ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

page308.

Uppajjati. Evaṃ ekā kāmasaññā nirujjhatīti attho. Ayaṃ sikkhāti bhagavā avocāti ayaṃ paṭhamajjhānasaṅkhātā ekā sikkhāti bhagavā āha. Etenupāyena sabbattha attho daṭṭhabbo. [414] Yasmā pana aṭṭhamāya samāpattiyā 1- aṅgato sammasanaṃ buddhānaṃyeva hoti, sāvakesu sāriputtasadisānaṃ natthi, kalāpato sammasanaṃyeva pana sāvakānaṃ hoti, idañca "saññā saññā"ti evaṃ aṅgato sammasanaṃ uddhaṭaṃ, tasmā ākiñcaññāyatanaparamaṃyeva saññaṃ dassetvā puna tadeva saññagganti dassetuṃ "yato kho poṭṭhapāda bhikkhu .pe. Saññaggaṃ phusatī"ti āha. Tattha yato kho poṭṭhapāda bhikkhūti yo nāma poṭṭhapāda bhikkhu. Idha sasaññī hotīti idha sāsane sakasaññī hoti, ayameva vā pāṭho, attano paṭhamajjhānasaññāya saññavā hotīti attho. So tato amutra tato amutrāti so bhikkhu tato paṭhamajjhānato amutra dutiyajjhāne, tatopi amutra tatiyajjhāneti evaṃ tāya tāya jhānasaññāya sakasaññī sakasaññī hutvā anupubbena saññaggaṃ phusati. Saññagganti ākiñcaññāyatanaṃ vuccati. Kasmā? lokiyānaṃ kiccakārikasamāpattīnaṃ 2- Aggattā. Ākiñcaññāyatanasamāpattiyaṃ hi ṭhatvā nevasaññānāsaññāyatanaṃpi nirodhaṃpi samāpajjanti. Iti sā lokiyānaṃ kiccakārikasamāpattīnaṃ 2- aggattā saññagganti vuccati, taṃ phusati pāpuṇātīti attho. Idāni abhisaññānirodhaṃ dassetuṃ "tassa saññagge ṭhitassā"tiādimāha. Tattha ceteyyaṃ abhisaṅkhareyyanti padadvaye ca jhānaṃ samāpajjanto ceteti nāma, punappunaṃ kappetīti attho. Uparisamāpattiatthāya nikkantiṃ kurumāno abhisaṅkharoti nāma. Imā ca me saññā nirujjheyyunti imā ākiñcaññāyatanasaññā nirujjheyyuṃ. Aññā ca oḷārikāti aññā ca oḷārikā bhavaṅgasaññā uppajjeyyuṃ. So na ceva ceteti na ca abhisaṅkharotīti ettha kāmañcesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Imassa bhikkhuno ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā "ekaṃ dve cittavāre @Footnote: 1 cha.Ma.,Sī. aṭṭhamasamāpattiyā 2 cha.Ma. kiccakārakasamāpattīnaṃ, Sī. kiccakarasamāpattīnaṃ

--------------------------------------------------------------------------------------------- page309.

