ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page280.

Vatthukāme parijānitvāti tebhūmake vatthukāme ñātatīraṇapariññāhi samāpanavasena jānitvā. Kilesakāme pahāyāti chandādayo kilesakāme pahānapariññāya jahitvā. Byantīkaritvāti vigatantaṃ vigatakoṭiṃ karitvā. Kāmoghaṃ tiṇṇassāti anāgāmimaggena āvaṭṭanasaṅkhātaṃ 1- kāmoghaṃ taritvā ṭhitassa. Bhavoghanti arahattamaggena. Diṭṭhoghanti sotāpattimaggena. Avijjoghanti arahattamaggena. Sabbasaṅkhārapathanti 2- sabbakhandhadhātuāyatanapaṭipāṭisaṅkhātaṃ pathaṃ arahattamaggeneva taritvā ṭhitassa. Sotāpattimaggena uttiṇṇassa. Sakadāgāmimaggena nittiṇṇassa. Anāgāmimaggena kāmadhātuṃ atikkantassa. Arahattamaggena sabbabhavaṃ samatikkantassa. Phalasamāpattivasena vītivattassa. Pāraṃ gatassātiādīni nibbānavasena vuttāni. Yathā iṇāyikā ānaṇyanti saṃvaḍḍhikaiṇaṃ 3- ādāya vicarantā ānaṇyaṃ. Patthentīti patthanaṃ uppādenti. Ābādhikā ārogyanti pittādirogāturā 4- bhesajjakiriyāya rogavūpasamanaṃ 5- ārogyaṃ. Yathā bandhanabandhāti nakkhattadivase bandhanāgāre bandhapurisā. 6- Yathā dāsā bhujissanti yasmā bhujissā purisā yaṃ icchanti, taṃ karonti, na naṃ koci balakkārena tato nivatteti, tasmā dāsā bhujissabhāvaṃ patthenti. Yathā kantāraddhānaṃ pakkhannāti 7- yasmā balavanto purisā hatthabhāraṃ gahetvā sajjitāvudhā 8- saparivārā kantāraṃ paṭipajjanti, te corā dūratova disvā palāyanti. Te sotthinā kantāraṃ nittharitvā khemantaṃ patvā haṭṭhatuṭṭhā honti. Tasmā 9- kantārapakkhannā purisā 9- khemantabhūmiṃ patthenti. Desanāpariyosāne tisso sotāpattiphalaṃ patvā pacchā pabbajitvā arahattaṃ sacchākāsīti. 10- Saddhammapajjotikāya mahāniddesaṭṭhakathāya tissametteyyasuttaniddesavaṇṇanā niṭṭhitā. Sattamaṃ. @Footnote: 1 cha.Ma. avasānasaṅkhātaṃ 2 cha.Ma. sabbaṃ saṃsārapathanti 3 cha.Ma. saṃvaḍḍhikaiṇaṃ @4 cha.Ma. pittādirogāturo 5 cha.Ma. taṃ rogavūpasamanatthaṃ 6 cha.Ma. baddhapurisā @7 cha.Ma. pakkhandāti 8 cha.Ma. sajjāvudhā 9-9 cha.Ma. kantārapakkhandā @10 cha.Ma. itisaddo na dissati


             The Pali Atthakatha in Roman Book 45 page 280. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=6492&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=6492&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=3084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=3333              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=3333              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]