ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

      Tato anantaraṃ satabhāṇavāraparimāṇaṃ saṃyuttanikāyaṃ saṅgāyitvā mahā-
kassapattheraṃ paṭicchāpesuṃ "bhante imaṃ tumhākaṃ nissitake vācethā"ti. Tato anantaraṃ
vīsatibhāṇavārasataparimāṇaṃ aṅguttaranikāyaṃ saṅgāyitvā anuruddhattheraṃ paṭicchāpesuṃ
"imaṃ tumhākaṃ nissitake vācethā"ti.
      Tato anantaraṃ
         dha 3- mmasaṅgaṇivibhaṅgañca      kathāvatthuñca puggalaṃ
         dhātuyamakapaṭṭhānaṃ            abhidhammoti vuccatīti 3-3
@Footnote: 1 cha.Ma. nāḷandaṃ   2. cha.Ma. pāthikavagganti, ka. pātiyavagganti   3-3 cha.Ma.
@dhammasaṅgahavibhaṅgadhātukathāpuggalapaññattikathāvatthuyamakapaṭṭhānaṃ abhidhammoti vuccati.

--------------------------------------------------------------------------------------------- page15.

Evaṃ saṃvaṇṇitaṃ sukhumañāṇagocaraṃ tantiṃ saṅgāyitvā "idaṃ abhidhammapiṭakaṃ nāmā"ti vatvā pañca arahantasatāni sajjhāyamakaṃsu. Vuttanayeneva paṭhavīkampo ahosīti. Tato paraṃ jātakaṃ niddeso 1- paṭisambhidāmaggo apadānaṃ suttanipāto khuddakapāṭho dhammapadaṃ udānaṃ itivuttakaṃ vimānavatthu petavatthu theragāthā therīgāthāti imaṃ tantiṃ saṅgāyitvā "khuddakagantho nāmāyan"ti ca vatvā "abhidhammapiṭakasmiṃyeva saṅgahaṃ āropayiṃsū"ti dīghabhāṇakā vadanti. Majjhimabhāṇakā pana "cariyāpiṭakabuddhavaṃsehi saddhiṃ sabbampetaṃ khuddakaganthaṃ nāma suttantapiṭake pariyāpannan"ti vadanti. Evametaṃ sabbampi buddhavacanaṃ rasavasena ekavidhaṃ, dhammavinayavasena duvidhaṃ, paṭhamamajjhimapacchimavasena tividhaṃ, tathā piṭakavasena, nikāyavasena pañcavidhaṃ, aṅgavasena navavidhaṃ, dhammakkhandhavasena caturāsītisahassavidhanti veditabbaṃ. Kathaṃ rasavasena ekavidhaṃ? yaṃ hi bhagavatā anuttaraṃ sammāsambodhiṃ Abhisambujjhitvā yāva anupādisesāya nibbānadhātuyā parinibbāyati, etthantare pañcacattālīsavassāni devamanussanāgayakkhādayo anusāsantena vā paccavekkhantena vā vuttaṃ, sabbantaṃ ekarasaṃ vimuttirasameva hoti. Evaṃ rasavasena ekavidhaṃ. Kathaṃ dhammavinayavasena duvidhaṃ? sabbameva cetaṃ dhammo ca vinayo Cāti saṃkhyaṃ gacchati. Tattha vinayapiṭakaṃ vinayo, avasesaṃ buddhavacanaṃ dhammo. Tenevāha "yannūna mayaṃ dhammañca vinayañca saṅgāyeyyāmā"ti, "ahaṃ upāliṃ vinayaṃ puccheyyaṃ, ānandaṃ dhammaṃ puccheyyan"ti ca. Evaṃ dhammavinayavasena duvidhaṃ. Kathaṃ paṭhamamajjhimapacchimavasena tividhaṃ? sabbameva hidaṃ paṭhamabuddhavacanaṃ Majjhimabuddhavacanaṃ pacchimabuddhavacananti tippabhedaṃ hoti. Tattha anekajātisaṃsāra sandhāvissaṃ anibbisaṃ gahakāraṃ gavesanto dukkhā jāti punappunaṃ. Gahakāraka diṭṭhosi puna gehaṃ na kāhasi sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhataṃ visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagāti 2- @Footnote: 1 i. mahāniddeso cūḷaniddeso 2 suttanta. 17/153-154 dhammapada

--------------------------------------------------------------------------------------------- page16.

Idaṃ paṭhamabuddhavacanaṃ. Keci "yadā have pātubhavanti dhammā"ti 1- khandhake udānagāthaṃ vadanti. Esā pana pāṭipadadivase sabbaññutaṃ pattassa somanassamayañāṇena paccayākāraṃ paccavekkhantassa uppannā udānagāthāti veditabbā. Yaṃ pana parinibbānakāle abhāsi "handadāni bhikkhave āmantayāmi vo, vayadhammā saṅkhārā, appamādena sampādethā"ti 2- idaṃ pacchimabuddhavacanaṃ. Ubhinnamantare yaṃ vuttaṃ, etaṃ majjhimabuddhavacanaṃ nāma. Evaṃ paṭhamamajjhimapacchima- buddhavacanavasena tividhaṃ. Kathaṃ piṭakavasena tividhaṃ? sabbampi cetaṃ vinayapiṭakaṃ suttantapiṭakaṃ Abhidhammapiṭakanti tippabhedameva hoti. Tattha paṭhamasaṅgītiyaṃ saṅgītañca anusaṅgītañca 3- sabbampi samodhānetvā ubhayāni pātimokkhāni dve vibhaṅgā dvāvīsati khandhakā soḷasa parivārāti idaṃ vinayapiṭakaṃ nāma. Brahmajālādicatuttiṃsasuttasaṅgaho dīghanikāyo mūlapariyāyasuttādidiyaḍḍhasatadvesuttasaṅgaho majjhimanikāyo oghataraṇasuttādisattasuttasahassasattasatadvāsaṭṭhisuttasaṅgaho saṃyuttanikāyo cittapariyādānasuttādinavasuttasahassapañcasatasuttapaññāsasuttasaṅho aṅguttaranikāyo khuddakapāṭhadhammapadaudānaitivuttakasuttanipātavimānavatthupetavatthutheragāthā- therīgāthājātakaniddesapaṭisambhidāmaggaapadānabuddhavaṃsacariyāpiṭakavasena paṇṇarasappabhedo khuddakanikāyoti idaṃ suttantapiṭakaṃ nāma. Dhammasaṅgaṇi 4- vibhaṅgo dhātukathā puggalapaññatti kathāvatthu yamakaṃ paṭṭhānanti idaṃ abhidhammapiṭakaṃ nāma. Tattha vividhavisesanayattā vinayanato ceva kāyavācānaṃ vinayatthavidūhi ayaṃ vinayo vinayoti akkhāto. Vividhā hi ettha pañcavidhapātimokkhuddesapārājikādisattaāpattikkhandha- mātikāvibhaṅgādippabhedā 5- nayā, visesabhūtā ca daḷhikammasithilakaraṇappayojanā 5- anupaññatti nayā, kāyikavācasikaajjhācāranisedhanato cesa kāyaṃ vācañca vineti, tasmā vividhanayattā visesanayattā kāyavācānaṃ ca vinayanato ceva "vinayo"ti akkhāto. Tenetametassa vacanatthakosallatthaṃ vuttaṃ:- @Footnote: 1 vinaYu. 4/3 2 suttanta. 2/218 mahāparinibbānasutta @3 cha.Ma. i. asaṅgītañca 4 cha.Ma. i. dhammasaṅgaho 5 i...sithilīkaraṇappayojanā

--------------------------------------------------------------------------------------------- page17.

Vividhavisesanayattā vinayanato ceva kāyavācānaṃ vinayatthavidūhi ayaṃ vinayo vinayoti akkhātoti. Itaraṃ pana atthānaṃ sūcanato suvuttato savanatotha sūdanato suttāṇā suttasabhāgato ca suttaṃ "suttan"ti akkhātaṃ. 1- Taṃ hi attatthaparatthādibhede atthe sūceti. Suvuttā cettha atthā veneyyajjhāsayānulomavasena 2- vuttattā. Savati cetaṃ atthe sassaṃ iva phalaṃ, pasavatīti vuttaṃ hoti. Sūdati atthe 3- dhenu viya khīraṃ, paggharāpetīti vuttaṃ hoti. Suṭṭhu ca ne tāyati, rakkhatīti vuttaṃ hoti. Suttasabhāgañcetaṃ, yathā hi tacchakānaṃ suttaṃ pamāṇaṃ hoti, evametampi viññūnaṃ. Yathā ca suttena saṅgahitāni pupphāni na vikiriyanti na viddhaṃsīyanti, evameva tena 4- saṅgahitā atthā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ:- atthānaṃ sūcanato suvuttato savanatotha sūdanato suttāṇā suttasabhāgato ca "suttaṃ suttanti "akkhātanti. Itaro pana yaṃ ettha vuḍḍhimanto salakkhaṇā 5- pūjitā paricchinnā vuttādhikā ca dhammā abhidhammo tena akkhāto. Ayaṃ hi abhisaddo vuḍḍhilakkhaṇa 6- pūjitaparicchinnādhikesu disusati. Tathāhesa "bāḷhā me āvuso dukkhā vedanā abhikkamanti, no paṭikkamantī"ti 7- ādīsu vuḍḍhiyaṃ āgato. "yā tā rattiyo abhiññātā abhilakkhitā"ti 8- ādīsu lakkhaṇe 9- "rājābhirājā manujindo"ti 10- ādīsu pūjite. "paṭibalo ... Vinetuṃ abhidhamme abhivinaye"ti 11- ādīsu paricchinne. Aññamaññasaṅkaraṇavirahite dhamme ca vinaye cāti vuttaṃ hoti. @Footnote: 1 cha.Ma.i. suttasabhāgato ca suttanti akkhātaṃ. 2 cha.Ma.Sī....i....nulomena. @3 cha.Ma. sūdati cetaṃ, Sī. sūdati ca. 4 ka. evametena @5 ka. sallakkhaṇā. 6 ka......sallakkhaṇa...... @7 Ma. upari. 14/389 channovādasutta, saṃ.mahā. 19/195-196 paṭhama-dutiyagilānasutta. @8 Ma.mū. 12/49 bhayabheravasutta. 9 ka. sallakkhaṇe, i. salakkhaṇo. @10 Ma.Ma. 13/399 selasutta 11 vinaYu. 4/84-85

--------------------------------------------------------------------------------------------- page18.

"abhikkantena vaṇṇenā"ti 1- ādīsu adhike. Ettha ca "rūpūpapattiyā maggaṃ bhāveti, 2- mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatī"ti 3- ādinā nayena vuḍḍhimantopi dhammā vuttā. "rūpārammaṇaṃ vā saddārammaṇaṃ vā"ti 4- ādinā nayena ārammaṇādīhi lakkhaṇīyattā salakkhaṇāpi. "sekkhā dhammā, asekkhā dhammā, lokuttarā dhammā"ti 5- ādinā nayena pūjitāpi, pūjārahāti adhippāyo. "phasso hoti, vedanā hotī"ti 6- ādinā nayena sabhāvaparicchinnattā paricchinnāpi. "mahaggatā dhammā, appamāṇā dhammā, anuttarā dhammā"ti 7- ādinā nayena adhikāpi dhammā vuttā. Tenetametassa vacanatthakosallatthaṃ vuttaṃ:- yaṃ ettha vuḍḍhimanto salakkhaṇā pūjitā paricchinnā vuttādhikā ca dhammā abhidhammo tena akkhātoti. Yaṃ panettha avasiṭṭhaṃ, taṃ:- piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu tena samodhānetvā tayopi vinayādayo ñeyyā. Pariyattipi hi "mā piṭakasampadānenā"ti 8- ādīsu piṭakanti vuccati. "atha puriso āgaccheyya kuddālapiṭakamādāyā"ti 9- ādīsu yaṃkiñci bhājanaṃpi. Tasmā piṭakaṃ piṭakatthavidū pariyattibhājanatthato āhu idāni tena samodhānetvā tayopi vinayādayo ñeyayā. Tena evaṃ duvidhatthena piṭakasaddena saha samāsaṃ katvā vinayo ca so piṭakañca pariyattibhāvato tassa tassa atthassa bhājanato cāti vinayapiṭakaṃ, yathā vutteneva nayena suttañca taṃ piṭakañcāti suttantapiṭakaṃ, abhidhammo ca so piṭakañcāti abhidhammapiṭakanti evamete tayopi vinayādayo ñeyyā. Evaṃ ñatvā ca punapi tesuyeva piṭakesu nānappakārakosallatthaṃ @Footnote: 1 khu.i. 26/75 vimānavatthu 2 abhi.dha. 34/160 .pe. 3 dī. mahā 10/262 @mahāsudassanasutta. 4 abhi.dha. 34/1 cittuppādakaṇḍa. 5 abhi.dha. 34/11 tikamātika- @mātikā, 34/12 dukamātikā. 6 abhi.dha. 34/1 cittppādakaṇḍa. 7 abhi.dha. 34/12 @tikamātikā, 1/99 dukamātikā 8 aṅ. tika. 20/66 kesaputtasutta. 9 Ma.mū. 12/228 @kakacūpamasutta, saṃ.ni. 16/55 mahārukkhasutta, saṃ.ni. 16/59 viññāṇasutta.

--------------------------------------------------------------------------------------------- page19.

Desanāsāsanakathā bhedantesu yathārahaṃ sikkhāppahānagambhīra- bhāvañca paridīpaye. Pariyattibhedaṃ sampattiṃ vipattiñcāpi yaṃ yahiṃ pāpuṇāti yathā bhikkhu taṃpi sabbaṃ vibhāvaye. Tatrāyaṃ paridīpanā, vibhāvanā, ca:- etāni hi tīṇi piṭakāni yathākkamaṃ āṇāvohāraparamatthadesanā yathāparādhayathānuloma- yathādhammasāsanāni saṃvarāsaṃvaradiṭṭhiviniveṭhananāmarūpaparicchedakathā cāti 1- vuccanti. Ettha hi vinayapiṭakaṃ āṇārahena bhagavatā āṇābāhullato desitattā āṇādesanā. Suttantapiṭakaṃ vohārakusalena bhagavatā vohārabāhullato desitattā vohāradesanā. Abhidhammapiṭakaṃ paramatthakusalena bhagavatā paramatthabāhullato desitattā paramatthadesanāti vuccati. Tathā paṭhamaṃ ye te pacurāparādhā sattā, te yathāparādhaṃ ettha sāsitāti yathāparādhasāsanaṃ. Dutiyaṃ anekajjhāsayānusayacariyādhimuttikā sattā yathānulomaṃ ettha sāsitāti yathānulomasāsanaṃ. Tatiyaṃ dhammapuñjamatte ahaṃ mamāti saññino sattā yathādhammaṃ ettha sāsitāti yathādhammasāsananti vuccati. Tathā paṭhamaṃ ajjhācārapaṭipakkhabhūto saṃvarāsaṃvaro ettha kathitoti saṃvarāsaṃvarakathā. Saṃvarāsaṃvaroti khuddako ceva mahanto ca saṃvaro kammākammaṃ viya phalāphalaṃ viya ca. Dutiyaṃ dvāsaṭṭhidiṭṭhipaṭipakkhabhūtā diṭṭhiviniveṭhanā ettha kathitāti diṭṭhiviniveṭhanakathā. Tatiyaṃ rāgādipaṭipakkhabhūto nāmarūpaparicchedo ettha kathitoti nāmarūpaparicchedakathāti vuccati. Tīsupi ca etesu tisso sikkhā tīṇi pahānāni catubbidho ca gambhīrabhāvo veditabbo. Tathā hi vinayapiṭake visesena adhisīlasikkhā vuttā, suttantapiṭake adhicittasikkhā, abhidhammapiṭake adhipaññāsikkhā. Vinayapiṭake ca vītikkamappahānaṃ kilesānaṃ vītikkamapaṭipakkhattā sīlassa. Suttantapiṭake pariyuṭaṭhānappahānaṃ pariyuṭṭhānapaṭipakkhattā samādhissa. Abhidhammapiṭake @Footnote: 1 cha.Ma......paricchedakathāti ca.

--------------------------------------------------------------------------------------------- page20.

Anusayappahānaṃ anusayapaṭipakkhattā paññāya. Paṭhame ca tadaṅgappahānaṃ kilesānaṃ, 1- itaresu vikkhambhanasamucchedappahānāni. Paṭhame ca duccaritasaṅkilesappahānaṃ. Itaresu taṇhādiṭṭhisaṅkilesappahānaṃ. 2- Ekamekasmiṃñcettha catubbidhopi dhammatthadesanāpaṭivedhagambhīrabhāvo veditabbo. Tattha dhammoti tanti. Atthoti tassāyevattho. Desanāti tassā manasā suvavatthāpitāya 3- tantiyā desanā. Paṭivedhoti tantiyā tantiatthassa ca yathābhūtāvabodho. Tīsupi cetesu ete dhammatthadesanāpaṭivedhā, yasmā sasādīhi viya mahāsamuddo mandabuddhīhi dukkhogāḷhā alabbhaneyyappatiṭṭhā ca, tasmā gambhīRā. Evaṃ ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo. Aparo nayo:- dhammoti hetu. Vuttaṃ hetaṃ "hetumhi ñāṇaṃ dhammapaṭisambhidā"ti. 4- Atthoti hetuphalaṃ. Vuttaṃ hetaṃ "hetuphale ñāṇaṃ atthapaṭisambhidā"ti. 4- Desanāti paññatti. Yathādhammaṃ dhammābhilāpoti adhippāyo. Anulomapaṭilomasaṅkhepavitthārādivasena vā kathanaṃ. Paṭivedhoti abhisamayo. So ca lokiyalokuttaro visayato asammohato ca atthānurūpaṃ dhammesu dhammānurūpaṃ atthesu paññattipathānurūpaṃ paññattīsu avabodho, tesaṃ tesaṃ vā tattha tattha vututadhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo. Idāni yasmā etesu piṭakesu yaṃ yaṃ dhammajātaṃ vā atthajātaṃ vā yā cāyaṃ yathā yathā ñāpetabbo attho sotūnaṃ ñāṇassa abhimukho hoti, tathā tathā tadatthajotikā desanā, yo cettha aviparītāvabodhasaṅkhāto paṭivedho, tesaṃ tesaṃ vā dhammānaṃ paṭivijjhitabbo salakkhaṇasaṅkhāto aviparītasabhāvo. Sabbametaṃ anupacitakusalasambhārehi duppaññehi sasādīhi viya mahāsamuddo dukkhogāḷhaṃ alabbhaneyyappatiṭṭhaṃ ca, tasmā gambhīraṃ. Evaṃpi ekamekasmiṃ ettha catubbidhopi gambhīrabhāvo veditabbo. Ettāvatā ca:- desanāsāsanakathā bhedantesu yathārahaṃ sikkhāppahānagambhīra- bhāvañca paridīpayeti. @Footnote: 1 ayaṃ pāṭho cha.Ma.i. potthakesu na dissati. 2 Sī. taṇhādiṭṭhisaṃkilesānaṃ pahāna. @3 cha.Ma.i. vavatthāpitāYu. 4 abhi.vi. 35/720

--------------------------------------------------------------------------------------------- page21.

Ayaṃ gāthā vuttatthāva hoti. Pariyattibhedaṃ sampattiṃ vipattiñcāpi yaṃ yahiṃ pāpuṇāti yathā bhikkhu taṃpi sabbaṃ vibhāvayeti. Ettha pana tīsu piṭakesu tividho pariyattibhedo daṭṭhabbo. Tisso hi pariyattiyo alagaddūpamā nissaraṇatthā bhaṇḍāgārikapariyattīti. Tattha yā duggahitā upārambhādihetu pariyāpuṭā, ayaṃ alagaddūpamā. Yaṃ sandhāya vuttaṃ "seyyathāpi bhikve puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno, so passeyya mahantaṃ alagaddaṃ tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya, tassa so alagaddo paṭiparivattitvā 1- hatthe vā bāhāyaṃ vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Taṃ kissa hetu? duggahitattā bhikkhave alagaddassa. Evameva kho bhikkhave idhekacce moghapurisā dhammaṃ pariyāpuṇanti suttaṃ .pe. Vedallaṃ, te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti, tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti, te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokakhānisaṃsā ca, yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ nānubhonti, tesaṃ te dhammā duggahitā dīgharattaṃ. Ahitāya dukkhāya saṃvattanti. Taṃ kissa hetu? duggahitattā bhikkhave dhammānan"ti 2- Yā pana sugahitā sīlakkhandhādipāripūriṃyeva ākaṅkhamānena pariyāpuṭā, na upārambhādihetu, ayaṃ nissaraṇatthā. Yaṃ sandhāya vuttaṃ "tesaṃ te dhammā sugahitā dīgharattaṃ hitāya sukhāya saṃvattanti. Taṃ kissa hetu? sugahitattā bhikkhave dhammānan"ti. 3- Yaṃ pana pariññātakkhandho pahīnakileso bhāvitamaggo paṭividdhākuppo sacchikatanirodho khīṇāsavo kevalaṃ paveṇīpālanatthāya vaṃsānurakkhanatthāya pariyāpuṇāti, ayaṃ bhaṇḍāgārikapariyattīti. @Footnote: 1 Ma. paṭinivattitvā. 2 Ma.mū. 12/238 alagaddūpamasutta. @3 Ma.mū. 12/239 alagaddūpamasutta.