Ṭhassāmī"ti ābhogasamannāhāro natthi, uparinirodhasamāpattitthāyaeva pana ābhogasamannāhāro atthi, svāyamattho puttagharācikkhaṇena dīpetabbo:- pitugharamajjhena kira gantvā pacchābhāge puttassa gharaṃ hoti, tato paṇītaṃ bhojanaṃ ādāya āsanasālaṃ āgataṃ daharaṃ thero "manāpo piṇḍapāto kuto ābhato"ti pucchi. So "asukassa gharato"ti laddhagharameva ācikkhi. Yena panassa pitugharamajjhena gatopi āgatopi tattha ābhogopi natthi. Tattha āsanasālā viya ākiñcaññāyatanasamāpatti daṭṭhabbā, pitugehaṃ viya nevasaññānāsaññāyatanasamāpatti, puttagehaṃ viya nirodhasamāpatti, āsanasālāya ṭhatvā pitugharaṃ amanasikaritvā puttagharācikkhaṇaṃ viya ākiñcaññāyatanato vuṭṭhāya nevasaññānāsaññāyatanaṃ samāpajjitvā "ekaṃ dve cittavāre ṭhassāmī"ti pitugharaṃ amanasikaritvāva uparinirodhasamāpattitthāyaeva manasikāro, evamesa cetentova na ceteti, abhisaṅkharontova nābhisaṅkharoti. Tā ceva saññāti tā jhānasaññā nirujjhanti. Aññā cāti aññā ca oḷārikā bhavaṅgasaññā na uppajjanti. So nirodhaṃ phusatīti so evaṃ paṭipanno bhikkhu saññāvedayitanirodhaṃ phusati vindati paṭilabhati. Anupubbābhisaññānirodhasampajānasamāpattīti 1- ettha abhīti upasaggamattaṃ, sampajānapadaṃ nirodhapadena antarikaṃ katvā vuttaṃ. Anupaṭipāṭiyā sampajānasaññānirodhasamāpattīti ayaṃ panetthattho. Tatrāpi sampajānasaññānirodhasamāpattīti sampajānantassa ante saññānirodhasamāpatti sampajānantassa vā paṇḍitassa bhikkhuno saññānirodhasamāpattīti ayaṃ visesattho. Idāni idha ṭhatvā nirodhasamāpattikathā kathetabbā. Sā panesā sabbākārena visuddhimagge paññābhāvanānisaṃsādhikāre kathitā, tasmā tattha kathitatova gahetabbā. Evaṃ bhagavā poṭṭhapādassa paribbājakassa nirodhakathaṃ kathetvā atha naṃ tādisāya kathāya aññattha abhāvaṃ paṭijānāpetuṃ "taṃ kiṃ maññasī"tiādimāha. Paribbājakopi "bhagavā ajja tumhākaṃ kathaṃ ṭhapetvā na mayā evarūpā kathā @Footnote: 1 cha.Ma....samāpattinti

--------------------------------------------------------------------------------------------- page310.

Sutapubbā"ti paṭijānanto "no hetaṃ bhante"ti vatvā puna sakkaccaṃ bhagavato kathāya uggahitabhāvaṃ dassento "evaṃ kho ahaṃ bhante"tiādimāha. Athassa bhagavā "suuggahitaṃ tayā"ti anujānanto "evaṃ poṭṭhapādā"ti āha. [415] Atha paribbājako "bhagavatā `ākiñcaññāyatanaṃ saññaggan'ti vuttaṃ, etadeva nukho saññaggaṃ, udāhu avasesasamāpattīsupi saññaggaṃ atthī"ti cintetvā tamatthaṃ pucchanto "ekaññeva nukho"tiādimāha. Bhagavāpi tassa vissajjesi. Tattha puthūpīti bahūnipi. Yathā yathā kho poṭṭhapāda nirodhaṃ phusatīti paṭhavīkasiṇādīsu yena yena kasiṇena, paṭhamajjhānādīnaṃ vā yena yena jhānena. Idaṃ vuttaṃ hoti:- sace hi paṭhavīkasiṇena kāraṇabhūtena 1- paṭhavīkasiṇasamāpattiṃ ekavāraṃ samāpajjanto purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ, atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Eseva nayo sesakasiṇesu. Jhānesupi sace paṭhamajjhānena kāraṇabhūtena 1- ekavāraṃ purimasaññānirodhaṃ phusati ekaṃ saññaggaṃ. Atha dve vāre, tayo vāre, vārasataṃ, vārasahassaṃ, vārasatasahassaṃ vā samāpajjanto 2- purimasaññānirodhaṃ phusati, satasahassaṃ saññaggāni. Esa nayo sesajhānasamāpattīsupi. Iti ekavāraṃ samāpajjanavasena vā sabbampi sañjānanalakkhaṇena saṅgahetvā vā ekaṃ saññaggaṃ hoti, aparāparaṃ samāpajjanavasena bahūni. [416] Saññā nukho bhanteti bhante nirodhasamāpajjanakassa bhikkhuno saññā nukho paṭhamaṃ uppajjatīti pucchati. Tassabhagavā "saññā kho poṭṭhapādā"ti byākāsi. Tattha saññāti jhānasaññā. Ñāṇanti vipassanāñāṇaṃ. Aparo nayo, saññāti vipassanā. 3- Ñāṇanti maggañāṇaṃ. Aparo nayo, saññāti maggasaññā. Ñāṇanti phalañāṇaṃ. Tipiṭakamahāsivatthero panāha:- kiṃ ime bhikkhū bhaṇanti, poṭṭhapādo heṭṭhā bhagavantaṃ nirodhaṃ pucchi. Idāni nirodhā vuṭṭhānaṃ pucchanto "bhagavā nirodhā vuṭṭhahantassa kiṃ paṭhamaṃ arahattaphalasaññā uppajjati, udāhu paccavekkhaṇañāṇan"ti @Footnote: 1 cha.Ma. karaṇabhūtena 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. vipassanā saññā

--------------------------------------------------------------------------------------------- page311.

