ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page480.

Paññāpayogamandatāya vā upasamasukhānaṃ vigamena vā assādavirahitaṃ gataṃ. Aṭṭhasaṃvegavatthupaccavekkhaṇena vā ratanattayaguṇānussaraṇena vā tasmiṃ khaṇe cittaṃ sampahaṃseyya. sampahaṭṭhaṃ yadā cittanti yasmiṃ kāle vuttanayeneva sampahaṃsitaṃ cittaṃ hoti. Alīnaṃ bhavati nuddhatanti vīriyasamādhīhi saññojitattā līnuddhaccavirahitañca hoti. Samathanimittassāti samatho ca nimittañca samathanimittaṃ, tassa samathanimittassa. So kāloti yo so līnuddhaccavirahitakālo vutto, so kālo. Ajjhattaṃ ramaye manoti jhānasampayuttaṃ cittaṃ kasiṇādigocarajjhatte toseyya abhiramāpeyya. Etena mevupāyenāti etena vuttaupāyena eva. Makāro padasandhivasena vutto. Ajjhupekkheyya tāvadeti yadā upacārappanāhi taṃ cittaṃ samāhitaṃ, tadā "samāhitaṃ cittan"ti jānitvā paggahaniggahasampahaṃsanesu byāpāraṃ akatvā tasmiṃ khaṇe ajjhupekkhanameva kareyya. Idāni "kimhi kālamhi paggāho"ti puṭṭhagāthaṃ nigamento "evaṃ kālavidū dhīro"tiādimāha. Kālena kālaṃ cittassa, nimittamupalakkhayeti kālānukālaṃ samādhisampayuttacittassa ārammaṇaṃ sallakkheyya, upaparikkheyyāti attho. Sesaṃ sabbattha pākaṭameva. Evaṃ arahattanikūṭena desanaṃ niṭṭhāpesīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya sāriputtasuttaniddesavaṇṇanā niṭṭhitā. Soḷasamaṃ. Aṭṭhakavaggavaṇṇanā niṭṭhitā. Mahāniddesavaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 45 page 480. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=11028&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=11028&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=881              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=10137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=11023              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=11023              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]