--------------------------------------------------------------------------------------------- page22.

Vinaye pana supaṭipanno bhikkhu sīlasampadaṃ nissāya tisso vijjā pāpuṇāti, tāsaṃyeva ca tattha pabhedavacanato. Sutte supaṭipanno samādhisampadaṃ nissāya cha abhiññā pāpuṇāti tāsaṃyeva ca tattha pabhedavacanato. Abhidhamme supaṭipanno paññāsampadaṃ nissāya catasso paṭisambhidā pāpuṇāti tāsaṃyeva ca tattheva pabhedavacanato. Evametesu supaṭipanno yathākkamena imaṃ vijjāttayachaḷabhiññācatupaṭisambhidādibhedaṃ sampattiṃ pāpuṇāti. Vinaye pana duppaṭipanno anuññātasukhasamphassaattharaṇapāpuraṇādisamphassasāmaññato paṭikkhittesu upādinnaphassādīsu anavajjasaññī hoti. Vuttampi hetaṃ "tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā 1- "ti. Tato dussīlabhāvaṃā pāpuṇāti. Sutte duppaṭipanno "cattārome bhikkhave puggalā santo saṃvijjamānā"ti 2- ādīsu adhippāyaṃ ajānanto duggahitaṃ gaṇhāti, yaṃ sandhāya vuttaṃ "attanā duggahitena amhe ceva abbhācikkhati attānañca khaṇati bahuñca apuññaṃ pasavatī"ti. 3- Tato micchādiṭṭhitaṃ pāpuṇāti. Abhidhamme duppaṭipanno dhammacintaṃ atidhāvanto acinteyyānipi cinteti, tato cittavikkhepaṃ pāpuṇāti. Vuttaṃ hetaṃ "cattārimāni bhikkhave acinteyyāni na cintetabbāni, yāni cintento ummādassa vighātassa bhāgī assā"ti. 4- Evametesu duppaṭipanno yathākkamena imaṃ dussīlabhāva- micchādiṭṭhitācittakkhepabhedaṃ vipattiṃ pāpuṇātīti. Ettāvatā pariyattibhedaṃ sampattiṃ vipattiñcāpi yaṃ yahiṃ pāpuṇāti yathā bhikkhu taṃpi sabbaṃ vibhāvayeti. Ayaṃpi gāthā vuttatthā hoti. Evaṃ nānappakārato piṭakāni ñatvā tesaṃ vasenetaṃ buddhavacanaṃ tividhanti ñātabbaṃ. @Footnote: 1 vinaYu. 6/65, Ma.mū. 12/66 alagaddūpamasutta. 2 aṅ. catukka. 21/43 .pe. @3 vinaYu. 6/65, suttanta. Ma.mū. 12/499 mahātaṇhāsaṅkhayasutta. @4 aṅ. catukka. 21/77 acinteyyasutta.

--------------------------------------------------------------------------------------------- page23.

Kathaṃ nikāyavasena pañcavidhaṃ? sabbameva cetaṃ dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo khuddakanikāyoti pañcappabhedaṃ hoti. Tattha katamo dīghanikāyo? tivaggasaṅgahāni brahmajālādīni catuttiṃsa suttāni. Catuttiṃseva suttantā tivaggo yassa saṅgaho, esa dīghanikāyoti paṭhamo anulomikoti. Kasamā panesa dīghanikāyoti vuccati? dīghappamāṇānaṃ suttānaṃ samūhato Nivāsato ca. Samūhanivāsā hi nikāyoti 1- vuccanti. "nāhaṃ bhikkhave aññaṃ ekanikāyaṃpi samanupassāmi evaṃ cittaṃ yathayidaṃ bhikkhave tiracchānagatā pāṇā, 2- poṇikanikāyo cikkhallikanikāyo"ti evamādīni cettha sādhakāni sāsanato lokato ca. Evaṃ sesānaṃpi nikāyabhāve vacanattho veditabbo. Katamo majjhimanikāyo? majjhimappamāṇāni pañcadasavaggasaṅgahāni Mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni. Diyaḍḍhasatasuttantā dve ca suttāni yattha so nikāyo majjhimo pañca dasavaggapariggahoti. Katamo saṃyuttanikāyo? devatāsaṃyuttādivasena kathitāni oghataraṇādīni Satta suttasahassāni satta suttasatāni ca dvāsaṭṭhi suttāni. Satta suttasahassāni satta suttasatāni ca dvāsaṭṭhi ceva suttantā eso saṃyuttasaṅgahoti. Katamo aṅguttaranikāyo? ekekaaṅgātirekavasena kathitāni cittapariyādānādīni Nava suttasahassāni pañca suttasatāni sattapaññāsañca suttāni. Nava suttasahassāni pañca suttasatāni ca sattapaññāsa suttāni saṅkhyā aṅguttare ayanti. Katamo khuddakanikāyo? sakalaṃ vinayapiṭakaṃ abhidhammapiṭakaṃ khuddakapāṭhādayo Ca pubbe nidassitā 3- pañcadasappabhedā 4- ṭhapetvā cattāro nikāye avasesaṃ buddhavacanaṃ. @Footnote: 1 Sī. nikāyāti. 2 saṃ.khandha. 17/100 dutiyagaddūlabaddhasutta @3 cha.Ma. dassitā 4 i. pubbenidassitapañcadasappabhedā

--------------------------------------------------------------------------------------------- page24.

Ṭhapetvā caturopete nikāye dīghaādike tadaññaṃ buddhavacanaṃ nikāyo khuddako matoti. Evaṃ nikāyavasena pañcavidhaṃ. Kathaṃ aṅgavasena navavidhaṃ? sabbameva hidaṃ suttaṃ geyyaṃ veyyākaraṇaṃ Gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallanti navappabhedaṃ hoti. Tattha ubhatovibhaṅganiddesakhandhakaparivārā suttanipāte maṅgalasutta- ratanasuttanālakasuttatuvaṭṭakasuttāni aññaṃpi ca suttanāmakaṃ tathāgatavacanaṃ suttanti veditabbaṃ. Sabbaṃpi sagāthakaṃ suttaṃ geyyanti veditabbaṃ. Visesena saṃyuttake sakalopi sagāthakavaggo. Sakalaṃ abhidhammapiṭakaṃ, niggāthakaṃ suttaṃ, yaṃ ca aññaṃpi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ, taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ theragāthā therīgāthā suttanipāte nosuttanāmikā suddhikagāthā ca gāthāti veditabbā. Somanassañāṇamayikagāthāpaṭisaṃyuttā dveasīti suttantā udānanti veditabbaṃ. Vuttaṃ hetaṃ bhagavatāti 1- ādinayappavattā dasuttarasatasuttantā itivutatakanti veditabbaṃ. Apaṇṇakajātakādīni apaṇṇakajātakādīni paññāsādhikāni pañca jātakasatāni jātakanti veditabbaṃ. Cattārome bhikkhave acchariyā abbhūtadhammā ānandeti 2- ādinayappavattā sabbepi acchariyabbhūtadhammapaṭisaṃyuttā suttantā abbhūtadhammanti veditabbaṃ. Cūḷavedallamahāvedallasammādiṭṭhisakkapañhasaṅkhārabhājaniyamahāpuṇṇamasuttādayo 3- sabbepi vedañca tuṭṭhiñaca laddhā laddhā pucchitasuttantā vedallanti veditabbaṃ 4-. evaṃ aṅgavasena navavidhaṃ. Kathaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ? sabbameva cetaṃ buddhavacanaṃ Dvāsīti buddhato gaṇhiṃ dve sahassāni bhikkhuto caturāsīti sahassāni ye me dhammā pavattinoti. 5- Evaṃ paridīpitadhammakkhandhavasena caturāsītisahassappabhedaṃ hoti. Tattha ekānusandhikaṃ suttaṃ eko dhammakkhandho. Yaṃ anekānusandhikaṃ tatthānusandhivasena @Footnote: 1 khu.i. 25/1-10 .l. itivuttaka 2 dī. mahā. 10/209 mahāparinibbānasutta @3 Sī.i..... suttantādayo 4 i. veditabbo 5 khu. thera. 26/1027 theragāthā

--------------------------------------------------------------------------------------------- page25.

Dhammakkhandhagaṇanā. Gāthābandhesu pañhāpucchanaṃ eko dhammakkhandho. Vissajjanaṃ eko. Abhidhamme ekamekaṃ tikadukabhājanaṃ ekamekaṃ ca cittavārabhājanaṃ eko dhammak- khandho. Vinaye atthi vatthu, atthi mātikā, atthi padabhājanīyaṃ, atthi antarāpatti, atthi āpatti, atthi anāpatti, atthi tikacchedo. Tatthekameko koṭṭhāso ekeko dhammakkhandhoti veditabbo. Evaṃ dhammakkhandhavasena caturāsītisahassavidhaṃ. Evametaṃ abhedato rasavasena ekavidhaṃ, bhedato dhammavinayādivasena duvidhādibhedaṃ buddhavacanaṃ saṅgāyantena mahākassapappamukhena vasīgaṇena ayaṃ dhammo, ayaṃ vinayo, idaṃ paṭhamabuddhavacanaṃ, idaṃ majjhimabuddhacanaṃ, idaṃ pacchimabuddhavacanaṃ, idaṃ vinayapiṭakaṃ, idaṃ suttantapiṭakaṃ, idaṃ abhidhammapiṭakaṃ, ayaṃ dīghanikāyo .pe. Ayaṃ khuddakanikāyo, imāni suttādīni navaṅgāni, imāni caturāsītidhammakkhandhasahassānīti imaṃ pabhedaṃ vavatthapetvāva saṅgītaṃ. Na kevalañca imameva aññaṃpi udānasaṅgahavaggasaṅgahapeyyālasaṅgahaekakanipātadukanipātādinipāta- saṅgahasaṃyuttasaṅgahapaṇṇāsasaṅgahādimanekavidhaṃ tīsu piṭakesu sandissamānaṃ saṅgahappabhedaṃ vavatthapetvā evaṃ 1- sattahi māsehi saṅgītaṃ. Saṅgītipariyosāne cassa idaṃ mahākassapattherena dasabalassa sāsanaṃ pañcavassasahassaparimāṇakālaṃ pavattanasamatthaṃ katanti sañjātappamodā sādhukāraṃ viya dadamānā ayaṃ mahāpaṭhavī udakapariyantaṃ katvā anekappakāraṃ kampi saṅkampi sampakampi sampavedhi. Anekāni ca acchariyāni pāturahesunti. Ayaṃ paṭhamamahāsaṅgīti nāma, yā loke satehi pañcahi katā tena pañcasatāti ca thereheva katattā ca therikāti pavuccatīti. ------------------ @Footnote: 1 cha.ma, eva

--------------------------------------------------------------------------------------------- page26.

1. Barhmajālasutta paribbājakakathāvaṇṇanā imissā paṭhamamahāsaṅgītiyā vattamānāya vinayasaṅgahāvasāne suttantapiṭake ādinikāyassa ādisuttaṃ brahmajālaṃ pucchantena āyasmatā mahākassapena "brahmajālaṃ āvuso ānanda kattha bhāsitan"ti evamādivuttavacanapariyosāne yattha ca bhāsitaṃ, yañca ārabbha bhāsitaṃ, taṃ sabbaṃ pakāsento āyasmā ānando "evamme sutan"ti ādimāha. Tena vuttaṃ "brahmajālassāpi `evamme sutan'ti ādikaṃ āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādī"ti. [1] Tattha evanti nipātapadaṃ. Meti ādīni nāmapadāni. Paṭipanno hotīti ettha paṭīti upasaggapadaṃ. Hotīti ākhyātapadaṃ. Iminā tāva nayena padavibhāgo veditabbo. Atthato pana evaṃsaddo tāva upamūpadesasampahaṃsanagarahaṇa- vacanasampaṭiggahākāranidassanāvadhāraṇādianekatthappabhedo. Tathāhesa "evaṃ jātena maccena kattabbaṃ kusalaṃ bahun"ti 1- evamādīsu upamāyaṃ āgato. "evaṃ te abhikkamitabbaṃ, evaṃ te paṭikkamitabban"ti 2- ādīsu upadese. "evametaṃ bhagavā, evametaṃ sugatā"ti 3- ādīsu sampahaṃsane. "evamevaṃ 4- panāyaṃ vasalī yasmiṃ vā tasmiṃ vā tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatī"ti 5- ādīsu garahaṇe. "evaṃ bhanteti kho te bhikkhū bhagavato paccassosun"ti 6- ādīsu vacanasampaṭiggahe. 7- "evaṃ byākho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmī"ti 8- ādīsu ākāre. "ehi tvaṃ māṇavaka yena samaṇo ānando tenupasaṅkama, upasaṅkamitvā mama vacanena samaṇaṃ ānandaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha `subho māṇavo todeyyaputto bhavantaṃ ānandaṃ appābādhaṃ .pe. Phāsuvihāraṃ pucchatī'ti, evañca vadehi `sādhu kira bhavaṃ @Footnote: 1 khu. 25/53 dhammapada 2 aṅ. catukka. 21/122 ūmibhayasutta. @3 aṅ. tika. 20/66 kesaputtasutta 4 Ma. evameva 5 saṃ. sa. 15/187 dhanañjānīsutta. @6 Ma.mū. 12/1 mūlapariyāyasutta 7 ka. vacanapaṭiggahe @8 Ma.mū. 12/398 mahātaṇhāsaṅkhayasutta, vinaYu. 2/417 ariṭṭhasikkhāpada

--------------------------------------------------------------------------------------------- page27.

Ānando yena subhassa māṇavassa todeyyaputtassa nivesanaṃ, tenupasaṅkamatu anukampaṃ upādāyā"ti 1- ādīsu nidassane. "taṃ kiṃ maññatha kālāmā ime dhammā kusalā vā akusalā vāti? akusalā bhante. Sāvajjā vā anavajjā vāti? sāvajjā bhante. Viññugarahitā vā viññupasatthā vāti? viññugarahitā bhante. Samattā samādinnā ahitāya dukkhāya saṃvatnti no vā, kathaṃ vo 2- ettha hotīti? samattā bhante samādinnā ahitāya dukkhāya saṃvattanti, evaṃ no ettha hotī"ti 3- ādīsu avadhāraṇe. Svāyamidha ākāranidassanāvadhāraṇesu daṭṭhabbo. Tattha ākāratthena evaṃsaddena etamatthaṃ dīpeti nānānayanipuṇaṃ anekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ dhammatthadesanā- paṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukāmyataṃ 4- janetvāpi evamme sutaṃ, mayāpi ekenākārena sutanti. Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ parimocento evamme sutaṃ, mayāpi evaṃ sutanti idāni vattabbaṃ sakalaṃ suttaṃ nidasseti. Avadhāraṇatthena "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ, upaṭṭhākānaṃ yadidaṃ ānando"ti 5- evaṃ bhagavatā "āyasmā ānando atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo"ti 6- evaṃ dhammasenāpatinā ca pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukāmyataṃ janeti "evamme sutaṃ, tañcakho atthato vā byañjanato vā anūnamanadhikaṃ, evameva na aññathā daṭṭhabbanti. Me saddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me abhojaneyyan"ti 7- ādīsu mayāti attho. "sādhu me bhante bhagavā saṅkhittena @Footnote: 1 dī. Sī. 9/445 subhasutta. 2 ka. Sī. i. vā 3 aṅ. tika. 20/66 kesaputtasutta @4 cha.Ma. i. sotukāmataṃ 5 aṅ. eka. 20/219-223 etadaggavagga catutthavagga @6 aṅ. catukka. 21/97 khippanisantisutta 7 saṃ.sa. 15/194 aggikasutta, @khu.su. 25/81 kasibhāradvājasutta

--------------------------------------------------------------------------------------------- page28.

Dhammaṃ desetū"ti 1- ādīsu mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"ti 2- ādīsu mamāti attho. Idha pana mayā sutanti ca mama sutanti ca atthadvaye yujjati. Sutanti ayaṃ sutasaddo saupasaggo ca anupasaggo ca gamanavissutakilinnaupacitānuyogasotaviññeyyasotadvārānusāra- viññātādianekatthappabhedo. Tathā hissa "senāya pasuto"ti ādīsu gacchantoti attho. "sutadhammassa passato"ti 3- ādīsu vissutadhammassāti attho. "avassutā avassutassā"ti 4- ādīsu kilinnā kilinnassāti attho. "tumhehi puññaṃ pasutaṃ anappakan"ti 5- ādīsu upacitanti attho. "ye jhānapasutā dhīrā"ti 6- ādīsu jhānānuyuttāti attho. "diṭṭhaṃ sutaṃ mutan"ti 7- ādīsu sotaviññeyyanti attho. "sutadharo sutasanniccayo"ti 8- ādīsu sotadvārānusāraviññātadharoti attho. Idha panassa sotadvārānusārena upadhāritanti vā upadhāraṇanti vāti attho. Mesaddassa hi mayāti atthe sati "evaṃ mayā sutaṃ sotadvārānusārena upadhāritan"ti yujjati. Mamāti atthe sati "evaṃ mama sutaṃ 9- mama sotadvārānusārena upadhāraṇan"ti yujjati. Evametesu tīsu padesu evanti sotaviññāṇādiviññāṇakiccanidassanaṃ. Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sutanti assavanabhāvapaṭikkhepato anūnānādhikāviparītaggahaṇanidassanaṃ 10- tathā evanti tassā sotadvārānusārena pavattāya viññāṇavīthiyā nānappakārena ārammaṇe pavattibhāvappakāsanaṃ. Meti attappakāsanaṃ. Sutanti dhammappakāsanaṃ. Ayaṃ hettha saṅkhepo "nānappakārena ārammaṇe pavattāya viññāṇavīthiyā mayā na aññaṃ kataṃ, idaṃ pana kataṃ "ayaṃ dhammo suto"ti. Tathā evanti niddisitabbadhammappakāsanaṃ. Meti puggalappakāsanaṃ. Sutanti puggalakiccappakāsanaṃ. Idaṃ vuttaṃ hoti "yaṃ suttaṃ niddisissāmi, taṃ mayā evaṃ sutan"ti. @Footnote: 1 saṃ. saḷā. 18/112 (sa.) puṇṇasutta 2 Ma.mū. 12/29 dhammadāyādasutta @3 vinaYu. 4/5 mucalindakathā, khu. u, 25/11 mucalindasutta @4 vinaYu. 8/149, 228, 241 bhikkhunīvibhaṅga @5 khu.khu. 25/7 tirokuḍḍasutta. khu peta. 26/14 tirokuḍḍasutta. @6 khu.dha. 25/181 dhammapada 7 Ma. mū, 12/241 alagaddūpamasutta @8 Ma.mū. 12/333, 339 mahāgosiṅgasutta. aṅ. catukka. 21/22 dutiyauruvelasutta @9 ka.me sutaṃ sotadvārānusārena 10 cha.Ma. anūnādhikāraviparītaggahaṇanidassanaṃ

--------------------------------------------------------------------------------------------- page29.

Tathā evanti yassa cittasantānassa nānākārappavattiyā nānattha- byañjanaggahaṇaṃ hoti, tassa nānākāraniddeso. evanti hi ayamākārapaññatti. Meti kattuniddeso. Sutanti visayaniddeso. Ettāvatā nānākārappavattena cittasantānena taṃsamaṅgino kattu visayaggahaṇasanniṭṭhānaṃ 1- kataṃ hoti. Athavā evanti puggalakiccaniddeso. Sutanti viññāṇakiccaniddeso. Meti ubhayakiccayuttapuggalaniddeso. Ayaṃ panettha saṅkhepo "mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena laddhasavanakiccavohārena sutan"ti. Tattha evanti ca meti ca sacchikatthaparamatthavasena 2- avijjamānapaññatti. Kiñhettha taṃ paramatthato atthi, yaṃ evanti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti. Yaṃ hi taṃ ettha sotena upaladdhaṃ, taṃ paramatthato vijjamānanti. Tathā evanti ca meti ca taṃ taṃ upādāya vattabbato upādāpaññatti. 3- Sutanti diṭṭhādīni upanidhāya vattabbato upanidhāpaññatti. 4- Ettha ca evanti vacanena asammohaṃ dīpeti. Na hi sammūḷho nānappakārapaṭivedhasamattho hoti. Sutanti vacanena sutassa asammosaṃ dīpeti. Yassa hi sutaṃ pammuṭṭhaṃ 5- hoti, na so kālantarena mayā sutanti paṭijānāti. 6- Iccassa asammohena paññāsiddhi, asammosena pana satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā, satipubbaṅgamāya paññāya atthapaṭivedhasamatthatā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhamma- kosassa anupālanasamatthato dhammabhaṇḍāgārikattasiddhi. Aparo nayo. Evanti vacanena yonisomanasikāraṃ dīpeti ayonisomanasikaroto nānappakārapaṭivedhābhāvato. Sutanti vacanena avikkhepaṃ dīpeti vikkhittacittassa savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi "na mayā sutaṃ, puna bhaṇathā"ti bhaṇati. Yonisomanasikārena cettha attasammāpaṇidhiṃ pubbe ca katapuññataṃ sādheti sammāappaṇihitattassa pubbeakatapuññassa vā tadabhāvato. avikkhepanasaddhammassavanaṃ sappurisūpassayañca 7- sādheti. na hi vikkhittacitto sotuṃ sakkoti, na ca sappurise anupassayamānassa savanaṃ atthīti. @Footnote: 1 cha.Ma. visaye gahaṇasanniṭṭhānaṃ 2 cha.Ma. saccikaṭ ṭha.... 3 Sī. upādāyapaññatti @4 i. upanidhāyapaññatti. 5 cha.Ma. sammuṭṭhaṃ 6 ka. pajānāti, i. paṭivijānāti. @7 cha.Ma. sappurisūpanissayañca

--------------------------------------------------------------------------------------------- page30.