Vadati. Athassa bhagavā yasmā phalasaññā paṭhamaṃ uppajjati, pacchā paccavekkhaṇañāṇaṃ. Tasmā "saññā kho poṭṭhapādā"tiādimāha. Tattha saññuppādāti arahatta- phalasaññāya uppādā, pacchā "idaṃ arahattaphalan"ti evaṃ paccavekkhaṇañāṇuppādo hoti. Idappaccayā kira meti phalasamādhisaññāpaccayā kira mayhaṃ paccavekkhaṇañāṇaṃ uppannanti. Saññāattakathāvaṇṇanā [417] Idāni paribbājako yathā nāma gāmasūkaro gandhodakena nhāpetvā gandhehi anulimpitvā mālādāmaṃ pilandhitvā sirisayane āropitopi sukhaṃ na vindati, vegena gūthaṭṭhānameva gantvā sukhaṃ vindati. Evameva bhagavatā saṇhasukhumatilakkhaṇabbhāhatāya desanāya nhāpitavilittamaṇḍitopi nirodhakathāsirisayanaṃ āropitopi tattha sukhaṃ avindanto 1- gūthaṭṭhānasadisaṃ attano laddhiṃ gahetvā tameva pucchanto "saññā nu kho bhante purisassa attā"tiādimāha. Athassānumatiṃ gahetvā byākātukāmo bhagavā "kiṃ pana tvan"tiādimāha. Tato so "arūpī attā"ti evaṃladdhiko samānopi "bhagavā desanāya sukusalo, so me āditova laddhiṃ mā viddhaṃsetū"ti cintetvā attano laddhiṃ pariharanto "oḷārikaṃ kho"tiādimāha. Athassa bhagavā tattha dosaṃ dassento "oḷāriko ca hi te"tiādimāha. Tattha evaṃ santanti evaṃ sante. Bhummatthe hi etaṃ upayogavacanaṃ. Evaṃ santaṃ attānaṃ paccāgacchato teti 2- ayaṃ vā ettha attho. Catunnañca khandhānaṃ ekuppādekanirodhattā kiñcāpi yā saññā uppajjati, sāva nirujjhati. Aparāparaṃ upādāya pana "aññā ca saññā uppajjanti, aññā ca saññā nirujjhantī"ti vuttaṃ. [418-420] Idāni aññaṃ laddhiṃ dassento "manomayaṃ kho ahaṃ bhante"tiādīni 3- vatvā tatrāpi dose dinne yathā nāma ummattako yāvassa saññā nappatiṭṭhāti, tāva aññaṃ gahetvā aññaṃ vissajjeti, saññāpatiṭṭhānakāle pana vattabbameva vadati, evameva aññaṃ gahetvā aññaṃ vissajjetvā idāni @Footnote: 1 cha.Ma. na vindanto 2 cha.Ma. tavāti 3 cha.Ma....ādiṃ

--------------------------------------------------------------------------------------------- page312.

