ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

      [298] Anupbbikathanti anupaṭipāṭikathaṃ. Anupubbikathā nāma dānantaraṃ
sīlaṃ, sīlānantaraṃ saggo, saggānantaraṃ maggoti etesaṃ atthānaṃ dīpanakathā. Teneva
"seythīdaṃ dānakathan"ti ādimāha. Okāranti avakāraṃ lāmakabhāvaṃ. Sāmukkaṃsikāti
sāmaṃ ukkaṃsikā, attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā
aññesanti attho. Kā pana sāti? ariyasaccadesanā. Tenevāha "dukkhaṃ samudayaṃ
nirodhaṃ maggan"ti. Dhammacakkhunti idha 2- sotāpattimaggo adhippeto, tassa
uppattiākāradassanatthaṃ "yaṃkiñci samudayadhammaṃ, sabbantaṃ nirodhadhamman"ti āha.
Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.
                 Pokkharasātiupāsakattapaṭivedanākathāvaṇṇanā
      [299] Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo
sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti
vigatakathaṃkatho. Vesārajjappattoti visāradabhāvaṃ patto. Kattha? satthusāsane.
Nāssa paro paccayo, na parassa saddhā 3- ettha vattatīti aparappaccayo. Sesaṃ
sabbattha pubbe vuttanayattā uttānatthattā ca pākaṭamevāti.
                  Iti sumaṅgalavisāsiniyā dīghanikāyaṭṭhakathāya
                      ambaṭṭhasuttavaṇṇanā niṭaṭhitā.
                              Tatiyaṃ.
@Footnote: 1 cha.Ma. oṇittapattapāṇinti    2 cha.Ma. ettha    3 cha.Ma., i. saddhāya



             The Pali Atthakatha in Roman Book 4 page 250. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=6567              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=6567              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1920              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=2269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=2269              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]