Aparo nayo. Yasmā "evanti yassa cittasantānassa nānākārappavattiyā nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ. So ca evaṃ bhaddako ākāro na sammāappaṇihitattano pubbeakatapuññassa vā hoti, tasmā evanti iminā bhaddakenākārena pacchimacakkadvayasampattimattano dīpeti. Sutanti savanayogena purimacakkadvayasampattimattano 1- dīpeti. Na hi appaṭirūpadese vasato sappurisūpassayavirahitassa 2- vā savanaṃ atthi. Iccassa pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, purimacakkadvayasiddhiyā payogasuddhi. Tāya ca āsayasuddhiyā adhigamabyattisiddhi, payogasuddhiyā āgamabyattisidadhi. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggaṃ viya suriyassa udayato yonisomanasikāro viya ca kusalakammassa arahati bhagavato vacanassa pubbaṅgamaṃ bhavitunti ṭhāne thero nidānaṃ 3- ṭhapento "evamme sutan"ti ādimāha. Aparo nayo. Evanti iminā nānappakārapaṭivedhadīpakena vacanena attano atthapaṭibhāṇapaṭisambhidāsampattisabhāvaṃ dīpeti. Sutanti iminā sotabbappabhedapaṭivedhadīpakena vacanena dhammaniruttipaṭisambhidāsampattisabhāvaṃ. Evanti ca idaṃ yonisomanasikārapadīpakaṃ vacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā diṭṭhiyā suppaṭividdhā"ti dīpeti. Sutanti idaṃ savanayogadīpakaṃ vacanaṃ bhāsamāno "bahū mayā dhammā sutā dhatā 4- vacasā paricitā"ti dīpeti. Tadubhayenāpi atthabyañjanapāripūriṃ dīpento savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena assuṇanto mahatā hitā paribāhiro hotīti tasmā ādaraṃ janetvā sakkaccaṃ ayaṃ dhammo sotabboti. "evamme sutan"ti iminā pana sakalena vacanena āyasmā ānando tathāgatappaveditaṃ dhammaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme cittaṃ patiṭṭhāpeti. "kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan"ti @Footnote: 1 cha.Ma. purimacakkadvayasampattiṃ, 2 cha.Ma. sappurisūpanissaYu... @3 cha.Ma. ṭhāne nidānaṃ 4 cha.Ma. dhātā

--------------------------------------------------------------------------------------------- page31.

Dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ patiṭṭhāpeti. Apica "evamme sutan"ti attanā uppāditabhāvaṃ appaṭijānanto purimasavanaṃ 1- vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa dasabaladharassa āsabhaṇṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino sammāsambuddhassa vacanaṃ, na ettha atthe vā dhamme vā pade vā bayañjane vā kaṅkhā vā vimati vā kattabbā"ti sabbesaṃ devamanussānaṃ imasmiṃ dhamme assaddhiyaṃ vināseti, saddhāsampadaṃ uppādetīti. Tenetaṃ vuccati:- "vināsayati assaddhaṃ saddhaṃ vaḍḍheti sāsane evamme sutamiccevaṃ vadaṃ gotamasāvako"ti. Ekanti gaṇanaparicchedaniddeso. Samayanti paricchinnaniddeso. Ekaṃ samayanti aniyamitaparidīpanaṃ. Tattha samayasaddo:- samavāye khaṇe kāle samūhe hetudiṭṭhisu paṭilābhe pahāne ca paṭivedhe ca dissati. Tathā hissa "appevanāma svepi upasaṅkameyyāma kālaṃ ca samayaṃ ca upādāyā"ti 2- evamādīsu samavāyo attho. "ekova kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāyā"ti 3- ādīsu khaṇo. "uṇhasamayo pariḷāhasamayo"ti 4- ādīsu kālo. "mahāsamayo pavanasmiṃn"ti 5- ādīsu samūho. "samayopi kho te bhaddāli appaṭividdho ahosi, bhagavā kho sāvatthiyaṃ viharati, bhagavāpi maṃ jānissati `bhaddāli nāma bhikkhu satthu sāsane sikkhāya na paripūrakārī'ti 6- ayaṃpi kho te bhaddāli samayo appaṭividdho ahosī"ti 7- ādīsu hetu. "tena kho pana samayena uggahamāno paribbājako samaṇamuṇḍikāputto 8- samayappavādake tindukācīre ekasālake mallikāya ārāme paṭivasatī"ti 9- ādīsu diṭṭhi. @Footnote: 1 Ma. purimavacanaṃ 2 dī.Sī. 9/447 subhasutta. 3 aṅ. aṭṭhaka. 23/119 (sa.) @akkhaṇasutta. 4 vinaYu. 2/358 nahānasikkhāpada 5 dī, mahā. 10/332 mahāsamayasutta, @saṃ. sa. 15/37 samayasutta. 6 ka. paripūrīkārīti 7 Ma.Ma. 13/134 bhaddālisutta @8 Sī. samaṇamaṇḍikāputto 9 Ma.Ma. 13/260 samaṇamuṇḍikasutta

--------------------------------------------------------------------------------------------- page32.

"diṭṭhe dhamme ca yo attho, yo cattho samparāyiko, atthābhisamayā dhīro, `paṇḍito'ti pavuccatī"ti 1- ādīsu paṭilābho. "sammā mānābhisamayā antamakāsi dukkhassā"ti 2- ādīsu pahānaṃ. "dukkhassa pīḷanaṭṭho saṅkhataṭṭho santāpaṭṭho vipariṇāmaṭṭho abhisamayaṭṭho"ti 3- ādīsu paṭivedho. Idha panassa kālo attho. Tena saṃvaccharautumāsaḍḍhamāsarattidiva- pubbaṇhamajjhanhikasāyaṇhapaṭhamamajjhimapacchimayāmamuhuttādīsu kālappabhedabhūtesu samayesu ekaṃ samayanti dīpeti. Tattha kiñcāpi etesu saṃvaccharādīsu samayesu yaṃ yaṃ suttaṃ yasmiṃ yasmiṃ saṃvacchare utumhi māse pakkhe rattibhāge vā divasabhāge vā vuttaṃ, sabbantaṃ therassa suviditaṃ suvavatthāpitaṃ paññāya. Yasmā pana `evamme sutaṃ asukasaṃvacchare asukautumhi asukamāse asukapakkhe asukarattibhāge asukadivasabhāge vā"ti evaṃ vutte na sakkā sukhena dhāretuṃ vā uddisituṃ vā uddisāpetuṃ vā, bahu ca vattabbaṃ hoti, tasmā ekeneva padena tamatthaṃ samodhānetvā "ekaṃ samayan"ti āha. Ye vā ime gabbhokkantisamayo 4- jātisamayo saṃvegasamayo abhinikkhamanasamayo dukkarakārikasamayo māravijayasamayo abhisambodhisamayo diṭṭhadhammasukhavihārasamayo desanāsamayo parinibbānasamayoti evamādayo bhagavato devamanussesu ativiya pakāsā 5- anekakālappabhedāeva samayā, tesu samayesu desanāsamayasaṅkhātaṃ ekaṃ samayanti dīpeti. Yo cāyaṃ ñāṇakaruṇākiccasamayesu karuṇākiccasamayo, attahitaparahitapaṭipattisamayesu parahitapaṭipattisamayo, sannipatitānaṃ karaṇīyadvayasamayesu dhammīkathāsamayo, desanāpaṭipattisamayesu desanāsamayo, tesupi samayesu aññataraṃ sandhāya "ekaṃ samayan"ti āha. Kasmā panettha yathā abhidhamme "yasmiṃ samaye kāmāvacaran"ti 6- ca ito aññesu ca suttapadesu "yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehī"ti 7- ca bhummavacananiddeso kato, vinaye ca "tena samayena buddho bhagavā"ti 8- karaṇavacanena, tathā akatvā "ekaṃ samayanti upayogavacananiddeso katoti? tattha tathā, idha ca @Footnote: 1 saṃ.sa. 15/128 paṭhamaappamādasutta 2 Ma.mū 12/28 sabbāsavasutta, Ma.mū. 12/221 @vitakkasaṇṭhānasutta 3 khu.pa. 31/45,46 (sa,) 4 Ma. gabbhavokkantisamayo @5 Ma. pakāsitā 6 abhi. dha. 1/1 cittuppādakaṇḍa @7 aṅa. catukka. 21/200-pemasutta 8 vinaYu. 1/1 verañjakaṇḍa .pe..

--------------------------------------------------------------------------------------------- page33.

Aññathā atthasambhavato. Tattha hi abhidhamme, ito aññesu suttapadesu ca adhikaraṇattho, bhāvena bhāvalakkhaṇattho ca sambhavati. Adhikaraṇaṃ hi kālattho, samūhattho ca samayo, tattha tattha vuttānaṃ phassādidhammānaṃ khaṇasamavāyahetusaṅkhātassa ca samayassa bhāvena tesaṃ bhāvo lakkhīyati, tasmā tadatthajotanatthaṃ tattha bhummavacananiddeso 1- kato. Vinaye ca hetuattho karaṇattho ca sambhavati. Yo hi so sikkhāpadapaññattisamayo sārīputtādīhipi duviññeyyo 2-, tena samayena hetubhūtena karaṇabhūtena ca sikkhāpadāni paññāpayanto sikkhāpadapaññattihetuñca avekkhamāno 3- bhagavā tattha tattha vihāsi, tasmā tadatthajotanatthaṃ tattha karaṇavacananiddeso kato. Idha pana aññasmiṃ ca evaṃjātike accantasaṃyogattho sambhavati. Yaṃ hi samayaṃ bhagavā imaṃ, aññaṃ vā suttantaṃ desesi, accantameva taṃ samayaṃ karuṇāvihārena vihāsi tasmā tadatthajotanatthaṃ idha upayogavacananiddeso katoti. Tenetaṃ vuccati:- "taṃ taṃ atthamavekkhitvā 4- bhummena karaṇena ca aññattha 5- samayo vutto upayogena so idhā"ti. Porāṇā pana vaṇṇayanti "tasmiṃ samayeti vā, `tena samayenāti vā, ekaṃ 6- samayan'ti vā abhilāpamattabhedo esa, sabbattha bhummamevattho"ti. Tasmā "ekaṃ samayan"ti vuttepi "ekasmiṃ samaye"ti attho veditabbo. Bhagavāti garu. Garuṃ hi loke bhagavāti vadanti. Ayaṃ ca sabbaguṇavisiṭṭhatāya sabbasattānaṃ garu, tasmā bhagavāti veditabbo. porāṇehipi vuttaṃ:- "bhagavāti vacanaṃ seṭṭhaṃ bhagavāti vacanamuttamaṃ. Garugāravayutto so bhagavā tena vuccatī"ti. Apica:- "bhāgyavā bhaggavā yutto bhagehi ca vibhattavā bhattavā vantagamano bhavesu bhagavā tato"ti. @Footnote: 1 i. bhummavacanena niddeso 2 cha.Ma. dubbiññeyyo 3 cha.Ma. apekkhamāno @4 cha.Ma. atthamapekkhitvā 5 cha.Ma.i. aññatra 6 ka. Sī.Ma.taṃ

--------------------------------------------------------------------------------------------- page34.

Imissā gāthāya vasenassa padassa vitthārato attho 1- veditabbo. So ca visuddhimagge buddhānussatiniddese vuttoyeva. Ettāvatā cettha "evamme sutan"ti vacanena yathāsutaṃ dhammaṃ desento bhagavato dhammakāyaṃ 2- paccakkhaṃ karoti. Tena "nayidaṃ atikkantasatthukaṃ pāvacanaṃ, ayaṃ vo satthā"ti satthu adassanena ukkaṇṭhitaṃ janaṃ samassāseti. "ekaṃ samayaṃ bhagavā"ti vacanena tasmiṃ samaye bhagavato avijjamānabhāvaṃ dassento rūpakāyaparinibbānaṃ sādheti. Tena "evaṃvidhassa nāma ariyadhammassa desetā 3- dasabaladharo vajirasaṅghātasamānakāyo sopi bhagavā parinibbuto, kenaññena jīvite āsā janetabbā"ti jīvitamadamattaṃ janaṃ saṃvejeti, saddhamme cassa ussāhaṃ janeti. "evan"ti ca bhaṇanto desanāsampattiṃ niddisati. "me sutan"ti sāvakasampattiṃ. "ekaṃ samayan"ti kālasampattiṃ. "bhagavā"ti desakasampattiṃ. Antarā ca rāgahaṃ antarā ca nālandanti antarāsaddo kāraṇa- khaṇacittavemajjhavivarādīsu vattati. 4- "tadantaraṃ ko jāneyya aññatra tathāgatā"ti 5- ca, "janā saṅgamma mantenti mañca tañca kimantaran"ti 6- ādīsu hi kāraṇe antarāsaddo. "addasa maṃ bhante aññatrā itthī vijjantarikāya bhājanaṃ dhovantī"ti 7- ādīsu khaṇe. "yassantarato na santi kopā"ti 8- ādīsu citte, "antarā vosānamāpādī"ti 9- ādīsu vemajjhe. "apicāyaṃ 9- tapodā dvinnaṃ mahānirayānaṃ antarikāya āgacchatī"ti 10- ādīsu vivare. Svāyamidha vivare vattati, tasmā rāgahassa ca nālandāya ca vivareti evametthattho daṭṭhabbo, 11- antarāsaddena pana yuttattā upayogavacanaṃ kataṃ. Īdisesu ca ṭhānesu akkharacintakā "antarā gāmañca nadiñca yātī"ti evaṃ ekameva antarāsaddaṃ payujjanti, so @Footnote: 1 Ma. vitthārattho 2 i. dhammasarīraṃ 3 cha.Ma.Sī.i. desako 4 cha.Ma. dissati @5 aṅ. chakka. 22/315 (sa.) migasālāsutta, aṅ. dasaka. 24/75 migasālāsutta @6 saṃ sa. 15/228 kulagharaṇīsutta 7 Ma.Ma. 13/149 laḍukikopamasutta @8 vinaYu. 7/332 chasakyapabbajjākathā, khu. u. 25/20 bhaddiyasutta @9-9 aṅ. dasaka. 24/84 byākaraṇasutta 10 vinaYu. 1/231 catutthapārājika @11 cha.Ma.i. veditabbo

--------------------------------------------------------------------------------------------- page35.

Dutiyapadepi yojetabbo hoti, ayojiyamāne upayogavacanaṃ na pāpuṇāti. Idha pana yojetvā eva 1- vuttoti. Addhānamaggapaṭipanno hotīti addhānasaṅkhātaṃ maggaṃ paṭipanno hoti, "dīghamaggan"ti attho. Addhānagamanasamayassa hi vibhaṅge "aḍḍhayojanaṃ gamissāmīti 2- bhuñjitabban"ti 3- ādivacanato aḍḍhayojanaṃpi addhānamaggo hoti. Rājagahato pana nālandā yojanameva. Mahatā bhikkhusaṃghena saddhinti mahatāti guṇamahattenapi mahatā, saṅkhyāmahattenapi mahatā. So hi bhikkhusaṃgho guṇehipi mahā ahosi appicchatādiguṇasamannāgatattā. Saṅkhāyapi mahā pañcasatasaṅkhyattā. Saṅkhāyapī mahā pañcasatasaṅkhyattā. Bhikkhūnaṃ saṃgho bhikkhusaṃgho, tena bhikkhusaṃghena. Diṭṭhisīlasāmaññasaṅghātasaṅkhātena samaṇagaṇenāti attho. Sddhinti ekato. Pañcamattehi bhikkhusatehīti pañca mattā etesanti pañcamattāni. Mattāti pamāṇaṃ vuccati, tasmā yathā "bhojane mattaññū"ti vutte "bhojane mattaṃ jānāti pamāṇaṃ jānātī"ti attho hoti, evamidhāpi "tesaṃ bhikkhusatānaṃ pañcamattā pañcapamāṇan"ti evamattho daṭṭhabbo. Bhikkhūnaṃ satāni bhikkhusatāni, tehi pañcamattehi bhikkhusatehi. Suppiyopi kho paribbājakoti suppiyoti tassa nāmaṃ. Pikāro maggapaṭipannasabhāgatāya puggalasampiṇḍanattho. Khokāro padasandhikaro 4- byañjanasiliṭṭhatāvasena vutto. Paribbājakoti sañjayassa antevāsī channaparibbājako. Idaṃ vuttaṃ hoti "yadā bhagavā taṃ addhānamaggaṃ paṭipanno, tadā suppiyopi 5- paribbājako maggapaṭipanno 6- ahosī"ti, atītakālattho hi ettha hotisaddo. Saddhiṃ antevāsinā brahmadattena māṇavenāti ettha ante vasatīti antevāsī, samīpacāro santikāvacaro sissoti attho. Barahamadattoti tassa nāmaṃ. Māṇavoti sattopi coropi taruṇopi vuccati:- @Footnote: 1 ka. evaṃ 2 cha.Ma.i. gacchissāmīti 3 vinaYu. 2/218 gaṇabhojanasikkhāpada @4 i. padasandhi. 4 i. suppiyo 6 paṭipanno

--------------------------------------------------------------------------------------------- page36.

"coditā devadūtehi ye pamajjanti māṇavā te dīgharattaṃ socanti hīnakāyūpagā narā"ti. 1- Ādīsu hi satto "māṇavo"ti vutto. "māṇavehipi samāgacchanti katakammehipi akatakammehipi"ti ādīsu coro māṇavoti 2- vutto. 2- "ambaṭṭho māṇavo, 3- maṇḍabyo 4- māṇavo"ti 5- ādīsu taruṇo "māṇavo"ti vutto. Idhāpi ayamevattho. Idaṃ vuttaṃ hoti "brahmadattena nāma taruṇantevāsinā saddhin"ti tatrāti tasmiṃ addhānamagge, tesu vā dvīsu janesu. Sudanti nipātamattaṃ. Anekapariyāyenāti pariyāyasaddo tāva vāradesanākāraṇesu vattati. "kassa nu kho ānanda ajja pariyāyo bhikkhuniyo ovaditun"ti 6- ādīsu hi vāre pariyāyasaddo vattati. "madhupiṇḍikapariyāyotveva naṃ dhārehī"ti 7- ādīsu desanāyaṃ. "imināpi kho te rājañña pariyāyena evaṃ hotū"ti 8- ādīsu kāraṇe. Svāyamidhāpi kāraṇe vattati, tasmā ayamettha attho "anekavidhena kāraṇenā"ti, "bahūhi kāraṇehī"ti vutti hoti. Buddhassa avaṇṇaṃ bhāsatīti avaṇṇavirahitassa aparimāṇavaṇṇasamannāgatatsāpi buddhassa bhagavato "yaṃ loke jātivuḍḍhesu kattabbaṃ abhivādanādisāmīcikammaṃ `sāmaggīraso'ti vuccati, taṃ samaṇassa gotamassa natthi, tasmā arasarūpo samaṇo gotamo, nibbhogo, akiriyavādo, ucchedavādo, jegucchī, venayiko, tapassī, apagabbho. Natthi samaṇassa gotamassa uttarimanussadhammo alamariyañāṇadassanaviseso, takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃpaṭibhāṇaṃ. Samaṇo gotamo na sabbaññū, na lokavidū, na anuttaro, na aggapuggalo"ti evaṃ taṃ taṃ akāraṇameva kāraṇanti vatvā tathā tathā avaṇṇaṃ dosaṃ nindaṃ bhāsati. @Footnote: 1 Ma. upari. 14/271 devadūtasutta 2-2 ayaṃ pāṭho cha.Ma. potthakesu na dissati @3 dī.Sī. 9/259 ambaṭṭhasutta 4 cha.Ma.i. aṅgako @5 milindapañha-/6 gabbhāvakkantipañha 6 Ma. upari. 14/398 nandakovādasutta @7 Ma.mū. 12/205 madhupiṇḍikasutta 8 dī. mahā. 10/413 .pe,. pāyāsisutta

--------------------------------------------------------------------------------------------- page37.