Attano laddhiṃyeva vadanto "arūpī kho"tiādimāha. Tatrāpi yasmā so saññāya uppādanirodhaṃ icchati, attānaṃ pana sassataṃ maññati. Tasmā tathevassa dosaṃ dassento bhagavā "evaṃ santampī"tiādimāha. Tato paribbājako micchādassanena abhibhūtattā bhagavatā vuccamānaṃpi taṃ nānattaṃ ajānanto "sakkā panetaṃ bhante mayā"tiādimāha. Athassa bhagavā yasmā so saññāya uppādanirodhaṃ passantopi saññāmayaṃ attānaṃ niccameva maññati. Tasmā "dujjānaṃ kho"tiādimāha. Tatthāyaṃ saṅkhepattho:- tava aññā diṭṭhi, aññā khanti, aññā ruciyo, 1- aññathāyeva te dassanaṃ pavattaṃ, aññadeva ca te khamati ceva ruccati ca, aññatra ca te āyogo, aññissāyeva paṭipattiyā, yuttapayuttatā, aññattha ca te ācariyakaṃ, aññasmiṃ titthāyatane ācariyabhāvo. Tena tayā evaṃ aññadiṭṭhikena aññakhantikena aññarucikena aññatraāyogena aññatrācariyakena dujjānaṃ etanti. Atha paribbājako "saññā vā purisassa attā hotu, añño vā saññato, taṃ sassatādibhāvamassa pucchissan"ti puna "kiṃ pana bhante"tiādimāha. Tattha lokoti attānaṃ sandhāya vadati. Na hetaṃ poṭṭhapāda atthasañhitanti poṭṭhapāda etaṃ diṭṭhigataṃ na idhalokaparalokaatthanissitaṃ, na attatthaparatthanissitaṃ. Na dhammasañhitanti na navalokuttaradhammanissitaṃ. Na ādibrahmacariyakanti sikkhattayasaṅkhātassa sāsanabrahmacariyakassa na ādimattaṃ, adhisīlasikkhāmattaṃpi na hoti. Na nibbidāyāti saṃsāravaṭṭe nibbindanatthāya na saṃvattati. Na virāgāyāti vaṭṭavirāgatthāya na saṃvattati. Na nirodhāyāti vaṭṭassa nirodhakaraṇatthāya na saṃvattati. Na upasamāyāti vaṭṭassa vūpasamanatthāya na saṃvattati. Na abhiññāyāti vaṭṭābhijānanāya paccakkhakiriyāya na saṃvattati. Na sambodhāyāti vaṭṭasambujjhanatthāya na saṃvattati. Na nibbānāyāti amatamahānibbānassa 2- paccakkhakiriyāya na saṃvattati. Idaṃ dukkhantiādīsu taṇhaṃ ṭhapetvā tebhūmikā pañcakkhandhā dukkhanti, tasseva dukkhassa pabhavanato 3- sappaccayā taṇhā dukkhasamdayoti, ubhinnaṃ @Footnote: 1 cha.Ma. ruci 2 Ma. amatamahānibbānāya 3 cha.Ma. pabhāvanato

--------------------------------------------------------------------------------------------- page313.

Appavatti dukkhanirodhoti, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminīpaṭipadāti mayā byākatanti attho. Evañca pana vatvā bhagavā "imassa paribbājakassa maggapātubhāvo vā phalasacchikiriyā vā natthi, mayhaṃ ca bhikkhācāravelā"ti cintetvā tuṇhī ahosi. Paribbājakopi taṃ ākāraṃ ñatvā bhagavato gamanakālaṃ ārocento viya "evametan"ti ādimāha. [421] Vācāya sannipatodakenāti 1- vacanapatodena. Sañjambharimakaṃsūti sañjambharitaṃ 2- nirantaraṃ phuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Bhūtanti sabhāvato vijjamānaṃ. Tacchaṃ tathanti tasseva vevacanaṃ. Dhammaṭṭhitatanti navalokuttaradhammesu ṭhitasabhāvaṃ. Dhammaniyāmatanti lokuttaradhammaniyāmaniyataṃ. Buddhānaṃ hi catusaccavinimuttā kathā nāma natthi. Tasmā sā edisā hoti. Cittahatthisāriputtapoṭṭhapādavatthuvaṇṇanā [422] Citto ca hatthisāriputtoti so kira sāvatthiyaṃ hatthiācariyassa putto bhagavato santike pabbajitvā tīṇi piṭakāni uggahetvā sukhumesu atthantaresu kusalo ahosi, pubbe katapāpakammavasena pana satta vāre vibbhamitvā gihī jāto. Kassapasammāsambuddhassa kira sāsane dve sahāyakā ahesuṃ, aññamaññaṃ samaggā ekatova sajjhāyanti. Tesu eko anabhirato gihibhāve cittaṃ uppādetvā itarassārocesi. So gihibhāve ādīnavaṃ pabbajjāya ca ānisaṃsaṃ dassetvā taṃ ovadi. So taṃ sutvā abhiramitvā punekadivasaṃ tādise citte uppanne taṃ etadavoca "mayhaṃ āvuso evarūpaṃ cittaṃ uppajjati `imāhaṃ pattacīvaraṃ tuyhaṃ dassāmī"ti. So pattacīvaralobhena tassa gihibhāve ānisaṃsaṃ dassetvā pabbajjāyevādīnavaṃ kathesi. Athassa taṃ sutvāva gihibhāvato cittaṃ virajjitvā 3- pabbajjāyameva abhirami. Evamesa tadā sīlavantassa bhikkhuno gihibhāve ānisaṃsakathāya kathitattā idāni cha vāre vibbhamitvā sattame vāre pabbajito, mahāmoggallānassa mahākoṭṭhitattherassa ca abhidhammakathaṃ kathentānaṃ antarantarā @Footnote: 1 cha.Ma. vācāsannitodakenāti 2 Sī. saṃbharitaṃ 3 Ma. nivattetvā

