃsitvā"ti pāṭho, ghaṃsitvā turitvāti 3- attho. Yepi tetiādīhi evaṃ pharitvā abhibhavitvā ṭhānassa paccakkhakāraṇaṃ dasseti. Tattha paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhā sukhumabuddhino sukhume atthantare paṭivijjhanasamatthā. Kataparappavādāti ñātaparappavādā 4- ceva parehi saddhiṃ katavādaparicayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo bhindantā maññe caranti paññāgatena diṭṭhigatānīti vālasukhumānipi 5- paresaṃ diṭṭhigamanāni attano paññāgamanena bhindantā viya carantīti attho. Atha vā "gūthagataṃ muttagatan"tiādīsu 6- viya paññā eva paññāgataṃ. Diṭṭhiyo eva diṭṭhigatāni. Pañhe abhisaṅkharitvā abhisaṅkharitvāti dvipadampi tipadampi catupadampi pucchaṃ racayitvā tesaṃ pañhānaṃ atibahukattā sabbasaṅgahatthaṃ dvikkhattuṃ vuttaṃ. Gūḷhāni ca paṭicchannāni ca atthajātāni vāti pāṭhaseso. Tesaṃ tathā vinayaṃ disvā attanā abhisaṅkhatapañhaṃ pucchantūti 7- evaṃ bhagavatā adhippetattā pañhaṃ pucchanti. Aññesaṃ pana pucchāya okāsameva adatvā bhagavā upasaṅkamantānaṃ dhammaṃ deseti. Yathāha:- "te pañhaṃ abhisaṅkharonti `imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, sace no samaṇo gotamo evaṃ puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma, evaṃ cepi no puṭṭho evaṃ byākarissati, evaṃpissa mayaṃ vādaṃ āropessāmā"ti. Te suṇanti `samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo'ti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti @Footnote: 1 Ma. visayabhūtampi 2 khu.paṭi. 31/5/409 3 cha.Ma. tuditvāti 4 cha.Ma. @viññātaparappavādā 5 cha.Ma. vālavedhī viya vālaṃ sukhumānipi 6 aṅ.navaka. 23/11/309 @7 cha.Ma. pucchantīti

--------------------------------------------------------------------------------------------- page299.

Samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutossa vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjantī"ti. 1- Kasmā pañhe na pucchantīti ce? bhagavā kira parisamajjhe dhammaṃ desento parisāya ajjhāsayaṃ oloketi, tato passati "ime paṇḍitā gūḷhaṃ rahassaṃ pañhaṃ ovaṭṭikasāraṃ katvā āgatā"ti. So tehi apuṭṭhoyeva "pañhapucchāya ettakā dosā, vissajjane ettakā, atthe, pade, akkhare ettakāti imaṃ pañhaṃ pucchanto evaṃ puccheyya, vissajjento evaṃ vissajjeyyā"ti iti ovaṭṭikasāraṃ katvā ānīte pañhe dhammakathāya antare pakkhipitvāpi dasseti. 2- Te paṇḍitā "seyyo vata no, yaṃ 3- mayaṃ ime pañhe na pucchimhā. Sacepi mayaṃ puccheyyāma, appatiṭṭhite no katvā samaṇo gotamo khipeyyā"ti attamanā bhavanti. Api ca buddhā nāma dhammaṃ desentā parisaṃ mettāya pharanti, mettāpharaṇena dasabalesu mahājanassa cittaṃ pasīdati, buddhā nāma rūpaggappattā honti dassanasampannā madhurassarā mudujivhā suphusitadantāvaraṇā amatena hadayaṃ siñcantā viya dhammaṃ kathenti. Tatra nesaṃ mettāpharaṇena pasannacittānaṃ evaṃ hoti:- "evarūpaṃ advejjhakathaṃ amoghakathaṃ niyyānikakathaṃ kathentena bhagavatā saddhiṃ na sakkhissāma paccanīkaggāhaṃ gaṇhitun"ti attano pasannabhāveneva pañhe na pucchantīti. Kathitā vissajjitā cāti 4- "evaṃ tumhe pucchathā"ti apucchitapañhānaṃ 5- uccāraṇena te pañhā bhagavatā kathitā eva honti. Yathā ca te vissajjetabbā, tathā vissajjitā eva honti. Niddiṭṭhakāraṇāti iminā kāraṇena iminā hetunā @Footnote: 1 Ma.mū. 12/288/253 2 Sī. viddhaṃseti, Ma. vidaṃseti 3 cha.Ma. ye @4 cha.Ma. vāti 5 cha.Ma. pucchitapañhānaṃ (paṭisaṃ.A. 2/259)

--------------------------------------------------------------------------------------------- page300.

Evaṃ hontīti evaṃ sahetukaṃ katvā vissajjanena bhagavatā niddiṭṭhakāraṇā eva honti te pañhā, upakkhittakā ca te bhagavato sampajjantīti khattiyapaṇḍitādayo bhagavato vissajjaneneva 1- bhagavato samīpe khittakā pakkhittakā 2- sampajjanti, sāvakā vā sampajjanti upāsakā vāti attho, sāvakasampattiṃ vā pāpuṇanti, upāsakasampattiṃ vāti vuttaṃ hoti. Athāti anantaratthe, tesaṃ upakkhittakasampattisamanantaramevāti attho. Tatthāti tasmiṃ ṭhāne, tasmiṃ adhikāre vā. Atirocatīti ativiya jotati pakāsati. Yadidaṃ paññāyāti yā ayaṃ bhagavato paññā, tāya paññāya bhagavā ca atirocatīti attho. Itisaddo kāraṇatthe, 3- iminā kāraṇenāti attho. Sesaṃ sabbattha pākaṭamevāti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya pasūrasuttaniddesavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. ---------------- @Footnote: 1 cha.Ma. pañhavissajjaneneva 2 Ma. pādakkhittakā 3 cha.Ma. kāraṇattho


             The Pali Atthakatha in Roman Book 45 page 297-300. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=6884&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=6884&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3568              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3873              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3873              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]