Yathā ca buddhassa, evaṃ dhammassāpi taṃ taṃ akāraṇameva kāraṇato vatvā "samaṇassa gotamassa dhammo durakkhāto duppaṭivedito aniyyāniko anupasamasaṃvattaniko"ti tathā tathā avaṇṇaṃ bhāsati. Yathā ca dhammassa, evaṃ saṃghassāpi yaṃ vā taṃ vā akāraṇameva kāraṇato vatvā "micchāpaṭipanno samaṇassa gotamassa sāvakasaṃgho, kuṭilapaṭipanno paccanīkapaṭipadaṃ ananulomapaṭipadaṃ adhammānudhammapaṭipadaṃ paṭipanno"ti tathā tathā avaṇṇaṃ bhāsati. Antevāsī panassa "amhākaṃ ācariyo aparāmasitabbaṃ parāmasati, anakkamitabbaṃ akkamati, svāyaṃ aggiṃ gilanto viya, hatthena asidhāraṃ parāmasanto viya, muṭṭhinā sineruṃ padāletukāmo viya, kakacadantapantiyaṃ kīḷamāno viya, pabhinnamadaṃ caṇḍahatthiṃ hatthena gaṇhanto viya ca vaṇṇārahasseva ratanattayassa avaṇṇaṃ bhāsamāno anayabyasanaṃ pāpuṇissati. Ācariye kho pana gūthaṃ vā aggiṃ vā kaṇṭakaṃ vā kaṇhasappaṃ vā akkamante, sūlaṃ vā abhirūhante, halāhalaṃ vā visaṃ khādante, khārodakaṃ 1- vā pakkhalante, narakapapātaṃ vā papatante na antevāsinā taṃ sabbaṃ anukātabbaṃ hoti. Kammassakā hi sattā attano kammānurūpameva gatiṃ gacchanti neva pitā puttassa kammena gacchati, na putto pitu kammena na mātā puttassa, na putto mātuyā, na bhātā bhaginiyā, na bhaginī bhātu, na ācariyo antevāsino, na antevāsī ācariyassa kammena gacchati. Mayhañca ācariyo tiṇṇaṃ ratanānaṃ avaṇṇaṃ bhāsati, mahāsāvajjo kho pana ariyūpavādo"ti evaṃ yoniso ummujjitvā ācariyavādaṃ maddamāno sammā kāraṇameva kāraṇato apadisanto anekapariyāyena tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsitumāraddho yathā taṃ paṇḍitajātiko kulaputto. Tena vuttaṃ "suppiyassa pana paribbājakassa antevāsī brahmadatto māṇavo anekapariyāyena buddhassa vaṇṇaṃ bhāsati, dhammassa vaṇṇaṃ bhāsati, saṃghassa vaṇṇaṃ bhāsatī"ti. Tattha vaṇṇanti vaṇṇasaddo saṇṭhānajātirūpāyatanakāraṇapamāṇaguṇapasaṃsādīsu dissati. Tattha "mahantaṃ sapparājavaṇṇaṃ abhinimminitvā"ti 2- ādīsu saṇṭhānaṃ @Footnote: 1 i. nakhabhedakaṃ 2 saṃ. sa. 15/142 sappasutta

--------------------------------------------------------------------------------------------- page38.

Vuccati. "brāhmaṇova seṭṭho vaṇṇo, hīno añño vaṇṇo"ti 1- ādīsu jāti. "paramāya vaṇṇapokkharatāya samannāgatā"ti 2- ādīsu rūpāyatanaṃ. "na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ, atha kena nu vaṇṇena gandhatthenoti vuccatī"ti 3- ādīsu kāraṇaṃ. "tayo pattassa vaṇṇā"ti 4- ādīsu pamāṇaṃ. "kadā saññuḷhā 5- pana te gahapati ime samaṇassa gotamassa vaṇṇā"ti 6- ādīsu guṇo. "vaṇṇārahassa vaṇṇaṃ bhāsatī"ti 7- ādīsu pasaṃsā. Idha guṇopi pasaṃsāpi. Ayaṃ kira taṃ taṃ bhūtameva kāraṇaṃ apadisanto anekapariyāyena ratanattayassa guṇūpasañhitaṃ pasaṃsaṃ abhāsi. Tattha "itipi so bhagavā arahaṃ sammāsambuddho"ti ādinā nayena "ye bhikkhave buddhe pasannā, agge te pasannā"ti 8- ādinā "ekapuggalo bhikkhave loke uppajmāno uppajjati .pe. Asamo asamasamo"ti 9- ādinā ca nayena buddhassa vaṇṇo veditabbo. "svākkhāto bhagavatā dhammo"ti ca "ālayasamugghāto vaṭṭūpacchedo"ti 10- ca "ye bhikkhave ariye aṭṭhaṅgike magge pasannā, agge te pasannā"ti 11- ca evamādīhi nayehi dhammassa vaṇṇo veditabbo. "supaṭipanno bhagavato sāvakasaṃgho"ti ca "ye bhikkhave saṃghe pasannā, agge te pasannā"ti 12- ca evamādīhi pana nayehi saṃghassa vaṇṇo veditabbo. Pahontena pana dhammakathikena pañcanikāye navaṅgaṃ satthusāsanaṃ caturāsītidhammakkhandhasahassāni ogāhitvā buddhādīnaṃ vaṇṇo pakāsetabbo. Imasmiṃ hi ṭhāne buddhādīnaṃ guṇe pakāsento atitthena pakkhanto 13- dhammakathikoti na sakkā vattuṃ. Īdisesu hi ṭhānesu dhammakathikassa thāmo veditabbo. Brahmadatto pana māṇavo anussavādimattasaṃvaḍḍhitena 14- attano thāmena ratanattayassa vaṇṇaṃ bhāsati. @Footnote: 1 Ma.Ma. 13/402 assalāyanasutta 2 dī.Sī. 9/331 kūṭadantasutta, dī. mahā 10/249 @mahāsudassanasutta 3 saṃ.sa. 15/234 padumapupphasutta 4 vinaYu. 2/602 pattasikkhāpada @5 cha.Ma. saññuḷhā 6 Ma.Ma. 13/77 upālivādasutta 7 aṅ, catukka. 21/3 paṭhamakhatasutta @8 aṅ. catukka. 21/34 aggappasādasutta, khu. i. 25/90 aggappasādasutta @9 aṅ. eka. 20/174 ekapuggalavagga @10-11-12 aṅ. catukka. 21/34 aggappasādasutta, khu.i. 25/90 aggappasādasutta @13 cha.Ma.i pakkhando 14 cha.Ma.... sambandhitena

--------------------------------------------------------------------------------------------- page39.

Itiha te ubho ācariyantevāsīti evaṃ te dve ācariyantevāsikā. Aññamaññassāti añño aññassa. Ujuvipaccanīkavādāti īsakaṃpi apariharitvā ujumeva vividhapaccanīkavādā, anekavāraṃ viruddhavādāeva hutvāti attho. Ācariyena hi ratanattayassa avaṇṇe bhāsite antevāsī vaṇṇaṃ bhāsati, puna itaro avaṇṇaṃ, itaro vaṇṇanti evaṃ ācariyo sālaphalake visarukkhaāṇiṃ ākoṭayamāno viya punappunaṃ ratanattayassa avaṇṇaṃ bhāsati. antevāsī 1- pana suvaṇṇarajatamaṇimayāya āṇiyā taṃ āṇiṃ paṭibāhayamāno viya punappunaṃ ratanattayassa vaṇṇaṃ bhāsati. Tena vuttaṃ "ujuvipaccanīkavādā"ti. Bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti bhikkhusaṃghañcāti bhagavantañca bhikkhusaṃghañca pacchato dassanaṃ avijahantā iriyāpathānubandhanena anubandhā 2- honti, sīsānulokino hutvā anuggatā hontīti attho. Kasmā pana bhagavā taṃ addhānaṃ paṭipanno, kasmā ca suppiyo anubandho, kasmā ca so ratanattayassa avaṇṇaṃ bhāsatīti? bhagavā tāva tasmiṃ kāle rājagahaparivattakesu aṭṭhārasasu mahāvihāresu aññatarasmiṃ vasitvā pātova sarīrapaṭijagganaṃ katvā bhikkhācāravelāyaṃ bhikkhusaṃghaparivuto rājagahe piṇḍāya carati. So taṃ divasaṃ bhikkhusaṃghassa sulabhapiṇḍapātaṃ katvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṃghaṃ pattacīvaraṃ gāhāpetvā "nāḷandaṃ gamissāmī"ti rājagahato nikkhamitvā taṃ addhānaṃ paṭipanno. Suppiyopi tasmiṃ kāle rājagahaparivattake aññatarasmiṃ paribbājakārāme vasitvā paribbājakaparivuto rājagahe bhikkhāya 3- carati. Sopi taṃdivasaṃ paribbājakaparisāya sulabhabhikkhaṃ, 4- katvā bhuttapātarāso paribbājake paribbākhajakaparikkhāraṃ gāhāpetvā "nāḷandaṃ gamissāmic "ceva bhagavato taṃ maggaṃ paṭipannabhāvaṃ ajānantova anubandho. Sace pana jāneyya, nānubandheyya. So ajānitvāva gacchanto gīvaṃ ukkhipitvā olokayamāno bhagavantaṃ addasa buddhasiriyā sobhamānaṃ rattakambalaparikkhittamiva jaṅgamakanakagirisikharaṃ. @Footnote: 1 i. antevāsiko 2 Sī. anubaddhā @3 i. piṇḍāya 4 i. sulabhapiṇḍapātaṃ.

--------------------------------------------------------------------------------------------- page40.

Tasmiṃ kira samaye dasabalassa sarīrato nikkhamitvā chabbaṇṇaraṃsiyo 1- samantā asītihatthappamāṇe padese 2- ādhāvanti vidhāvanti ratanāveḷaratanadāmaratanacuṇṇavippakiṇaṇaṃ viya, pasāritaratanacittakañcanapaṭamiva, rattasuvaṇṇarasanisiñcamānamiva, ukkāsatanipātasamākulamiva, nirantaravippakiṇṇakaṇikārapupphamiva, vāyuvegukkhittacīna- piṭṭhacuṇṇamiva, indadhanuvijjulatātārāgaṇappabhāvisaravipphuritaviccharitamiva ca taṃ vanantaraṃ hoti. Asītyānubyañjanānurañjitañca pana bhagavato sarīraṃ vikasitakamaluppalamiva saraṃ, sabbapāliphullamiva, pāricchattakaṃ, tārāmarīcivikasitamiva gaganatalaṃ siriyā avahasantamiva, byāmappabhāparikkhepavilāsinī cassa dvattiṃsavaralakkhaṇamālā ganthetvā ṭhapitadvattiṃsacandamālāya dvattiṃsasuriyamālāya paṭipāṭiyā ṭhapitadvattiṃsacakkavattidvattiṃsasakkadevarājadvattiṃsamahābrahmānaṃ siriṃ siriyā 3- abhibhavantīiva. Tañca pana bhagavantaṃ parivāretvā ṭhitā bhikkhū sabbeva appicchā santuṭṭhā pavivittā asaṃsaṭṭhā codakā pāpagarahino vattāro vacanakkhamā sīlasampannā samādhipaññāvimuttivimuttiñāṇadassanasampannā. Tesaṃ majjhe bhagavā rattakambalapākāraparikkhitto viya kañcanathambho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikāparikkhitto viya aggikkhandho, tārāgaṇaparivārito 4- viya puṇṇacando migapakkhīnaṃpi cakkhūni pīṇayati, pageva devamanussānaṃ. Tasmiṃ kho pana 5- divase yebhuyyena asītimahātherā meghavaṇṇaṃ paṃsukūlaṃ ekaṃsaṃ karitvā kattaradaṇḍaṃ ādāya suvammavammitā viya gandhahatthino vigatadosā vantadosā bhinnakilesā vijaṭitajaṭā chinnabandhanā bhagavantaṃ parivārayiṃsu. So sayaṃ vītarāgo vītarāgehi, sayaṃ vītadoso vītadosehi, sayaṃ vītamoho vītamohehi, sayaṃ vītatañho vītatañhehi, sayaṃ nikkileso nikkilesehi, sayaṃ buddho anubuddhehi parivārito, pattaparivārito viya kesaro, 6- kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassaparivārito viya dhataraṭṭho haṃsarājā senāṅgaparivārito viya cakkavattirājā, devagaṇaparivārito 7- viya @Footnote: 1 cha.ma,i. chabbaṇṇarasmiyo 2 i. dese @3 i. siriyā siriṃ 4 i. tārāgaṇaparivuto @5 cha.Ma.i. ca pana 6 cha.Ma.i. pattaparivāritaṃ viya kesaraṃ @7 i. marugaṇa....

--------------------------------------------------------------------------------------------- page41.

Sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, 1- aparimitakālasañcitapuññaphalanibbattāya acinteyyāya anopamāya buddhalīlāya 2- cando viya gaganatalaṃ taṃ maggaṃ paṭipanno hoti. Athevaṃ bhagavantaṃ anopamāya buddhalīlāya gacchantaṃ bhikkhū ca okkhittacakkhū santindriye santamānase uparinabhe ṭhitaṃ puṇṇacandaṃ viya bhagavantaṃyeva namassamāne disvāva 3- paribbājako attano parisaṃ avalokesi. Sā hoti kājadaṇḍake olambetvā gahitoluggaviluggapiṭṭhakatidaṇḍamorapiñchamattikāpattapasibbakakuṇḍikādianeka- parikkhārabhārabharitā "asukassa hatthā sobhaṇā, asukassa pādā"ti evamādiniratthakavacanā mukharā vikiṇṇavācā 4- adassanīyā apāsādikā. Tassa taṃ disvā vippaṭisāro udapādi. Idāni tena bhagavato vaṇṇo vattabbo bhaveyya. Yasmā panesa lābhasakkārahāniyā ceva pakkhahāniyā ca niccaṃpi bhagavantaṃ usūyati. 5- Aññatitthiyānaṃ hi yāva buddhā loke nuppajjanti, tāvadeva lābhasakkāro nibbattati, buddhuppādato pana paṭṭhāya parihīnalābhasakkārā honti, suriyuggamane khajjopanakā viya nissirīkataṃ āpajjanti. Upatissakolitānañca sañjayassa santike pabbajitakāleyeva paribbājakā mahāparisā ahesuṃ, tesu pana pakkantesu sāpi tesaṃ parisā bhinnā. Iti imehi dvīhi kāraṇehi ayaṃ paribbājako, yasmā niccaṃpi bhagavantaṃ usūyati, tasmā taṃ usūyavisuggāraṃ uggiranto ratanattayassa avaṇṇameva bhāsatīti veditabbo. [2] Athakho bhagavā ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi saddhiṃ bhikkhusaṃghenāti bhagavā tāya buddhalīlāya gacchamāno anupububena ambalaṭṭhikādvāraṃ pāpuṇitvā suriyaṃ oloketvā "akālodāni gantuṃ, atthasamīpaṃ gato suriyo"ti ambalaṭṭhikāyaṃ rājāgārake ekarattivāsaṃ upagañchi. Tattha ambalaṭṭhikāti rañño uyyānaṃ. Tassa kira dvārasamīpe taruṇo ambarukkho atthi, taṃ "ambalaṭṭhikā"ti vadanti. Tassa avidūre bhavattā uyyānaṃpi @Footnote: 1 cha. hārito mahābrahamā 2 i. buddhalīḷhāya @3 Sī.i. disvā 4 i. vippakiṇṇavācā 5 ka. ussuyyati

--------------------------------------------------------------------------------------------- page42.

"ambalaṭaṭhikā"tveva saṅkhyaṃ gataṃ. Taṃ chāyūdakasampannaṃ pākāraparikkhittaṃ suppayojitadvāraṃ 1- mañjusā viya suguttaṃ. Tattha rañño kīḷanatthaṃ paṭibhāṇacittavicittaṃ agāraṃ akaṃsu. Taṃ "rājāgārakan"ti vuccati. Suppiyopi khoti suppiyopi tasmiṃ ṭhāne suriyaṃ oloketvā "akālodāni gantuṃ, bahū khuddakamahallakā paribbājakā, bahuparissayo cāyaṃ maggo corehipi vāḷayakkhehipi vāḷamigehipi. Ayaṃ kho pana samaṇo gotamo uyyānaṃ paviṭṭho, samaṇassa ca gotamassa vasanaṭṭhāne devatā ārakkhaṃ gaṇhanti, handāhaṃpi idheva 2- ekarattivāsaṃ upagantvā sveva gamissāmī"ti tadevuyyānaṃ pāvisi. Tato bhikkhusaṃgho bhagavato vattaṃ dassetvā attano attano vasanaṭṭhānaṃ sallakkhesi. Paribbājakopi uyyānassa ekapasse paribbājakaparikkhāre otāretvā vāsaṃ upagañchi saddhiṃ attano parisāya. Pāliyaṃ āruḷhavaseneva pana "saddhiṃ attano 3- antevāsinā brahmadattena māṇavenā"ti vuttaṃ. Evaṃ vāsaṃ upagato pana so paribbājako rattibhāge dasabalaṃ olokesi. Tasmiṃ ca samaye samantā vippakiṇṇatārā viya padīpā jalanti, majjhe bhagavā nisinno hoti, bhikkhusaṃgho ca bhagavantaṃ parivāretvā, tatthekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā ukkāsitasaddo vā khipitasaddo vā natthi. Sā hi parisā attano ca sikkhitasikkhatāya, satthari ca gāravenāti dvīhi kāraṇehi nivāte padīpasikhā viya niccalā sannisinnāva ahosi. Paribbājako taṃ vibhūtiṃ disvā attano parisaṃ olokeli. Tattha keci hatthaṃ khipanti, keci pādaṃ, keci vippapanti, keci nillālitajivahā paggharitakheḷā dante khādantā kākacchamānā gharugharupassāsino 4- sayanti. So ratanattayassa vaṇṇe 5- vattabbepi issāvasena puna avaṇṇameva ārabhi. 6- Burahmadatto pana vuttanayeneva vaṇṇaṃ. Tena vuttaṃ "tatrapi sudaṃ suppiyo paribbājako"ti sabbaṃ vattabbaṃ. Tattha tatrapīti tasmiṃpi, ambalaṭṭhikāyaṃ uyyāneti attho. @Footnote: 1 cha.Ma. i. suyojitadvāraṃ 2 cha.Ma. idha 3 i. idaṃ padaṃ potthake na dissati @4 Sī.i. ghurughurupassāsino 5 cha.Ma. guṇavaṇṇe 6 ka. vadati

--------------------------------------------------------------------------------------------- page43.

[3] Sambahulānanti bahukānaṃ. Tattha vinayapariyāyena tayo janā "sambahulā"ti vuccanti, tato paraṃ saṃgho. Suttantapariyāyena pana tayo tayova, tato paṭṭhāya sambahulā. Idha suttantapariyāyena "sambahulā"ti veditabbā. Maṇḍalamāḷeti katthaci dve kaṇṇikā gahetvā haṃsavaṭṭakachannena katā kūṭāgārasālāpi "maṇḍalamāḷo"ti vuccati, katthaci ekaṃ kaṇṇikaṃ gahetvā thambhapantiṃ parikkhipitvā katā upaṭṭhānasālāpi "maṇḍalamāḷo"ti vuccati, idha pana nisīdanasālā "maṇḍalamāḷo"ti veditabbā. Sannisinnānanti nisajjanavasena. Sannipatitānanti samodhānavasena. Ayaṃ saṅkhiyadhammoti saṅkhiyā 1- vuccati kathā, kathādhammoti attho. Udapādīti uppanno. Katamo pana soti "acchariyaṃ āvuso"ti evamādi. Tattha andhassa pabbatārohaṇaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva saddanayo. Ayaṃ pana aṭṭhakathānayo:- accharāyogganti acchariyaṃ, accharaṃ paharituṃ yuttanti attho. Abhūtapubbaṃ bhūtanti abbhūtaṃ. Ubhayampetaṃ vimhayasseva adhivacanaṃ. Yāvañcidanti yāva ca idaṃ. Tena supaṭividitatāya appameyyataṃ dasseti. Tena bhagavatā jānatā .pe. Supaṭividitāti etthāyaṃ saṅkhepattho:- yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā 2- anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā. Tīhi vijjāhi vā pana chahi vā abhiññāhi jānatā. Sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya vā paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatānipi rūpāni ativisuddhena maṃsacakkhunā passatā. Attahitasādhikāya vā samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnañca arahattā arahatā. Sammā sāmañca sabbadhammānaṃ 3- buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā. Niyyānikadhamme passatā. Kilesārīnaṃ hatattā @Footnote: 1 ka. saṅkhiyāti 2 ka. bhinditvā 3 i. saccānaṃ

--------------------------------------------------------------------------------------------- page44.