--------------------------------------------------------------------------------------------- page314.

Kathaṃ opāteti. Atha naṃ mahākoṭṭhitatthero apasādeti. So mahāsāvakassa kathite patiṭṭhātuṃ asakkonto vibbhamitvā gihī jāto. Poṭṭhapādassa panāyaṃ gihisahāyako hoti. Tasmā vibbhamitvā dvīhatīhaccayena poṭṭhapādassa santikaṃ gato. Atha naṃ so disvā "samma kiṃ tayā kataṃ, evarūpassa nāma satthu sāsanā apakkantopi, 1- ehi, pabbajituṃ idāni te vaṭṭatī"ti taṃ gahetvā bhagavato santikaṃ agamāsi. Tena vuttaṃ "citto ca hatthisāriputto poṭṭhapādo ca paribbājabho"ti. [423] Andhāti paññācakkhuno natthitāya andhā, tasseva abhāvena acakkhukā. Tvañceva nesaṃ eko cakkhumāti subhāsitadubbhāsitajānanabhāvamattena paññācakkhunā cakkhumā. Ekaṃsikāti ekakoṭṭhāsā. Paññattāti ṭhapitā. Anekaṃsikāti na ekakoṭṭhāsā, ekeneva koṭṭhāsena sassatāti vā asassatāti vā na vuttāti attho. Ekaṃsikadhammavaṇṇanā [425] Santi poṭṭhapādāti idaṃ bhagavā kasmā ārabhi, bāhirakehi paññāpitaniṭṭhāya aniyyānikabhāvadassanatthaṃ. Sabbehi titthiyā yathā bhagavā amataṃ nibbānaṃ, evaṃ attano attano samaye lokathūpikādivasena niṭṭhaṃ paññapenti, sā ca na niyyānikā. Yathā paññattā hutvā na niyyāti na gacchati, aññadatthuṃ 2- paṇḍitehi paṭikkhittā nivattati, taṃ dassetuṃ bhagavā evamāha. Tattha ekantasukhaṃ lokaṃ jānaṃ passanti puratthimāya disāya ekantasukho loko, pacchimādīnaṃ vā aññatarāyāti evaṃ jānantā evaṃ passantā viharatha, diṭṭhapubbāni kho tasmiṃ loke manussānaṃ sarīrasaṇṭhānādīnīti. Appāṭihirīkatanti 3- appāṭihirakataṃ 4- paṭiharaṇavirahitaṃ, aniyyānikanti vuttaṃ hoti. [426] Janapadakalyāṇīti janapade aññāhi itthīhi vaṇṇasaṇṭhānavilāsākappādīhi asadisā. @Footnote: 1 cha.Ma. apasakkantopi 2 cha.Ma. aññadatthu @3 cha.Ma. appāṭihīrakatanti 4 cha.Ma. appāṭihīrakaṃ taṃ

--------------------------------------------------------------------------------------------- page315.