Paccayādīnaṃ 1- ca arahattā 1- arahatā. Sammā sāmaṃ ca sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhākārehi thomitena sattānaṃ nānādhimuttikatā nānajjhāsayatā supaṭividitā yāva ca suṭṭhu paṭividitā. Idānissa supaṭividitabhāvaṃ dassetuṃ "ayaṃ hī"ti ādimāha. Idaṃ vuttaṃ hoti:- yā ca ayaṃ bhagavatā "dhātuso bhikkhave sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi saddhiṃ saṃsandanti samenti, kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samenti. Atītampi kho bhikkhave addhānaṃ dhātusova sattā saṃsandiṃsu samiṃsu, hīnādhimuttikā hīnādhimuttikehi .pe. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu, anāgatampi kho bhikkhave addhānaṃ .pe. Saṃsandissanti, samessanti, etarahipi kho bhikkhave paccuppannaṃ addhānaṃ dhātusova sattā saṃsandanti samenti, hīnādhimuttikā hīnādhimuttikehi .pe. Kalyāṇādhimuttikā kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentī"ti 2- evaṃ sattānaṃ nānādhimuttikatā, nānajjhāsayatā, nānādiṭṭhikatā, nānakkhantitā, nānārucitā nāḷiyā minantena viya, tulāya tulayantena viya ca nānādhamuttikatañāṇena sabbaññutañāṇena viditā, sā yāva supaṭividitā. Dvepi nāma sattā ekajjhāsayā dullabhā lokasmiṃ, ekasmiṃ gantukāme eko ṭhātukāmo hoti, ekasmiṃ pivitukāme eko bhuñjitukāmo. Imesu cāpi dvīsu ācariyantevāsīsu ayaṃ hi suppiyo paribbājako .pe. Bhagavantaṃ piṭṭhito piṭaṭhito anubandhā honti bhikkhusaṃghañcāti. Tattha itihameti itiha ime, evaṃ imeti attho. Sesaṃ vuttanayameva. [4] Athakho bhagavā tesaṃ bhikkhūnaṃ imaṃ saṅkhiyadhammaṃ viditvāti ettha viditvāti sabbaññutañāṇena jānitvā. Bhagavā hi katthaci maṃsacakkhunā disvā jānāti "addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan"ti 3- ādīsu viya. Katthaci dibbacakkhunā disvā jānāti "addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasseva pāṭaligāme @Footnote: 1-1 ayaṃ pāṭho cha. Sī.i. potthakesu na dissati 2 saṃ.ni. 16/98 hīnādhimuttikasutta @3 saṃ. saḷā. 18/223/322 paṭhamadārukkhandhopamasutta.

--------------------------------------------------------------------------------------------- page45.

Vatthūni pariggaṇhantiyo"ti 1- ādīsu viya. Katthaci pakatisotena sutvā jānāti "assosi kho bhagavā āyasmato ānandassa subhaddena paribbājakena saddhiṃ imaṃ kathāsallāpan"ti 2- ādīsu viya. Katthaci dibbasotena sutvā jānāti "assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṃ imaṃ kathāsallāpan"ti 3- ādīsu viya. Idha pana sabbaññutañāṇena sutvā 4- aññāsi. Kiṃ karonto aññāsi? pacchimayāmakiccaṃ. Kiccañca nāmetaṃ sātthakaṃ niratthakanti duvidhaṃ hoti. Tattha niratthakaṃ kiccaṃ bhagavatā bodhipallaṅkeyeva arahattamaggena samugghāṭaṃ kataṃ, sātthakaṃyeva pana bhagavato kiccaṃ hoti, taṃ pañcavidhaṃ purebhattakiccaṃ pacchābhattakiccaṃ purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti. Tatridaṃ purebhattakiccaṃ:- bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahaṇatthaṃ sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva vivittāsane vītināmetvā bhikkhācāravelāyaṃ nivāsetvā kāyabandhanaṃ bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekako, 5- kadāci bhikkhusaṃghaparivuto gāmaṃ vā nigamaṃ vā piṇḍāya pavisati, kadāci pakatiyā, kadāci anekehi pāṭihāriyehi vattamānehi. Seyyathīdaṃ? 6- piṇḍāya pavisato lokanāthassa purato purato gantvā mudugatavātā paṭhaviṃ sodhenti, balāhakā udakaphusitāni muñcantā magge reṇuṃ vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni upasaṃharitvā magge okiranti, unnatā bhūmippadesā onamanti, 7- onatā unnamanti, pādanikkhepasamaye samāva bhūmi hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti. Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrato chabbaṇṇaraṃsiyo nikkhamitvā suvaṇṇarasapiñjarāni viya, citrapaṭaparikkhittāni viya ca pāsādakūṭāgārādīni alaṅkarontiyo ito cito ca vidhāvanti, 8- hatthiassavihaṅgādayo sakasakaṭṭhānesu ṭhitāyeva madhurenākārena 9- saddaṃ karonti, tathā bherivīṇādīni turiyāni, @Footnote: 1 dī. mahā. 10/152 mahāparinibbānasutta, khu.u. 25/76 pāṭaligāmiyasutta @2 dī. mahā. 10/213 mahāparinibbānasutta 3 dī. pāṭi. 11/54 udumbarikasutta @4 ka, disvā 5 i. eko 6 cha.Ma. seyyathidaṃ @7 i. oṇamanti 8 cha.Ma. dhāvanti 9 vi. madhurena sarena.

--------------------------------------------------------------------------------------------- page46.

Manussānaṃ ca kāyūpagāni ābharaṇāni. Tena saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya paviṭṭho"ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā antaravīthiṃ paṭipajjitvā bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā "amhākaṃ bhante dasa bhikkhū, amhākaṃ vīsati. Paññāsaṃ .pe. Sataṃ dethā"ti yācitvā bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti. Bhagavā katabhattakicco tesaṃ sattānaṃ cittasantānāni 1- oloketvā tathā dhammaṃ deseti, yathā keci saraṇagamanesu patiṭṭhahanti, keci pañcasīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. evaṃ mahājanaṃ anuggahetvā uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā maṇḍalamāḷe paññattavarabuddhāsane nisīdi 2- bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne upaṭṭhāko bhagavato nivedeti, atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ. Athakho bhagavā evaṃ katapurebhattakicco gandhakuṭiyā upaṭṭhāne 3- nisīditvā pāde pakkhāletvā pādapīṭhe ṭhatvā bhikkhusaṃghaṃ ovadati "bhikkhave appamādena sampādetha, dullabho buddhuppādo lokasmiṃ, dullabho manussattapaṭilābho, dullabhā khaṇasampatti, dullabhā pabbajjā, dullabhaṃ saddhammassavanan"ti. Tattha keci bhagavantaṃ kammaṭṭhānaṃ pucchanti. Bhagavāpi tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ vanditvā attano attano rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātummahārājikabhavanaṃ .pe. Keci vasavattibhavananti. Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo vuṭṭhahitvā dutiyabhāge lokaṃ voloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni ādāya vihāre sannipatati. Tato bhagavā sampattāya parisāya anurūpena pāṭihāriyena gantvā dhammasabhāyaṃ paññattavarabuddhāsane nisajja @Footnote: 1 i. santānāni. 2 cha.Ma.,i. nisīdati. 3 Sī. upaṭṭhākena paññattāsane.

--------------------------------------------------------------------------------------------- page47.

Dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ. So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā vuṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ gaṇhāpeti. Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññapeti. Bhagavā surattaṃ duppaṭaṃ 1- nivāsetvā kāyabandhanaṃ bandhitvā ekaṃsaṃ uttarāsaṅgaṃ katvā tattha gantvā nisīdati. Ekakova 2- muhuttaṃ paṭisallīno, atha bhikkhū tato tato āgamma bhagavato upaṭṭhānaṃ āgacchanti. Tatthekacce pañhaṃ pucchanti, ekacce kammaṭṭhānaṃ, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ sampādento purimayāmaṃ vītināmeti. Idaṃ purimayāmakiccaṃ. Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu 3- sakaladasasahassīlokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamitvā pañhaṃ pucchanti yathābhisaṅkhataṃ antamaso caturakkharampi. Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ vītināmeti. Idaṃ majjhimayāmakiccaṃ. Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāya pīḷitassa sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti, tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ. Tasmiṃ pana divase bhagavā purebhattakiccaṃ rājagahe pariyosāpetvā pacchābhatte maggaṃ āgato, purimayāme bhikkhūnaṃ kammaṭṭhānaṃ kathetvā majjhimayāme devatānaṃ pañhaṃ vissajjetvā pacchimayāme caṅkamaṃ āruyha caṅkamamāno pañcannaṃ bhikkhusatānaṃ imaṃ sabbaññutañāṇaṃ ārabbha pavattaṃ kathaṃ sabbaññutañāṇeneva sutvā aññāsīti. Tena vuttaṃ "pacchimayāmakiccaṃ karonto aññāsī"ti. @Footnote: 1 i. rattaduppaṭaṃ. 2 i. eko ca 3 i. pakkamantesu

--------------------------------------------------------------------------------------------- page48.

Ñatvā ca panassa etadahosi "ime bhikkhū mayhaṃ sabbaññutañānaṃ ārabbha guṇaṃ kathenti, etesañca sabbaññutañāṇakicacaṃ na pākaṭaṃ, mayhameva pākaṭaṃ, mayi pana gate ete attano kathaṃ nirantaraṃ ārocessanti, tato nesaṃ ahaṃ taṃ atthuppattiṃ katvā tividhaṃ sīlaṃ vibhajanto dvāsaṭṭhiyā ṭhānesu appaṭivattiyaṃ sīhanādaṃ nadanto paccayākāraṃ samodhānetvā buddhaguṇe pākaṭe katvā sineruṃ ukkhipanto viya, suvaṇṇakūṭena 1- nabhaṃ paharanto viya ca dasasahassīlokadhātukampanaṃ brahmajālasuttantaṃ arahattanikūṭena niṭṭhāpento desessāmi, sā me desanā parinibbutassāpi pañcavassasahassāni sattānaṃ amatamahānibbānaṃ sampāpikā bhavissatī"ti. Evaṃ cintetvā yena maṇḍalamāḷo tenupasaṅkamīti. Yenāti yena disābhāgena so upasaṅkamitabbo. Bhummatthe vā etaṃ karaṇavacanaṃ, yasmiṃ padese so maṇḍalamāḷo, tattha gatoti ayametthattho. Paññatte āsane nisīdīti buddhakāle kira yattha yattha ekopi bhikkhu viharati, sabbattha buddhāsanaṃ paññattameva hoti. Kasmā? bhagavā kira attano santike kammaṭṭhānaṃ gahetvā phāsukaṭṭhāne viharante manasikaroti "asuko mayhaṃ santike kammaṭṭhānaṃ gahetvā gato sakkhissati 2- nukho visesaṃ nibbattetuṃ no vā"ti. Atha naṃ passati kammaṭṭhānaṃ vissajjetvā akusalavitakkaṃ vitakkayamānaṃ, tato "kathaṃ hi nāma mādisassa satthu santike kammaṭṭhānaṃ gahetvā viharantaṃ imaṃ kulaputtaṃ akusalavitakkā abhibhavitvā anamatagge vaṭṭadukkhe saṃsīdessantī"ti 3- tassa anuggahatthaṃ tattheva attānaṃ dassetvā taṃ kulaputtaṃ ovaditvā ākāsaṃ uppatitvā puna attano vasanaṭṭhānameva gacchati. Athevaṃ ovadiyamānā te bhikkhū cintayiṃsu "satthā amhākaṃ manaṃ jānitvā āgantvā amhākaṃ samīpe ṭhitaṃyeva attānaṃ dasseti, tasmiṃ khaṇe `bhante idha nisīdatha, idha nisīdathā'ti āsanapariyesanaṃ nāma bhāro"ti, te āsanaṃ paññāpetvāva viharanti. Yassa pīṭhaṃ atthi, so taṃ paññapeti. Yassa natthi, so mañcaṃ vā phalakaṃ vā kaṭṭhaṃ vā pāsāṇaṃ vā vālukāpuñjaṃ 4- vā paññapeti. Taṃ alabhamānā purāṇapaṇṇānipi saṅkaḍḍhitvā tattheva paṃsukūlaṃ pattharitvā @Footnote: 1 i. suvaṇṇakuntena 2 ka. asakkhi, Sī. sakkhi @3 cha. saṃsādessantīti, Ma. saṃsāressantīti 4 ka. vālikapuñjaṃ

--------------------------------------------------------------------------------------------- page49.

Ṭhapenti. Idha pana rañño nisīdanāsanameva atthi, taṃ papphoṭetvā paññāpetvā parivāretvā te bhikkhū bhagavato adhimuttikañāṇaṃ ārabbha guṇaṃ thomayamānā nisīdiṃsu. Taṃ sandhāya vuttaṃ "paññatte āsena nisīdī"ti. Evaṃ nisinno pana jānantoyeva kathāsamuṭṭhāpanatthaṃ bhikkhū pucchi. Te cassa sabbaṃ kathayiṃsu. Tena vuttaṃ "nisajja kho bhagavā"ti ādi. Tattha kāyanutthāti katamāya nu kathāya sannisinnā bhavathāti attho. Kāya nevatthātipi 1- pāli, tassā katamāya nu etthāti attho. Kāya notthātipi pāli, tassāpi purimoyevattho. Antarā kathāti kammaṭṭhānamanasikārauddesaparipucchādīnaṃ antarā aññā ekā kathā. Vippakatāti mamāgamanapaccayā apariniṭṭhitā sikhaṃ appattā. Tena kiṃ dasseti? "nāhaṃ tumhākaṃ kathābhaṅgatthaṃ āgato, ahaṃ pana sabbaññutāya tumhākaṃ kathaṃ niṭṭhāpetvā matthakappattaṃ katvā dassāmīti āgato"ti nisajjeva sabbaññuppavāraṇaṃ pavāreti. Ayaṃ kho no bhante antarā kathā vippakatā, atha bhagavā anuppattoti etthāpi ayamādhippāyo:- ayaṃ bhante amhākaṃ bhagavato sabbaññutañāṇaṃ ārabbha guṇakathā vippakatā, na rājakathādikā tiracchānakathā, atha bhagavā anuppatto, taṃ no idāni niṭṭhāpetvā desethāti. 2- Ettāvatā ca yaṃ āyasmatā ānandena kamalakuvalayujjalavimalasādhurasasalilāya pokkharaṇiyā sukhāvataraṇatthaṃ nimmalasilātalaracanavilāsitasobhitaratanasopānaṃ 3- vippakiṇṇamuttādata 4- sadisavālukāpuṇṇa 5- paṇḍarabhūmibhāgaṃ titthaṃ viya, suvibhattabhittivicitravedikāparikkhittassa nakkhattapathaṃ phusitukāmatāya viya, pavijambhita 6- samussayassapāsādavarassa sukhārohaṇatthaṃ dantamayasaṇhamuduphalakakañcanalatāvinaddhamaṇippabhā 7- samudayujjalasobhaṃ sopānaṃ viya, suvaṇṇavalayanūpurādisaṅghaṭṭanasaddasammissita 8- kathitahasitamadhurassaragehajanavicaritassa uḷāraissariyavibhavasobhitassa 9- mahāgharassa sukhappavesanatthaṃ suvaṇṇarajatamaṇimuttāpavāḷādijutivissaravijjotitasuppatiṭṭhitavisāladvārabāhaṃ @Footnote: 1 cha.Ma. kāya netthātipi 2 Sī.i. dethāti @3 cha.Ma...vilāsa..., Sī...vilasita... 4 ka....muttādala..., i..,muttājala... @5 cha.Ma., i....kiṇṇa... 6 cha.Ma. vijambhita... @7 cha.Ma., i. maṇigaṇappabhā... 8 i. sammissa... @9 cha.Ma....uḷārissariYu...

--------------------------------------------------------------------------------------------- page50.

Mahādvāraṃ viya ca atthabyañjanasampannassa buddhaguṇānubhāvasaṃsūcakassa imassa suttassa sukhāvagahaṇatthaṃ kāladesadesakavatthuparisāpadesapaṭimaṇḍitaṃ nidānaṃ bhāsitaṃ, tassatthavaṇṇanā samattāti. [5] Idāni "mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyunti ādinā nayena bhagavatā nikkhittassa suttassa vaṇṇanāya okāso anppatto. Sā panesā suttavaṇṇanā yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ tāva vicārayissāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo pucchāvasiko atthuppattikoti. Tattha yāni suttāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva kathesi. Seyyathīdaṃ? ākaṅkheyyasuttaṃ vatthasuttaṃ mahāsatipaṭṭhānasuttaṃ 1- mahāsaḷāyatanavibhaṅgasuttaṃ ariyavaṃsasuttaṃ sammappadhānasuttantahārako iddhipādaindriyabalabojjhaṅgamaggaṅgasuttantahārakoti evamādīni. Tesaṃ attajjhāsayo nikkhePo. Yāni pana "paripakkā kho rāhulasusa vimuttiparipākaniyā dhammā, yannūnāhaṃ rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti 2- evaṃ paresaṃ ajñāsayaṃ khantiṃ manaṃ abhīnīhāraṃ bujjhanabhāvañca apekkhitvā 3- parajjhāsayavasena kathitāni. Seyyathīdaṃ? cūḷarāhulovādasuttaṃ mahārāhulovādasuttaṃ dhammacakkappavattanasuttaṃ 4- Dhātuvibhaṅgasuttanti evamādīni. Tesaṃ parajjhāsayo nikkhePo. Bhagavantaṃ pana upasaṅkamitvā catasso parisā cattāro vaṇṇā nāgā supaṇṇā gandhabbā asurā yakkhā mahārājāno tāvatiṃsādayo devā mahābrahmāti evamādayo "bojjhaṅgā bojjhaṅgā"ti bhante vuccanti 5- "nīvaraṇā nīvaraṇā"ti bhante vuccanti. Ime nu kho bhante pañcupādānakkhandhā. 6- Kiṃsūdha vittaṃ purisassa seṭṭhan 7- ti ādinā nayena pañhaṃ pucchanti. Evaṃ puṭṭhena bhagavatā yāni kathitāni bojjhaṅgasaṃyuttādīni, yāni vā panaññānipi devatāsaṃyuttamāra- saṃyuttabrahmasaṃyuttasakkapañhacūḷavedallamahāvedallasāmaññaphala āḷavakasūcilomakharalomasuttādīni. @Footnote: 1 cha.Ma. mahāsatipaṭṭhānaṃ 2 saṃ. saḷā. 18/187 (sa.) rāhulovādasutta, @Ma. u. 14/416 cūḷarāhulovādasutta 3 cha.Ma.i. avekkhitvā @4 cha.Ma. dhammacakkappavattanaṃ 5 saṃ. mahā. 19/202 bodhāyasutta @6 Ma.u. 14/86 mahāpuṇṇamasutta. 7 saṃ.sa. 15/246 khu.su. 25/183 āḷavakasutta.

--------------------------------------------------------------------------------------------- page51.

Tesaṃ pucchāvasiko nikkhePo. Yāni ca 1- tāni uppannakāraṇaṃ paṭicca kathitāni. Seyyathīdaṃ? dhammadāyādaṃ Cūḷasīhanādaṃ candūpamaṃ puttamaṃsūpamaṃ dārukkhandhūpamaṃ aggikkhandhūpamaṃ pheṇapiṇḍūpamaṃ pāricchattakūpamanti evamādīni. Tesaṃ atthuppattiko nikkhePo. Evamimesu catūsu nikkhepesu imassa suttassa atthuppattiko nikkhePo. Atthuppattiyā 2- hi idaṃ bhagavatā nikkhittaṃ. Katarāya atthuppattiyā? vaṇṇāvaṇṇe. Ācariyo ratanattayassa avaṇṇaṃ abhāsi, antevāsī vaṇṇaṃ. Iti imaṃ vaṇṇāvaṇṇaṃ atthuppattiṃ katvā desanākusalo bhagavā "mamaṃ vā bhikkhave pare avaṇṇaṃ bhāseyyun"ti desanaṃ ārabhi. Tattha mamanti sāmivacanaṃ, mamāti attho. Vāsaddo vikappattho. Pareti paṭiviruddhā sattā. Tatrāti ye avaṇṇaṃ vadanti, tesu. "na āghāto"ti ādīhi kiñcāpi tesaṃ bhikkhūnaṃ āghātoyeva natthi, athakho āyatiṃ kulaputtānaṃ īdisesupi ṭhānesu akusaluppattiṃ paṭisedhento dhammanettiṃ ṭhapeti. Tattha āhanati ettha cittanti āghāto, kopassetaṃ adhivacanaṃ. Appatītā honti tena atuṭṭhā asomanassikāti appaccayo, domanassetaṃ adhivacanaṃ. Neva attano na paresaṃ hitaṃ abhirādhayatīti anabhiraddhi, kopassetaṃ adhivacanaṃ. Evamettha dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandhoti dve khandhā vuttā. Tesaṃ vasena sesānaṃpi sampayuttadhammānaṃ karaṇaṃ paṭikkhittameva. Evaṃ paṭhamena nayena manopadosaṃ nivāretvā dutiyena nayena tatrādīnavaṃ 3- dassento āha "tatra ce tumhe assatha kupitā vā anattamanā vā, tumhaññevassa tena antarāyo"ti. Tattha tatra ce tumhe assathāti tesu avaṇṇabhāsakesu, tasmiṃ vā avaṇṇe tumhe bhaveyyātha ce, yadi bhaveyyāthāti attho. Kupitā kopena, anattamanā domanassena. Tumhaññevassa tena antarāyoti tumhākaṃyeva tena kopena, tāya ca anattamanatāya paṭhamajjhānādīnaṃ antarāyo bhaveyya. @Footnote: 1 cha.Ma., i. pana 2 Sī.Ma. atthuppattiyaṃ 3 cha.Ma. tatthādīnavaṃ

--------------------------------------------------------------------------------------------- page52.