Tayoattapaṭilābhavaṇṇanā [428] Evaṃ bhagavā paresaṃ niṭṭhāya aniyyānikattaṃ dassetvā attano niṭṭhāya niyyānikabhāvaṃ dassetuṃ "tayo kho me poṭṭhapādā"ti ādimāha. Tattha attapaṭilābhoti attabhāvapaṭilābho, ettha ca bhagavā tīhi attabhāvapaṭilābhehi tayo bhave dassesi. Oḷārikattabhāvapaṭilābhena avīcito paṭṭhāya paranimmitavasavattipariyosānaṃ kāmabhavaṃ dassesi. Manomayaattabhāvapaṭilābhena paṭhamajjhānabhūmito paṭṭhāya akaniṭṭhabrahmalokapariyosānaṃ rūpabhavaṃ dassesi. Arūpaattabhāvapaṭilābhena ākāsānañcāyatanabrahmalokato paṭṭhāya nevasaññānāsaññāyatanabrahmalokapariyosānaṃ arūpabhavaṃ dassesi. [429] Saṃkilesikā dhammā nāma dvādasa akusalacittuppādā. Vodāniyā dhammā nāma samathavipassanā. Paññāpāripūriṃ vepullattanti maggapaññāphalapaññānaṃ pāripūriñceva vipulabhāvañca. Pāmujjanti taruṇapīti. Pītīti balavatuṭṭhi. Kiṃ vuttaṃ hoti? yaṃ avocumhā "sayaṃ abhiññā sacchikatvā upasampajja Viharissatī"ti, tattha tassa evaṃ viharato taṃ pāmojjañceva bhavissati, pīti ca nāmakāyapassaddhi ca sati ca supaṭṭhitā uttamañāṇañca sukho ca vihāro. Sabbavihāresu ca ayameva vihāro "sukho"ti vattuṃ yutto "upasanto paramamadhuro"ti. Tattha paṭhamajjhāne pāmujjādayo chapi dhammā labbhanti, dutiyajjhāne dubbalapītisaṅkhātaṃ pāmojjaṃ nivattati, sesā pañca labbhanti. Tatiye pīti nivattati, sesā cattāro labbhanti. Tathā catutthe imesu ca catūsu jhānesu sampasādanasutte 1- suddhavipassanāpādakajjhānameva kathitaṃ. Pāsādikasutte 2- catūhi maggehi saddhiṃ vipassanā kathitā. Dasuttarasutte 3- catutthajjhānikaphalasamāpatti kathitā. Imasmiṃ poṭṭhapādasutte pāmojjaṃ pītivevacanameva katvā dutiyajjhānikaphalasamāpatti nāma kathitāti veditabbā. [432-437] Ayaṃ vā soti ettha vāsaddo vibhāvanattho hoti. Ayaṃ soti evaṃ vibhāvetvā pakāsetvā byākareyyāma. Yathā pare "ekantasukhaṃ attānaṃ sañjānāthā"ti puṭṭhā "no"ti vadanti, na naṃ evaṃ vadāmāti attho. @Footnote: 1 dī. pāṭi. 11/141/85 2 dī. pāṭi. 11/164/101 3 dī. pāṭi. 11/350/241

--------------------------------------------------------------------------------------------- page316.

Sappāṭihirīkatanti 1- sappaṭiharaṇaṃ, niyyānikanti attho. Mogho hotīti tuccho hoti, natthi so tasmiṃ samayeti adhippāyo. Sacco hotīti bhūto hoti, sveva tasmiṃ samaye sacco hotīti attho. Ettha panāyaṃ citto attano asabbaññutāya tayo attapaṭilābhe kathetvā attapaṭilābho nāma paññattimattaṃ etanti uddharituṃ nāsakkhi, attapaṭilābhotveva niyyātesi. Athassa bhagavā rūpādayo cettha dhammā, attapaṭilābhoti pana nāmamattametaṃ, tesu tesu rūpādīsu sati evarūpā vohārā hontīti dassetukāmo tasseva kathaṃ gahetvā nāmapaññattivasena niyyātanatthaṃ "yasmiṃ citta samaye"ti ādimāha. [438] Evañca pana vatvā paṭipucchitvā vinayanatthaṃ puna "sace taṃ cittaṃ evaṃ puccheyyun"ti ādimāha. Tattha yo me ahosīti 2- atīto attapaṭilābho, sveva me attapaṭilābho, tasmiṃ samaye sacco ahosi, mogho anāgato mogho paccuppannoti ettha tāva imamatthaṃ dasseti:- yasmā ye te atītā dhammā, te etarahi natthi, ahesunti pana saṅkhyaṃ gatā, tasmā sopi me attapaṭilābho tasmiṃyeva samaye sacco ahosi. Anāgatapaccuppannānaṃ pana dhammānaṃ tadābhāvā tasmiṃ samaye "mogho anāgato, mogho paccuppanno"ti, evaṃ atthato nāmamattameva attapaṭilābhaṃ paṭijānāti. Anāgatapaccuppannesupi eseva nayo. [439-443] Atha bhagavā tassa byākaraṇena saddhiṃ attano byākaraṇaṃ saṃsandituṃ "evameva kho cittā"ti ādīni vatvā puna opammato tamatthaṃ dassento "seyyathāpi citta gavā khīran"ti ādimāha. Tatrāyaṃ saṅkhepattho:- yathā gavā khīraṃ, khīrādīhi ca dadhiādīni bhavanti, tattha yasmiṃ samaye khīraṃ hoti, na tasmiṃ samaye dadhīti vā navanītādīsu vā aññataranti saṅkhyaṃ niruttiṃ nāmaṃ vohāraṃ gacchati. Kasmā? ye dhamme upādāya dadhītiādivohāro hoti, 3- tesaṃ abhāvā. Atha kho khīrantveva tasmiṃ samaye saṅkhyaṃ gacchati. Kasmā? ye dhamme upādāya khīranti saṅkhyā nirutti nāmaṃ vohāro hoti, tesaṃ bhāvāti. Esa nayo sabbattha. Imā kho cittāti oḷāriko attapaṭilābho iti ca manomayo attapaṭilābho iti ca @Footnote: 1 cha.Ma. sappāṭihīrakatanti 2 cha.Ma. iti saddo na dissati 3 cha.Ma. vohārā honti