Evaṃ dutiyena nayena ādīnavaṃ dassetvā tatiyena nayena vacanatthasallakkhaṇamattepi asamatthataṃ dassento "apinu tumhe paresan"ti ādimāha. Tattha paresanti yesaṃ kesañci. Kupito hi neva buddhapaccekabuddhaariyasāvakānaṃ na mātāpitūnaṃ na paccatthikānaṃ subhāsitadubbhāsitassa atthaṃ ājānāti. Yathāha:- "kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati, andhatamaṃ tadā hoti yaṃ kodho sahate naraṃ. 1- Anatthajanano kodho kodho cittappakopano, bhayamantarato jātaṃ taṃ jano nāvabujjhatī"ti. 2- Evaṃ sabbathāpi avaṇṇe manopadosaṃ nisedhetvā idāni paṭipajjitabbākāraṃ dassento "tatra tumhehi abhūtaṃ abhūtato"ti ādimāha. Tattha tatra tumeehahīti tasmiṃ avaṇṇe tumhehi. Abhūtaṃ abhūtato nibbeṭhetabbanti yaṃ abhūtaṃ, taṃ abhūtabhāveneva apanetabbaṃ. Kathaṃ? "itipetaṃ abhūtan"ti ādinā nayena. Tatrāyaṃ yojanā:- "tumhākaṃ satthā na sabbaññū, dhammo durākkhāto, saṃgho dupaṭipanno"ti ādīni sutvā na tuṇhī bhavitabbaṃ, evaṃ pana vattabbaṃ "itipetaṃ abhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena abhūtaṃ, imināpi kāraṇena atacchaṃ, natthi cetaṃ amhesu na ca panetaṃ amhesu saṃvijjati, sabbaññūyevā amhākaṃ satthā, svākkhāto dhammo, supaṭipanno saṃgho, tatra idañcidañca kāraṇan"ti. Ettha ca dutiyapadaṃ paṭhamassa, catutthañca tatiyassa vevacananti veditabbaṃ. Idañca avaṇṇeyeva nibbeṭhaṇaṃ kātabbaṃ, na sabbattha. Yadi hi "tvaṃ dussīlo, tavācariyo dussīlo, idañcidañca tayā kataṃ, tavācariyena katan"ti vutte tuṇhī bhūto adhivāseti, āsaṅkanīyo hoti. Tasmā manopadosaṃ akatvā avaṇṇo nibbeṭhetabbo. "oṭṭhosi goṇosī"ti 3- ādinā pana nayena dasahi akkosavatthūhi akkosantaṃ puggalaṃ ajjhupekkhitvā adhivāsanakkhantiyeva tattha kātabbā. @Footnote: 1 aṅ. suttaka. 23/99/61 khu.i. 25/88 antarāmalasutta khu. mahā. 29/17/22 @ 2 aṅ. suttaka. 23/64 kodhanasutta 3 vinaYu. mahā. 112/15

--------------------------------------------------------------------------------------------- page53.

[6] Evaṃ avaṇṇabhūmiyaṃ tādilakkhaṇaṃ dassetvā idāni vaṇṇabhūmiyaṃ dassetuṃ "mamaṃ vā bhikkhave pare vaṇṇaṃ bhāseyyun"ti ādimāha. Tattha pareti ye keci pasannā devamanussā. Ānandanti etenāti ānando, pītiyā etaṃ adhivacanaṃ. Sumanassa bhāvo somanansaṃ, cetasikasukhassetaṃ adhivacanaṃ. Ubbillāvino 1- bhāvo ubbillāvitattaṃ. 2- Kassa ubbillāvitattanti? cetasoti, uddhaccāvahāya ubbillāpanapītiyā etaṃ adhivacanaṃ. Iti 3- idhāpi dvīhi padehi saṅkhārakkhandho, ekena vedanākkhandho vutto. Evaṃ paṭhamanayena ubbillāvitattaṃ nivāretvā dutiyena tattha ādīnavaṃ dassento "tatra ce tumhe assathā"ti ādimāha. Idhāpi tumhaññevassa tena antarāyoti tena ubbillāvitattena tumhākaṃyeva paṭhamajjhānādīnaṃ antarāyo assāti 4- attho veditabbo. Kasmā panetaṃ vuttaṃ, nanu bhagavatā:- "buddho"ti kittayantassa, yassa 5- kāye bhavati yā pīti, varameva hi sā pīti, kasiṇenāpi jambudīpassa. `dhammo'ti .pe. `saṃgho'ti Kittayantassa, yassa kāye bhavati yā pīti, varameva hi sā pīti, kasiṇenāpi jambudīpassā"ti ca. "ye bhikkhave buddhe pasannā, agge te pasannā"ti ca evamādīhi anekasatehi suttantehi 6- ratanattaye pītisomanassaṃyeva vaṇṇitanti? saccaṃ vaṇṇitaṃ, taṃ pana nekkhammanissitaṃ. Idha "amhākaṃ buddho amhākaṃ dhammo"ti ādinā nayena āyasmato channassa uppannasadisaṃ gehanissitaṃ pītisomanassaṃ adhippetaṃ. Idaṃ hi jhānādipaṭilābhāya antarāyakaraṃ hoti. Tenevāyasmā channopi yāva buddho na parinibbāyi, tāva visesaṃ nibbattetuṃ nāsakkhi, parinibbānakāle paññattena pana brahmadaṇḍena tajjito taṃ pītisomanassaṃ pahāya visesaṃ nibbattesi. Tasmā antarāyakaraṃyeva sandhāya idaṃ vuttanti veditabbaṃ. Ayaṃ hi lobhasahagatā 7- pīti, lobho ca kodhasadisova. Yathāha:- @Footnote: 1 cha.Ma.i. uppillāvino 2 cha.Ma.i. uppillāvitattaṃ @3 idaṃ padaṃ cha.Ma.Sī.i. potthakesu na dissati 4 cha.Ma.i. bhaveyyāti @5 ayaṃ pāṭho cha.Ma.i. potthakesu na dissati 6 cha.Ma.i. suttehi 7 Sī.Ma. rāgasahagatā

--------------------------------------------------------------------------------------------- page54.

"luddho atthaṃ na jānāti, luddho dhammaṃ na passati, andhatamaṃ tadā hoti, yaṃ lobho sahate naraṃ. Anatthajanano lobho, lobho cittappakopano, bhayamantarato jātaṃ, taṃ jano nāvabujjhatī"ti. 1- Tatiyavāro pana idha anāgatopi atthato āgatoyevāti veditabbo. Yatheva hi kuddho, evaṃ luddhopi atthaṃ na jānātīti. Paṭipajjitabbākāradassanavāre panāyaṃ yojanā:- "tumhākaṃ satthā sabbaññū arahaṃ sammāsambuddho, dhammo svākkhāto, saṃgho supaṭipanno"ti ādīni sutvā na tuṇhī bhavitabbaṃ, evaṃ pana paṭijānitabbaṃ "itipetaṃ bhūtaṃ, yaṃ tumhehi vuttaṃ, taṃ imināpi kāraṇena bhūtaṃ, imināpi kāraṇena tacchaṃ. So hi bhagavā itipi arahaṃ, itipi sammāsambuddho. Dhammo itipi svākkhāto, itipi sandiṭṭhiko. Saṃgho itipi supaṭipanno, itipi ujupaṭipanno"ti. "tvaṃ sīlavā"ti pucchitenāpi sace sīlavā, "sīlavāhamasmī"ti paṭijānitabbameva. "tvaṃ paṭhamassa jhānassa lābhī .pe. Arahā"ti puṭṭhenāpi sabhāgānaṃ bhikkhūnaṃyeva paṭijānitabbaṃ. Evaṃ hi pāpicchatā ceva parivajjitā hoti, sāsanassa ca amoghatā dīpitā hotīti. Sesaṃ vuttanayeneva veditabbaṃ. Cūḷasīlavaṇṇanā [7] Appamattakaṃ kho panetaṃ bhikkhaveti ko 2- anusandhi? idaṃ suttaṃ dvīhi padehi ābaddhaṃ 3- vaṇṇena ca avaṇṇena ca. Tattha avaṇṇo "itipetaṃ abhūtaṃ, itipetaṃ atacchan"ti ettheva udakantaṃ patvā aggi viya nivatto. Vaṇṇo pana "bhūtaṃ bhūtato paṭijānitabbaṃ `itipetaṃ bhūtan'ti evaṃ anuvattatiyeva. So pana duvidho brahmadattena bhāsitavaṇṇo ca bhikkhusaṃghena "acchariyaṃ āvuso"ti ādinā nayena āraddhavaṇṇo ca. Tesu bhikkhusaṃghena vuttavaṇṇassa upari suññatāpakāsane anusandhiṃ dassessati. Idha pana brahmadattena vuttavaṇṇassa anusandhiṃ dassetuṃ "appamattakaṃ kho panetaṃ bhikkhave"ti desanā āraddhā. @Footnote: 1 khu. mahā. 29/17/22 kāmasuttaniddesa 2 ka. kā 3 ka. āraddhaṃ

--------------------------------------------------------------------------------------------- page55.

Tattha appamattakanti parittassa nāmaṃ. Oramattakanti tasseva vevacanaṃ. Mattāti vuccati pamāṇaṃ. Appamattā 1- etassāti appamattakaṃ. Oramattā 2- etassāti oramattakaṃ. Sīlameva sīlamattakaṃ. Idaṃ vuttaṃ hoti:- appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakaṃ nāma, yena "tathāgatassa vaṇṇaṃ vadāmī"ti ussāhaṃ katvāpi vaṇṇaṃ vadamāno puthujjano vadeyyāti. Tattha siyā, nanu idaṃ sīlaṃ nāma yogino aggavibhūsanaṃ. Yathāhu porāṇā:- "sīlaṃ yogissalaṅkāro sīlaṃ yogissa maṇḍanaṃ sīlehilaṅkato yogī maṇḍane aggataṃ gato"ti. Bhagavatāpica anekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Yathāha "ākaṅkheyya ce bhikkhave bhikkhu `sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā'ti, sīlesvevassa paripūrakārī"ti 3- ca. "kikīva aṇḍaṃ camarīva vāladhiṃ, piyaṃva puttaṃ nayanaṃva ekakaṃ. Tatheva sīlaṃ anurakkhamānakā supesalā hotha sadā sagāravā"ti 4- ca. "na pupphagandho paṭivātameti, na candanaṃ tagaramallikā vā. Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyati. 5- Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī. Etesaṃ gandhajātānaṃ sīlagandho anuttaro. 6- Appamatto ayaṃ gandho yvāyaṃ tagaracandanī 7- yo ca sīlavataṃ gandho, vāti devesu uttamo. 8- @Footnote: 1 cha.Ma. appaṃ mattā. 2 cha.Ma. oraṃ mattā. 3 Ma.mū. 12/65 ākaṅkheyyasutta @4 visuddhi. 1/44 sīlaniddesa 5 i. pavāti @6 khu. dhammapada. 25/55 ānandattatheravatthu aṅ. tika. 20/80 gandhajātasutta @7 cha.Ma. taggaracandanaṃ 8 khu. dhammapada 25/56 mahākassapattheravatthu

--------------------------------------------------------------------------------------------- page56.

Tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññā vimuttānaṃ māro maggaṃ na vindatī"ti 1- ca. Sīle patiṭṭhāya naro sapañño cittaṃ paññañca bhāvayaṃ, ātāpī nipako bhikkhu, so imaṃ vijaṭaye jaṭan"ti 2- ca. "seyyathāpi bhikkhave ye keci me bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti, evameva kho bhikkhave bhikkhu sīlaṃ nissāya sīle patiṭṭhāya (ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento, ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto vuḍḍhiṃ virūḷhiṃ vepullaṃ pāpuṇāti dhammesu. 3- .pe. Seyyathāpi bhikkhave himavantaṃ .pe.) satta bojjhaṅge bhāvento, satta bojjhaṅge bahulīkaronto mahattaṃ vā vepullattaṃ vā pāpuṇāti dhammesū"ti 4- ca evaṃ aññānipi anekāni suttāni daṭṭhabbāni. Evamanekesu suttasatesu sīlaṃ mahantameva katvā kathitaṃ. Taṃ kasmā imasmiṃ ṭhāne "appamattakan"ti āhāti? upariguṇe upanidhāya. Sīlaṃ hi samādhiṃ na pāpuṇāti, samādhi paññaṃ na pāpuṇāti, tasmā uparimaṃ uparimaṃ upanidhāya heṭṭhimaṃ oramattakaṃ nāma hoti. Kathaṃ sīlaṃ samādhiṃ na pāpuṇāti? bhagavāhi abhisambodhito sattame Saṃvacchare sāvatthīnagaradvāre gaṇḍambarukkhamūle dvādasayojane ratanamaṇḍape yojanappamāṇe ratanapallaṅke nisīditvā tiyojanike dibbasetacchatte dhāriyamāne dvādasayojanāya parisāya attādānaparidīpanaṃ titthiyamaddanaṃ "uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati .pe. Ekekalomakūpato aggikkhandho pavattati ekekalomakūpato udakadhārā pavattati, channaṃ vaṇṇānan"ti ādinayappavattaṃ yamakapāṭihāriyaṃ dasseti. Tassa suvaṇṇavaṇṇasarīrato suvaṇṇavaṇṇā rasmiyo uggantvā yāva bhavaggā gacchanti, sakaladasasahassacakkavāḷassa alaṅkaraṇakālo 5- viya hoti dutiyā dutiyā rasmiyo purimāya purimāya yamakayamakā 6- viya ekakkhaṇe viya pavattanti. @Footnote: 1 khu. dhammapada 25/57 godhikattheravatthu 2 saṃ.sa. 15/23 jaṭāsutta @3 saṃ. mahā. 19/150 bījasutta. 4 saṃ. mahā. 19/182 himavantasutta @5 i. ālokakaraṇakālo. 6 Ma. purimayamakā viya

--------------------------------------------------------------------------------------------- page57.

Dvinnaṃ ca cittānaṃ ekakkhaṇe pavatti nāma natthi. Buddhānaṃ pana bhagavantānaṃ bhavaṅgaparivāsassa lahukatāya, pañcahākārehi āciṇṇavasitāya ca tā ekakkhaṇe viya pavattanti, tassā tassā pana rasmiyā āvajjanaparikammādhiṭṭhānāni visuṃ visuṃyeva. Nīlarasmiatthāya hi bhagavā nīlakasiṇaṃ samāpajjati, pītarasmiatthāya pītakasiṇaṃ, lohitaodātarasmiatthāya lohitaodātakasiṇaṃ, aggikkhandhatthāya tejokasiṇaṃ, udakadhāratthāya āpokasiṇaṃ samāpajjati. Satthā caṅkamati, nimmito tiṭṭhati vā nisīdati vā seyyaṃ vā kappetīti 1- sabbaṃ vitthāretabbaṃ. Ettha ekaṃpi sīlassa kicacaṃ natthi, sabbaṃ samādhikiccameva. Evaṃ sīlaṃ samādhiṃ na pāpuṇāti. Yaṃ pana bhagavā kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvā ekūnatiṃsavassakāle cakkavattisirīnivāsabhūtā bhavanā nikkhamma anomānadītīre pabbajitvā chabbassāni padhānayogaṃ katvā visākhapuṇṇamāyaṃ uruvelagāme sujātāya dinnaṃ pakkhittadibbojaṃ madhupāyāsaṃ paribhuñjitvā sāyaṇhasamaye dakkhiṇuttarena bodhimaṇḍaṃ pavisitvā assatthadumarājānaṃ tikkhattuṃ padakkhiṇaṃ katvā pubbuttarabhāge ṭhito tiṇasanthāraṃ santharitvā tisandhipallaṅkamābhujitvā caturaṅgasamannāgataṃ mettā- kammaṭṭhānaṃ pubbaṅgamaṃ katvā viriyādhiṭṭhānaṃ adhiṭṭhāya cuddasahatthapallaṅkavaragato suvaṇṇapīṭhe ṭhitaṃ 2- rajatakkhandhaṃ viya paññāsahatthaṃ bodhikkhandhaṃ piṭaṭhito katvā upari maṇicchattena viya bodhisākhāya dhāriyamāno suvaṇṇavaṇṇe cīvare pavāḷasadisesu bodhiaṅkuresu patamānesu suriye atthaṃ upagacchante mārabalaṃ vidhamitvā paṭhamayāme pubbenivāsaṃ anussaritvā majjhimayāme dibbacakkhuṃ visodhetvā paccūsakāle sabbaññubuddhānamāciṇṇe paccayākāre ñāṇaṃ otāretvā ānāpānacatutthajjhānaṃ nibbattetvā tadeva pādakaṃ katvā vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā adhigatena catutthamaggena sabbakilese khepetvā sabbe buddhaguṇe paṭivijjhi, idamassa paññākiccaṃ. Evaṃ samādhi paññaṃ na pāpuṇāti. Tattha yathā hatthe udakaṃ pātiyaṃ udakaṃ na pāpuṇāti, pātiyaṃ udakaṃ ghaṭe udakaṃ na pāpuṇāti, ghaṭe udakaṃ koḷumbe 3- udakaṃ na pāpuṇāti, koḷumbe @Footnote: 1 khu. paṭi. 31/116 ñāṇakathā 2 cha.Ma. ṭhapitaṃ @3 i. kolambe, cha.Ma. kolumbe evamuparipi.

--------------------------------------------------------------------------------------------- page58.

Udakaṃ cāṭiyaṃ udakaṃ na pāpuṇāti, cāṭiyaṃ udakaṃ mahākumbhiyaṃ udakaṃ na pāpuṇāti, mahākumbhiyaṃ udakaṃ kusobbhe 1- udakaṃ na pāpuṇāti, kusobbhe udakaṃ kandare udakaṃ na pāpuṇāti, kandare udakaṃ kunnadiyaṃ udakaṃ na pāpuṇāti, kunnadiyaṃ udakaṃ pañcamahānadiyaṃ udakaṃ na pāpuṇāti, pañcamahānadiyaṃ udakaṃ cakkavāḷamahāsamudde udakaṃ na pāpuṇāti, cakkavāḷamahāsamudde udakaṃ sinerupādakamahāsamudde udakaṃ na pāpuṇāti. Pātiyaṃ udakaṃ upanidhāya hatthe udakaṃ parittaṃ .pe. Sinerupādaka- mahāsamudde udakaṃ upanidhāya cakkavāḷamahāsamudde udakaṃ parittanti. Iti upari upari udakaṃ bahukaṃ upādāya heṭṭhā heṭṭhā udakaṃ parittaṃ hoti. Evameva upari upari guṇe upādāya heṭṭhā heṭṭhā sīlaṃ appamattakaṃ oramattakanti veditabbaṃ. Tenāha "appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ sīlamattakan"ti yena puthujjanoti ettha "duve puthujjanā vuttā buddhenādiccabandhunā andho puthujujano eko kalyāṇeko puthujjano"ti. Tattha yassa khandhadhātuāyatanādīsu uggahaparipucchāsavanadhāraṇapaccavek- khaṇāni natthi, ayaṃ andhaputhujjano. Yassa tāni atthi, so kalyāṇaputhujjano. Duvidhopi panesa:- puthūnaṃ jananādīhi, kāraṇehi puthujjano, puthujjanantogadhattā, puthuvāyaṃ jano iti. So hi puthūnaṃ nānappakārānaṃ kilesādīnaṃ jananādīhi kāraṇehi puthujjano. yathāha:- "puthū 2- kilese janentīti puthujjanā, puthū avihatasakkāyadiṭṭhikāti puthujjanā, puthū satthārānaṃ mukhullokikāti puthujjanā, puthū sabbagatīhi avuṭṭhitāti puthujjanā, puthū nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthū nānāoghehi @Footnote: 1 i. kusubbhe. evamuparipi. 2 cha.Ma.i. puthu evamuparipi.

--------------------------------------------------------------------------------------------- page59.

Vuyhanti, puthū nānāsantāpehi santappanti, puthū nānāpariḷāhehi pariḍayhanti, puthū pañcasu kāmaguṇesu rattā giddhā gadhitā 1- mucchitā ajjhosannā 2- laggā laggitā palibuddhāti puthujjanā, puthū pañcahi nīvaraṇehi āvutā nivutā ophuṭā 3- pihitā paṭicchannā paṭikujjitāti puthujjanā"ti. 4- Puthūnaṃ vā gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ antogadhattātipi puthujjanā, puthuvā ayaṃ visuṃyeva saṅkhayaṃ gato, visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janehītipi puthujjanoti. Tathāgatassāti aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti. Kathaṃ bhagavā tathā āgatoti tathāgato? yathā sabbalokahitāya Ussukkamāpannā purimakā sammāsambuddhā āgatā, yathā vipassī bhagavā āgato, yathā sikhī bhagavā, yathā vessabhū bhagavā, yathā kakusandho bhagavā, yathā konāgamano bhagavā, yathā kassapo bhagavā āgatoti. 5- Kiṃ vuttaṃ hoti? yena abhinīhārena ete bhagavanto āgatā, teneva amhākaṃpi bhagavā āgato. Athavā, yathā vipassī bhagavā .pe. Yathā kassapo bhagavā dānapāramiṃ pūretvā, sīlanekkhammapaññāvīriyakhanti- saccaadhiṭṭhānamettāupekkhāpāramiṃ pūretvā imā dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ dhanaputtadārajīvitapariccāganti 6- ime pañca mahāpariccāge pariccajitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo pūretvā buddhacariyāya 7- koṭiṃ patvā āgato, tathā amhākaṃpi bhagavā āgato. Athavā, yathā vipassī bhagavā .pe. Kassapo bhagavā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni @Footnote: 1 cha.i. gathitā, Ma. gakhitā. 2 Ma.i. ajjhopannā. 3 cha. ovutā. @4 khu. mahā. 29/94 5 sī,i. āgato. 6 i. nayana dhana rajja puttadāra..., @cha.Ma. jīvita dhana rajja puttadāra... 7 i. cha. buddhicariyāYu.

--------------------------------------------------------------------------------------------- page60.

Pañca balāni satta bojjhaṅge ariyaṭṭhaṅgikaṃ maggaṃ bhāvetvā brūhetvā āgato, tathā amhākaṃ bhagavāpi āgato evaṃ tathā āgatoti tathāgato. Yatheva lokamhi vipassiādayo sabbaññubhāvaṃ munayo idhāgatā, tathā ayaṃ sakyamunīpi āgato tathāgato vuccati tena cakkhumāti. Evaṃ tathā āgatoti tathāgato. (1) Kathaṃ tathā gatoti tathāgato? yathā sampatijāto vipassī bhagavā gato .pe. Kassapo bhagavā gato. Kathañca so bhagavā gato? so hi sampatijātova samehi pādehi Paṭhaviyaṃ patiṭṭhāya uttarābhimukho sattapadavītihārena 1- gato. Yathāha "sampatijāto ānanda bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho sattapadavītihārena gacchati setamhi chatte anuhīramāne 2- sabbā ca disā anuviloketi, āsabhiñca vācaṃ bhāsati `aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimājāti, natthidāni punabbhavo"ti. 3- Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ anekesaṃ visesādhigamānaṃ pubbanimittabhāvena. Yaṃ hi so sampatijātova samehi pādehi patiṭṭhahi, idamassa caturiddhipādapaṭilābhassa pubbanimittaṃ. Uttarābhimukhabhāvo pana sabbalokuttarabhāvassa pubbanimittaṃ. Sattapadavītihāro sattabojjhaṅgaratanapaṭilābhassa. "suvaṇṇadaṇḍā vītipatanti cāmarā"ti ettha vuttacāmarukkhepo pana sabbatitthiyanimmathanassa. 4- setacchattadhāraṇaṃ arahattavimuttivaravimalasetacchattapaṭilābhassa. Sattamapadūpari ṭhatvā sabbadisānuvilokanaṃ sabbaññutānāvaraṇa- ñāṇapaṭilābhassa. @Footnote: 1 i. sattapadavītihāre evamuparipi. 2 ka. anudhāriyamāne. @3 Ma. u. 14/207 acchariyabbhūtadhammasutta. 4 Ma. nimmaddanassa.

--------------------------------------------------------------------------------------------- page61.

Āsabhivācābhāsanaṃ appaṭivattiyavaradhammacakkappavattanassa pubbanimittaṃ. Tathā ayaṃ bhagavāpi gato. Tañcassa gamanaṃ tathaṃ ahosi avitathaṃ tesaṃyeva visesādhigamānaṃ pubbanimittabhāvena. Tenāhu porāṇā:- "muhuttajātova gavampatī yathā, samehi pādehi phusī vasundharaṃ. So vikkami satta padāni gotamo setañca chattaṃ anudhārayuṃ marū. Gantvāna so satta padāni gotamo disā vilokesi samā samantato, aṭṭhaṅgupetaṃ giramabbhudīrayi, sīho yathā pabbatamuddhaniṭṭhito"ti. Evaṃ tathā gatoti 1- tathāgato. Athavā, yathā vipassī bhagavā .pe. Yathā kassapo bhagavā, ayaṃpi bhagavā tatheva nekkhammena kāmacchandaṃ pahāya gato, abyāpādena byāpādaṃ, ālokasaññāya thīnamiddhaṃ, avikkhepena uddhaccakukkuccaṃ, dhammavavatthānena vicikicchaṃ pahāya gato, ñāṇena avijjaṃ padāletvā gato, 2- pāmojjena 3- aratiṃ vinodetvā, paṭhamajjhānena nīvaraṇakavāṭaṃ ugghāṭetvā, dutiyajjhānena vitakkavicāraṃ vūpasametvā, tatiyajjhānena pītiṃ virājetvā, 4- catutthajjhānena sukhadukkhaṃ pahāya, ākāsānañcāyatanasamāpattiyā rūpasaññāpaṭighasaññānānattasaññāyo samatikkamitvā, viññānañcāyatanasamāpattiyā ākāsānañcāyatanasaññaṃ, ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññaṃ, nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññaṃ samatikkamitvā gato. Aniccānupassanāya niccasaññaṃ pahāya, dukkhānupassanāya sukhasaññaṃ, anattānupassanāya attasaññaṃ, nibbidānupassanāya nandiṃ, virāgānupassanāya rāgaṃ, @Footnote: 1 ka. gatotipi 2 cha. ayaṃ pāṭho na dissati @3 i. pāmujjena. 4 ka. virajjitvā

--------------------------------------------------------------------------------------------- page62.

Nirodhānupassanāya samudayaṃ, paṭinissaggānupassanāya ādānaṃ, khayānupassanāya ghanasaññaṃ, vayānupassanāya āyūhanaṃ, vipariṇāmānupassanāya dhuvasaññaṃ, animittānupassanāya nimittasaññaṃ, 1- appaṇihitānupassanāya paṇidhiṃ, suññatānupassanāya abhinivesaṃ, adhipaññādhammavipassanāya sārādānābhinivesaṃ, yathābhūtañāṇadassanena sammohābhinivesaṃ, ādīnavānupassanāya ālayābhinivesaṃ, paṭisaṅkhānupassanāya appaṭisaṅkhaṃ, vivaṭṭānupassanāya saṃyogābhinivesaṃ, sotāpattimaggena diṭṭhekaṭṭhe kilese bhañjitvā, 2- sakadāgāmimaggena oḷārike kilese pahāya, anāgāmimaggena aṇusahagate kilese samugghāṭetvā, arahattamaggena sabbakilese samucchinditvā gato. Evaṃpi tathā gatoti tathāgato. (2) Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? paṭhavīdhātuyā kakkhaḷattalakkhaṇaṃ tathaṃ avitathaṃ, āpodhātuyā paggharaṇalakkhaṇaṃ, tejodhātuyā uṇhattalakkhaṇaṃ, vāyodhātuyā vitthambhanalakkhaṇaṃ, ākāsadhātuyā asamphuṭṭhalakkhaṇaṃ, viññāṇadhātuyā vijānanalakkhaṇaṃ. Rūpassa ruppanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, saññāya sañjānanalakkhaṇaṃ, saṅkhārānaṃ abhisaṅkharaṇalakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ. Vitakkassa abhiniropanalakkhaṇaṃ, vicārassa anumajjanalakkhaṇaṃ, pītiyā pharaṇalakkhaṇaṃ, sukhassa sātalakkhaṇaṃ, cittekaggatāya avikkhepalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, saddhindriyassa adhimokkhalakkhaṇaṃ, vīriyindriyassa paggahaṇalakkhaṇaṃ, satindriyassa upaṭṭhānalakkhaṇaṃ, samādhindriyassa avikkhepalakkhaṇaṃ, paññindriyassa pajānanalakkhaṇaṃ. Saddhābalassa assaddhiye akampiyalakkhaṇaṃ, vīriyabalassa kosajje, satibalassa muṭṭhasacce, samādhibalassa uddhacce, paññābalassa avijjāya akampiyalakkhaṇaṃ. Satisambojjhaṅgassa upaṭṭhānalakkhaṇaṃ, dhammavicayasambojjhaṅgassa pavicayalakkhaṇaṃ, vīriyasambojjhaṅgassa paggahaṇalakkhaṇaṃ, pītisambojjhaṅgassa pharaṇalakkhaṇaṃ, passaddhisambojjhaṅgassa vūpasamalakkhaṇaṃ, samādhisambojjhaṅgassa avikkhepalakkhaṇaṃ, upekkhāsambojjhaṅgassa paṭisaṅkhānalakkhaṇaṃ. @Footnote: 1 cha. nimittaṃ, Ma. nimittaṃ saññaṃ., passa. 2 i. bhajitvā gato.

--------------------------------------------------------------------------------------------- page63.

Sammādiṭṭhiyā dassanalakkhaṇaṃ, sammāsaṅkappassa abhiniropanalakkhaṇaṃ, sammāvācāya pariggahaṇalakkhaṇaṃ, sammākammantassa samuṭṭhānalakkhaṇaṃ, 1- sammāājīvassa vodānalakkhaṇaṃ, sammāvāyāmassa paggahaṇalakkhaṇaṃ, sammāsatiyā upaṭṭhānalakkhaṇaṃ, sammāsamādhissa avikkhepalakkhaṇaṃ. Avijjāya aññāṇalakkhaṇaṃ, saṅkhārānaṃ cetanālakkhaṇaṃ, viññāṇassa vijānanalakkhaṇaṃ, nāmassa namanalakkhaṇaṃ, rūpassa ruppanalakkhaṇaṃ, saḷāyatanassa āyatanalakkhaṇaṃ, phassassa phusanalakkhaṇaṃ, vedanāya vedayitalakkhaṇaṃ, taṇhāya hetulakkhaṇaṃ, upādānassa gahaṇalakkhaṇaṃ, bhavassa āyūhanalakkhaṇaṃ, jātiyā nibbattilakkhaṇaṃ, jarāya jiraṇalakkhaṇaṃ, maraṇassa cutilakkhaṇaṃ. Dhātūnaṃ suññatālakkhaṇaṃ, āyatanānaṃ āyatanalakkhaṇaṃ, satipaṭṭhānānaṃ upaṭṭhānalakkhaṇaṃ, sammappadhānānaṃ padahanalakkhaṇaṃ, iddhipādānaṃ ijjhanalakkhaṇaṃ, indriyānaṃ adhipatilakkhaṇaṃ, balānaṃ akampiyalakkhaṇaṃ, bojjhaṅgānaṃ niyyānalakkhaṇaṃ, maggassa hetulakkhaṇaṃ. Saccānaṃ tathalakkhaṇaṃ, samathassa avikkhepalakkhaṇaṃ, vipassanāya anupassanālakkhaṇaṃ, samathavipassanānaṃ ekarasalakkhaṇaṃ, yuganaddhānaṃ anativattanalakkhaṇaṃ. Sīlavisuddhiyā saṃvaralakkhaṇaṃ, cittavisuddhiyā avikkhepalakkhaṇaṃ, diṭṭhivisuddhiyā dassanalakkhaṇaṃ. Khaye ñāṇassa samucchedanalakkhaṇaṃ, 2- anuppāde ñāṇassa passaddhilakkhaṇaṃ. Chandassa mūlalakkhaṇaṃ, manasikārassa samuṭṭhānalakkhaṇaṃ, phassassa samodhānalakkhaṇaṃ, vedanāya samosaraṇalakkhaṇaṃ, samādhissa pamukhalakkhaṇaṃ, satiyā adhipateyyalakkhaṇaṃ, paññāya taduttariyalakkhaṇaṃ, 3- vimuttiyā sāralakkhaṇaṃ, amatogadhassa nibbānassa pariyosānalakkhaṇaṃ tathaṃ avitathaṃ. Etaṃ tathalakkhaṇaṃ ñāṇagatiyā āgato avirajjhitvā patto anuppattoti tathāgato. Evaṃ tathalakkhaṇaṃ āgatoti tathāgato. (3) Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? tathadhammā nāma cattāri ariyasaccāni. Yathāha "cattārimāni bhikkhave tathāni avitathāni anaññathāni. @Footnote: 1 Ma. samuṭṭhāpanalakkhaṇaṃ 2 Ma. samucchedalakkhaṇaṃ 3 cha.Ma.i. tatuttariyalakkhaṇaṃ.

--------------------------------------------------------------------------------------------- page64.

Katamāni cattāri? "idaṃ dukkhan"ti bhikkhave tathametaṃ avitathametaṃ anaññathametan"ti 1- vitthāro. Tāni ca bhagavā abhisambuddho, tasmā tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Abhisambodhattho 2- hettha gatasaddo. Apica jarāmaraṇassa jātipaccayasambhūtassa samudāgataṭṭho tatho avitatho anaññatho .pe. Saṅkhārānaṃ avijjāpaccayasambhūtānaṃ samudāgataṭṭho 3- tatho avitatho anaññatho .pe. Tathā avijjāya saṅkhārānaṃ paccayaṭṭho, saṅkhārānaṃ viññāṇassa paccayaṭṭho .pe. jātiyā jarāmaṇassa paccayaṭṭho tatho avitatho anaññatho. Taṃ sabbaṃ bhagavā abhisambuddho. Tasmāpi tathānaṃ dhammānaṃ abhisambuddhattā tathāgatoti vuccati. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgatoti. (4) Kathaṃ tathadassitāya tathāgato? bhagavā yaṃ sadevake loke .pe. Sadevamanussāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ sabbākārato jānāti passati. Evaṃ jānatā passatā ca tena taṃ iṭṭhāniṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānakapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ? yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan"ti 4- ādinā nayena anekehi nāmehi terasahi vārehi dvipaññāsāya vā nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthaṃ āgacchantesu saddādīsu. Vuttaṃ cetaṃ 5- bhagavatā "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ, pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgate 6- na upaṭṭhāsī"ti. 7- Evaṃ tathadassitāya tathāgato. Tattha tathadassiatthe tathāgatoti padasambhavo veditabbo. (5) Kathaṃ tathavāditāya tathāgato? yaṃ rattiṃ bhagavā bodhimaṇḍe aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā anuttaraṃ sammāsambodhiṃ @Footnote: 1 saṃ. mahā. 19/1090 tathasutta. 2 cha.Ma. abhisambudhattho. @3 cha.Ma.i. avijjāpaccayasambhūtasamudāgataṭṭho. 4 abhi. dha. 1/616 rūpakaṇḍa @5 Ma. vuttañhetaṃ 6 cha.Ma.i. tathāgato. @7 aṃ. catukka. 21/24 kāḷakārāmasutta,

--------------------------------------------------------------------------------------------- page65.

Abhisambuddho, yañca rattiṃ yamakasālānamantare anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇe kāle paṭhamabodhiyāpi majjhimabodhiyāpi pacchimabodhiyāpi yaṃ bhagavatā bhāsitaṃ suttaṃ geyyaṃ .pe. Vedallaṃ, taṃ sabbaṃ atthato ca byañjanato ca anupavajjaṃ anūnamanadhikaṃsabbākāraparipuṇṇaṃ rāgamadanimmadanaṃ dosamohamadanimmadanaṃ. Natthi tattha vālaggamattaṃpi avakkhalitaṃ, 1- sabbantaṃ ekamuddikāya lañcitaṃ 2- viya, ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca tathameva hoti avitathaṃ anaññathaṃ. Tenāha "yañca cunda rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā `tathāgato'ti vuccatī"ti. 3- Gadattho hettha gatasaddo. Evaṃ tathavāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti. Evameva tasmiṃ atthe padasiddhi veditabbā. (6) Kathaṃ tathākāritāya tathāgato? bhagavato hi vācāya kāyo anulometi, kāyassapi vācā, tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃ bhūtassa cassa yathā vācā, kāyopi tathā gato pavattoti attho. Yathā ca kāyo vācāpi tathā gatā pavattāti tathāgato. Tenevāha "yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā `tathāgato'ti vuccatī"ti. 4- Evaṃ tathākāritāya tathāgato. (7) Kathaṃ abhibhavanaṭṭhena tathāgato? upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ katvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā 5- vā pamāṇaṃ vā atthi, atulo appameyyo anuttaro rājābhirājā devadevo sakkānamatisakko, brahmānamatibrahmā. Tenāha "sadevake bhikkhave loke .pe. Sadevamanussāya @Footnote: 1 Sī. apakkhalitaṃ. 2 cha.Ma.i. lañchitaṃ. 3 dī. pā, 11/188 pāsādikasutta, @4 dī. pā, 11/188 pāsādikasutta, aṅ. catukka. 21/23 lokasutta. 5 Ma. tulo.

--------------------------------------------------------------------------------------------- page66.

Tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā `tathāgato'ti vuccatī"ti. 1- Tatrevaṃ padasiddhi veditabbā. Agado viya agado. Ko panesa? desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisako dibbāgadena sappe viya sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavanena tatho aviparīto desanāvilāso ceva puññussayo ca agado assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathātato. (8) Apica tathāya gatotipi tathāgato, tathaṃ gatotipi tathāgato. Gatoti avagato atīto patto paṭipannoti attho. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Tena vuttaṃ bhagavatā:- "loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaṃyutto. Lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ bhikkhave sadevakassa lokassa .pe. Sabbantaṃ tathāgatena abhisambuddhaṃ. Tasmā `tathāgato'ti vuccatī"ti. 2- Tassapi evaṃ attho veditabbo. Idampi ca tathāgatassa tathāgatabhāvadīpane mukhamattameva. Sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Katamañca taṃ bhikkhaveti yena appamattakena oramattakena sīlamattakena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya, taṃ katamanti pucchati. Tattha pucchā nāma adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā anumatipucchā kathetukamyatāpucchāti pañcavidhā hoti. @Footnote: 1 aṅ. catukka. 21/23 lokasutta. 2 aṅ. catukka. 21/23 lokasutta

--------------------------------------------------------------------------------------------- page67.

Tattha katamā adiṭṭhajotanāpucachā. 1- Pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati, ayaṃ adiṭṭhajotanāpucchā. Katamā diṭṭhasaṃsandanāpucchā. Pakatiyā lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, tassa aññehi paṇḍitehi saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Katamā vimaticchedanāpucchā. Pakatiyā saṃsayaṃ pakkhanto 2- hoti vimatiṃ pakkhanto 2- dveḷhakajāto "evaṃ nukho, na nukho, kinnukho, kathaṃ nukho"ti so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ vimaticchedanāpacchā. Katamā anumatipucchā. Bhagavā bhikkhūnaṃ anumatiyā pañhaṃ pucchati"taṃ kiṃ maññatha bhikkhave rūpaṃ `niccaṃ vā aniccaṃ vā'ti aniccaṃ bhante. Yampanāniccaṃ, `dukkhaṃ vā taṃ sukhaṃ vā'ti. Dukkhaṃ bhante"ti. 3- Sabbaṃ vattabbaṃ, ayaṃ anumatipucchā. Katamā kathetukamyatāpucchā. Bhagavā bhikkhūnaṃ kathetukamyatāya pañhaṃ pucchati. "cattārome bhikkhave satipaṭṭhānā. Katame cattāro 4- .pe. aṭṭhime bhikkhave maggaṅgā. Katame aṭṭhā"ti, ayaṃ kathetukamyatāpucchā. Iti imāsu pañcasu pucchāsu adiṭṭhassa tāva kassaci dhammassa abhāvato tathāgatassa adiṭṭhajotanāpucchā natthi. "idaṃ nāma aññehi paṇḍitehi samaṇabrāhmaṇehi saddhiṃ saṃsandetvā desessāmī"ti samannāhārasseva anuppajjanato diṭṭhasaṃsandanāpucchāpi natthi. Yasmā pana buddhānaṃ ekadhammepi āsappanā parisappanā natthi, bodhimaṇḍeyeva sabbā kaṅkhā chinnā, tasmā vimaticchedanā pucchāpi natthiyeva. Avasesā pana dve pucchā buddhānaṃ atthi, tāsu ayaṃ kathetukamyatāpucchā nāma. [8] Idāni taṃ kathetukamyatāpucchāya pucchitamatthaṃ kathetuṃ "pāṇātipātaṃ pahāyā"ti ādimāha. @Footnote: 1 Sī.Ma. tattha adiṭṭhajotanāpucchā nāma 2 cha.ma, pakkhando @3 vinaYu. mahā, 4/21 pañcavaggiyakathā, saṃ. khandha. 17/59 anattalakkhaṇasutta @4 saṃ. mahā. 19/383 ariyasutta

--------------------------------------------------------------------------------------------- page68.