--------------------------------------------------------------------------------------------- page317.

Arūpo attapaṭilābho iti ca imā kho citta lokasamaññā loke samaññāmattakāni samanujānanamattakāni etāni. Tathā lokaniruttimattakāni vacanapathamattakāni vohāramattakāni nāmapaṇṇattimattakāni etānīti. Evaṃ bhagavā heṭṭhā tayo attapaṭilābhe kathetvā idāni sabbametaṃ vohāramattakanti vadati. Kasmā? yasmā paramatthato satto nāma natthi, suñño tuccho esa loko. Buddhānaṃ pana dve kathā sammatikathā ca paramatthakathā ca. Tattha "satto poso devo brahmā"ti ādikā sammatikathā nāma. "aniccaṃ dukakhamanattā khandhā dhātuyo āyanāni satipaṭṭhānā sammappadhānā"ti ādikā paramatthakathā nāma. Tattha yo sammatidesanāya "satto"ti vā "poso"ti vā "devo"ti vā "brahmā"ti vā vutte vijānituṃ paṭivijjhituṃ niyyātuṃ 1- arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa bhagavā āditova "satto"ti vā "poso"ti vā "devo"ti vā "brahmā"ti vā katheti, yo paramatthadesanāya "aniccan"ti vā "dukkhan"ti vāti ādīsu aññataraṃ sutvā vijānituṃ paṭivijjhituṃ niyyātuṃ 1- arahattajayaggāhaṃ 2- gahetuṃ sakkoti, tassa "aniccan"ti vā "dukkhan"ti vāti ādīsu aññatarameva katheti. Tathā sammatikathāya bujjhanakasattassāpi na paṭhamaṃ paramatthakathaṃ katheti. Sammatikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammatikathaṃ katheti. Paramatthakathāya pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva paramatthakathaṃ kathentassa desanā lūkhākārā hoti. Tasmā buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakaṃ kathenti. Sammatikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Paramatthakaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Duve saccāni akkhāsi, sambuddho vadataṃ varo. Sammatiṃ paramatthañca, tatiyaṃ nūpalabbhati. Saṅketavacanaṃ saccaṃ, lokasammatikāraṇaṃ. 3- Paramatthavacanaṃ saccaṃ, dhammānaṃ bhūtalakkhaṇan"ti. 4- @Footnote: 1-1 Ma. niyyānituṃ 2-2 ka. arahattaddhajaggāhaṃ @3 cha.Ma. lokasammutikāraṇaṃ, Ma....kāraṇā 4 Ma. bhūtakāraṇā

--------------------------------------------------------------------------------------------- page318.

Yāhi tathāgato voharati aparāmasantoti yāhi lokasamaññāhi lokaniruttīhi tathāgato taṇhāmānadiṭṭhiparāmāsānaṃ abhāvā aparāmasanto voharatīti desanaṃ vinivattetvā arahattanikūṭena desanaṃ niṭṭhāpesi. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya poṭṭhapādasuttavaṇṇanā niṭṭhitā. Navamaṃ. ------------------


             The Pali Atthakatha in Roman Book 4 page 308-318. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=8064&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=8064&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=275              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=6029              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=4425              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=4425              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]