Tattha pāṇassa atipāto pāṇātipāto, pāṇavadho pāṇaghātoti vuttaṃ hoti, pāṇoti cettha vohārato satto, paramatthato jīvitindriyaṃ, tasmiṃ pana pāṇe pāṇasaññino jīvitindriyupacchedakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto. So guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe appasāvajjo, mahāsarīre mahāsāvajjo. kasmā? payogamahantatāya. Payogasamattepi vatthumahantatāya. Guṇavantesu manussādīsu appaguṇe pāṇe appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānaṃ pana samabhāvesati kilesānaṃ upakkamānañca mudutāya appasāvajjo, tibbatāya mahāsāvajjoti veditabbo. Tassa pañca sambhārā honti:- pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā:- sāhatthiko, āṇattiko, nisasaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne atipapañco 1- hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratoti pahīnakālato paṭṭhāya tato dussīlyato orato viratova. Natthi tassa "vītikkamissāmī"ti cakkhusotaviññeyyā dhammā, pageva kāyikāti. Imināva nayena aññesupi evarūpesu padesu attho veditabbo. Samaṇoti bhagavā samitapāpatāya laddhavohāro. Gotamoti gottavasena gotamo. 2- Na kevalañca bhagavāyeva pāṇātipātā paṭivirato, bhikkhusaṃghopi paṭivirato, desanā pana ādito paṭṭhāya evaṃ āgatā, atthaṃ pana dīpentena bhikkhusaṃghavasenāpi dīpetuṃ vaṭṭati. Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbaṃpi avasesaṃ upakaraṇaṃ sattānaṃ vināsanabhāvato 3- satthanti @Footnote: 1 cha.Ma. ativiya papañco. 2 cha.Ma.i. ayaṃ pāṭho na dissati. @3 cha.Ma. viheṭhanabhāvato, Sī.i. vihiṃsanabhāvato

--------------------------------------------------------------------------------------------- page69.

Veditabbaṃ. Yaṃ pana bhikkhū bhattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā 1- pipphalikaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā "nihitadaṇḍo nihitasattho"tveva saṅkhayaṃ gacchati. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampako, tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti iriyati yāpeti pāleti, iti vā hi bhikkhaveti evaṃ vā bhikkhave. Vāsaddo upari "adinnādānaṃ pahāyā"ti ādīni apekkhitvā vikappattho vutto, evaṃ sabbattha purimaṃ vā pacchimaṃ vā apekkhitvā vikappabhāvo veditabbo. Ayaṃ panettha saṅkhepo:- bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno evaṃ vadeyya "samaṇo gotamo pāṇaṃ na hanati na ghāteti na tattha samanuñño hoti, virato imasmā dussīlyā, aho vata re buddhaguṇā mahantā"ti, iti mahantaṃ ussāhaṃ katvā vaṇṇaṃ vattukāmopi appamattakaṃ oramattakaṃ ācārasīlamattakameva vakkhati. Upari asādhāraṇasabhāvaṃ nissāya guṇaṃ 2- vattuṃ na sakkhissati. Na kevalañca puthujjanova, sotāpannasakadāgāmianāgāmiarahantopi paccekabuddhāpi na sakkontiyeva, tathāgatoyeva pana sakkoti, taṃ vo upari vakkhāmīti. Ayamettha sādhippāyā atthavaṇṇanā. Ito paraṃ pana anupubbameva vaṇṇayissāma. Adinnādānaṃ pahāyāti ettha adinnassa ādānaṃ ādinnādānaṃ, parassa haraṇaṃ 3- theyyaṃ, corikāti vuttaṃ hoti. Tattha adinnanti parapariggahitaṃ, yattha paro yathākāmakāritaṃ āpajjanto adaṇḍāraho anūpavajjo ca hoti, tasmiṃ 4- parapariggahite parapariggahitasañañino tadādāyakaupakkamasamuṭṭhāpikā theyyacetanā adinnādānaṃ. Taṃ hīne parasantake appasāvajjaṃ, paṇīte mahāsāvajjaṃ. Kasmā? vatthupaṇītatāya. Vatthusamatte sati guṇādhikānaṃ santake vatthusmiṃ mahāsāvajjaṃ. Taṃ taṃ guṇādhikaṃ upādāya tato tato hīnaguṇassa santake vatthusmiṃ appasāvajjaṃ. @Footnote: 1 cha. dantakaṭṭhaṃ vā, i. dantakaṭṭhaṃ vā vāsiṃ vā. ka. kaṭṭhaṃ vā vāsiṃ vā @2 cha.Ma.i. vaṇṇaṃ 3 cha.Ma. parasaṃharaṇaṃ 4 sī, tasmiṃ pana

--------------------------------------------------------------------------------------------- page70.

Tassa pañca sambhārā honti:- parapariggahitaṃ, parapariggahitasaññitā, theyyacittaṃ, upakkamo, tena haraṇanti. cha payogā:- sāhatthikādayova. Te ca kho yathānurūpaṃ theyyāvahāro paseyhāvahāro paṭicchannāvahāro parikappāvahāro kusāvahāroti imesaṃ avahārānaṃ vasena pavattāti 1- ayamettha saṅkhePo. Vitthāro pana samantapāsādikāyaṃ vutto. Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti dinnapāṭikaṅkhī. Thenetīti theno. Na theno atheno, tena. 2- athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attānaṃ katvā viharatīti vuttaṃ hoti. Sesaṃ paṭhamasikkhāpade vuttanayeneva yojetabbaṃ. Yathāpidha, 3- evaṃ sabbattha. Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī. Ārācārīti abrahmacariyato dūracārī. Methunāti rāgapariyuṭṭhānavasena sadisattā "methunakā"ti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ 4- gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā. [9] Musāvādaṃ pahāyāti ettha musāti visaṃvādanapurekkhārassa atthabhañjako vacīpayogo vā, 5- kāyappayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacīpayogasamuṭṭhāpikā cetanā musāvādo. Aparo nayo, musāti abhūtaṃ atacchaṃ vatthu. Vādoti tassa bhūtato tacchato viññāpanaṃ. Lakkhaṇato pana atathaṃ vatthuṃ tathato paraṃ viññāpetukāmassa tathāviññattisamuṭṭhāpikā cetanā musāvādo. So yamatthaṃ bhañjati, tassa appatāya appasāvajjo, mahantatāya mahāsāvajjo. Apica gahaṭṭhānaṃ attano santakaṃ adātukāmatāya natthīti ādinayappavatto appasāvajjo, sakkhinā hutvā atthabhañjanatthaṃ vutto mahāsavajjo. Pabbajitānaṃ appakaṃpi telaṃ vā sappiṃ vā labhitvā hassādhippāyena "ajja gāme telaṃ nadī maññe sandatī"ti pūraṇakathānayena pavatto appasāvajjo, "adiṭṭhaṃyeva pana diṭṭhan"ti ādinā nayena vadantānaṃ mahāsāvajjo. @Footnote: 1 cha.Ma. pavattā 2 cha.Ma.i. na thenena 3 cha.Ma. yathā cidha @4 i. saṅkhaṃ 5 ayaṃ saddo cha.Ma. potthakesu na dissati

--------------------------------------------------------------------------------------------- page71.

Tassa cattāro sambhārā honti:- atathaṃ vatthu, visaṃvādanacittaṃ, tajjo vāyāmo, parassa tadatthavijānananti. Eko payogo sāhatthikova. So kāyena vā kāyapaṭibaddhena vā vācāya vā paravisaṃvādakakiriyākaraṇena daṭṭhabbo. Tāya ce kiriyāya paro tamatthaṃ jānāti, ayaṃ kiriyāsamuṭṭhāpikacetanākkhaṇeyeva 1- musāvādakammunā bajjhati. Yasmā pana yathā kāyakāyapaṭibaddhavācāhi paraṃ visaṃvādeti, tathā "idamassa bhaṇāhī"ti āṇāpentopi, paṇṇaṃ likhitvā purato nissajjantopi, "ayamattho evaṃ veditabbo"ti 2- kuṭṭādīsu likhitvā ṭhapentopi, tasmā ettha āṇattikanissaggiyathāvarāpi payogā yujjanti, aṭṭhakathāsu pana anāgatattā vīmaṃsitvā gahetabbā. 3- Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭetīti saccasandho, na antarantarā musā vadatīti attho. Yo hi puriso kadācipi musā vadati, kadāci saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭiyati, tasmā na so saccasandho. Ayaṃ pana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ sandahatiyevāti saccasandho. Thetoti thiro, thirakathoti 4- attho. Eko puggalo haliddarāgo 5- viya, thusarāsimhi nikhātakhāṇuko viya, assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na thirakatho 6- hoti, eko pāsāṇalekhā viya, indakhīlo viya ca thirakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti, ayaṃ vuccati theto. Paccayikoti paṭiyāyitabbako, 7- saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ @Footnote: 1 Ma. samuṭṭhāpakacetanākkhaṇeyeva. 2 cha.Ma. daṭṭhabbo. 3 i. gahetabbaṃ. @4 ka.Ma. ṭhitakatho. 5 cha.Ma.i. haliddirāgo. 6 ka. aṭṭhitakatho. @7 cha.Ma. pattiyāyitabbako, Sī. patiayitabbako

--------------------------------------------------------------------------------------------- page72.

Natthi, evameva idan"ti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho. Pisuṇaṃ vācaṃ pahāyāti ādīsu yāya vācāya yassa taṃ vācaṃ bhāsati, tassa hadaye attano piyabhāvaṃ, parassa ca suññabhāvaṃ karoti, sā pisuṇā vācā. Yāya pana attānampi parampi pharusaṃ karoti, yā vācā sayampi pharusā, neva kaṇṇasukhā na hadayaṅgamā 1- ayaṃ pharusā vācā. Yena samphaṃ palapati niratthakaṃ, so samphappalāPo. Tesaṃ mūlabhūtā cetanāpi pisuṇāvācādināmameva labhati, sāeva ca idhādhippetāti. Tattha saṅkiliṭṭhacittassa paresaṃ vā bhedāya attano piyakamyatāya vā kāyavacīpayogasamuṭṭhāpikā cetanā pisuṇāvācā. Sā yassa bhedaṃ karoti, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā cattāro sambhārā:- bhinditabbo paro, "iti ime nānā bhavissanti vinā bhavissantī"ti bhedapurekkhāratā vā "iti ahaṃ piyo bhavissāmi vissāsiko"ti piyakamyatā vā, tajjo vāyāmo, tassa tadatthavijānananti. Imesaṃ bhedāyāti yesaṃ "ito sutvā"ti vuttānaṃ santike sutaṃ, tesaṃ bhedāya. Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumhākaṃ īdise kule jātānaṃ evaṃ bahussutānaṃ idaṃ na yuttan"ti ādīni vatvā sandhānaṃ 2- kattā anukattā. 3- Anuppadātāti sandhānānuppadātā. Dve jane samagge disvā "tumhākaṃ evarūpe kule jātānaṃ evarūpehi guṇehi samannāgatānaṃ anucchavikametan"ti ādīni vatvā daḷhīkammaṃ kattāti attho. Samaggo ārāmo assāti samaggārāmo, yattha samaggā natthi, tattha vasituṃpi na icchatīti attho. "samaggarāmo"tipi pāli, iyamevettha attho. Samaggaratoti samaggesu rato, te pahāya aññattha gantumpi na icchatīti attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ @Footnote: 1 ka. hadayasukhā 2 ka. sandhānassa 3 Sī. potthake idaṃ padaṃ na dissati

--------------------------------------------------------------------------------------------- page73.

Vācaṃ bhāsitāti yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpikameva vācaṃ bhāsati, na itaranti. Parassa mammacchedakakāyavacīpayogasamuṭṭhāpikā ekantapharusacetanā pharusā vācā, tassā āvibhāvatthamidaṃ vatthu:- eko kira dārako mātu vacanaṃ anādayitvā araññaṃ gacchati, taṃ mātā nivattetuṃ asakkontī "caṇḍā taṃ mahisī 1- anubandhatū"ti akkosi. Athassa tatheva araññe mahisī uṭṭhāsi. Dārako "yaṃ mama mātā mukhena kathesi, taṃ mā hotu, yaṃ cittena cintesi, taṃ hotū"ti saccakiriyamakāsi. Mahisī tattheva baddhā viya aṭṭhāsi. Evaṃ mammacchedakopi payogo cittasaṇhatāya na pharusā vācā hoti. Mātāpitaro hi kadāci puttake evaṃpi vadanti "corā vo 2- khaṇḍākhaṇḍaṃ karontū"ti, uppalapattampi ca nesaṃ upari patantaṃ na icchanti. Ācariyupajjhāyā ca kadāci nissitake evaṃ vadanti "kiṃ ime ahirikā anottappino vadanti, niddhamatha 3- ne"ti, atha ca nesaṃ āgamādhigamasampattiṃ icchanti. Yathā ca cittasaṇhatāya pharusā vācā na hoti, evaṃ vacanasaṇhatāya apharusā vācā na hoti. Na hi mārāpetukāmassa "imaṃ sukhaṃ sayāpethā"ti vacanaṃ apharusā vācā hoti, cittapharusatāya panesā pharusā vācāva. Sā yaṃ sandhāya pavattitā, tassa appaguṇatāya appasāvajjā, mahāguṇatāya mahāsāvajjā. Tassā tayo sambhārā:- akkositabbo paro, kupitacittaṃ, akkosananti. Nelāti elaṃ vuccati doso, nāssā elanti nelā, niddosāti attho, "nelaṅgo setapacchādo"ti 4- ettha vuttanelaṃ viya. Kaṇṇasukhāti bayañjanamadhuratāya kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati, appaṭihaññamānā sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī, nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ "pitā"ti vadanti, bhātimattaṃ "bhātā"ti vadanti, mātimattaṃ "mātā"ti vadanti. Evarūpī kathā bahuno janassa @Footnote: 1 cha.Ma.i. mahiṃsī 2 Ma. te 3 Ma. niddharatha @4 khu.u. 25/65 aparalakuṇḍakabhaddiyasutta.

--------------------------------------------------------------------------------------------- page74.

Kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā cittavuḍḍhikarāti bahujanamanāpā. Anatthaviññāpaka 1- kāyavacīpayogasamuṭṭhāpikā akusalacetanā samphappalāPo. So āsevanamandatāya appasāvajjo, āsevanamahantatāya mahāsāvajjo. Tassa dve sambhārā:- bhāratayuddhasītāharaṇādiniratthakakathāpurekkhāratā, tathārūpīkathākathanañcāti. Kālena vadatīti kālavādī, vattabbayuttakakālaṃ sallakkhetvā vadatīti attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikatthasannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhātabbayuttakaṃ vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālaṃ pana avekkhitvāva 2- bhāsatīti attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasañhitanti anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyatāya atthasampannaṃ bhāsati. Yaṃ vā so atthavādī atthaṃ vadati tena atthena sañhitattā atthasañhitaṃ vācaṃ bhāsati, na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti. [10] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa bhūtagāmassa ca samārambhā, chedanabhedanapacanādibhāvena 3- vikopanā paṭiviratoti attho. Ekabhattikoti pātarāsabhattaṃ, sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ antomajjhanhikena 4- paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena tasmā antomajjhanhike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya vuttaṃ "ekabhattiko"ti. @Footnote: 1 cha.Ma. i....viññāpika... 2 cha.Ma. i. apekkhitvāva @3 Sī. chedanapacanādibhāvena 4 ka. antomajjhantikena

--------------------------------------------------------------------------------------------- page75.

Rattiyā bhojanaṃ ratti, tato uparatoti rattūparato. Atikkante majjhanhike yāva suriyatthaṅgamā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā virato vikālabhojanā. Kadā virato? anomānadītīre pabbajitadivasato paṭṭhāya. Sāsanassa ananulomattā visūkaṃ paṭānībhūtaṃ dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnañca vaṭṭanti. Mālādīsu mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti. Tato paṭiviratoti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyaṃ 1- paccattharaṇaṃ, tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo, lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti. Tassa ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatīti attho. Āmakadhaññapaṭiggahaṇāti sāli vīhi yava godhuma kaṅgu varaka kudrūsaka saṅkhātassa sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva, āmasanampi bhikkhūnaṃ na vaṭṭati yeva. Āmakamaṃsapaṭiggahaṇāti ettha aññatra odissa anuññātā āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ. Itthīkumārikāpaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. @Footnote: 1 i. akappiyatthataṃ, cha.Ma. akappiyapaccattharaṇaṃ

--------------------------------------------------------------------------------------------- page76.

Dāsīdāsapaṭiggahaṇāti ettha dāsīdāsavaseneva tesaṃ paṭiggahaṇaṃ 1- na vaṭṭati. "kappiyakārakaṃ 2- dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭatīti. Ajeḷakādīsupi khettavatthupariyosānesu kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ rūhati. Vatthu nāma yasmiṃ aparaṇṇaṃ rūhati. Yattha vā ubhayaṃpi rūhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi saṅgahitāneva. Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati gharā gharaṃ pesitassa khuddakagamanaṃ. Anuyogo nāma tadubhayakaraṇaṃ, tasmā dūteyyapahiṇagamanānaṃ anuyogāti evamettha attho veditabbo. Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto pubbabhāge. 3- Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge. Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ Katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇe karoti, tato janapadaṃ gantvā kiñcideva aḍḍhaṃ kulaṃ pavisitvā "suvaṇṇabhājanāni kīṇathā"ti vatvā agghe 4- pucchite samagghataraṃ 5- dātukāmo hoti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā sabbā pātiyo datvā gacchati. Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chindena @Footnote: 1 Sī.Ma. paṭiggahaṇampi 2 i. kappakārakaṃ 3 ka. pubbabhāgeyeva @4 ka. agghe aññehi 5 Sī. mahagghataraṃ

--------------------------------------------------------------------------------------------- page77.

Mānena "saṇikaṃ āsiñcā"ti vatvā attano bhājane lahuṃ paggharāpetvā gaṇhāti, dadanto chindaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati. Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena pūretvā sikhaṃ chindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañcaṃ alabhantā hi khettaṃ amahantampi mahantaṃ katvā minanti. Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañcaggahaṇaṃ. Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu:- eko kira luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto "kiṃ bho migo agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti ca vutte ekaṃ kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me bho migapotakena attho, migaṃ me dehī"ti āha. Tenahi dve kahāpaṇe dehīti. So āha "nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno"ti. Āma dinnoti. "imaṃpi migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantī"ti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti. Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ maṇinti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāviyogoti 1- kuṭilayogo, etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāviyogo vañcanasāviyogo nikatisāviyogoti evamettha attho veditabbo. Keci "aññaṃ dassetvā aññassa parivattanaṃ sāviyogo"ti vadanti, tampana vañcaneneva saṅgahitaṃ. Chedanādīsu chedananti hatthacchedanādi. Vadhoti maraṇaṃ. Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso. Ālopo @Footnote: 1 cha.Ma.Sī.i. sāciyogo

--------------------------------------------------------------------------------------------- page78.

Vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍānaṃ gahaṇaṃ. Evametasmā chedanā .pe. Sahasākārā paṭivirato samaṇo gotamoti. Iti vā hi bhikkhave puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyāti. Ettāvatā cūḷasīlaṃ niṭṭhitaṃ hoti. Majjhimasīlavaṇṇanā [11] Idāni majjhimasīlaṃ vitthārento 1- "yathā vā paneke bhonto"ti ādimāha. Tatrāyaṃ anuttānapadavaṇṇanā. Saddhādeyyānīti kammañca phalañca idhalokañca paralokañca saddahitvā dinnāni. "ayaṃ me ñātī"ti vā "mitto"ti vā "idaṃ paṭikarissati, idaṃ vā tena katapubban"ti vā evaṃ na dinnānīti attho. Evaṃ dinnāni hi na saddhādeyyāni nāma honti. Bhojanānīti desanāsīsamattametaṃ, atthato pana saddhādeyyāni bhojanāni bhuñjitvā cīvarāni pārupitvā senāsanāni sevamānā gilānabhesajjaṃ paribhuñjamānāti sabbametaṃ vuttameva hoti. Seyyathīdanti nipāto. Tassattho:- katamo so bījagāmabhūtagāmo, yassa samārambhamanuyuttā viharantīti. Tato taṃ dassento mūlabījanti ādimāha. Tattha mūlabījaṃ nāma haliddi 2- siṅgiveraṃ vacā vacatthaṃ 3- ativisaṃ kaṭukarohiṇī usīraṃ bhaddamuttakanti evamādi. Khandhabījaṃ nāma assattho nigordho pilakkho 4- udumbaro kacchako kapitthanoti evamādi. Phaḷubījaṃ nāma ucchu naḷo veḷūti evamādi. Aggabījaṃ nāma ajjakaṃ 5- phaṇijjakaṃ hariveranti evamādi. Bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇanti evamādi. Sabbañhetaṃ rukkhato viyojitaṃ virūhanasamatthameva "bījagāmo"ti vuccati. Rukkhato pana aviyojitaṃ asukkhaṃ "bhūtagāmo"ti vuccati. Tattha bhūtagāmasamārambho pācittiyavatthu, bījagāmasamārambho dukkaṭavatthūti veditabbo. @Footnote: 1 ka. samārabhitvā dassento 2 ka. hiliddaṃ 3 cha.Ma. vacattaṃ @4 ka. milakkhu 5 i. ajjukaṃ

--------------------------------------------------------------------------------------------- page79.

[12] Sannidhikārakaparibhoganti sannidhikatassa paribhogaṃ. 1- Tattha duvidhā kathā vinayavasena ca sallekhavasena ca. Vinayavasena tāva yaṃkiñci annaṃ ajja paṭiggahitaṃ aparajju sannidhikārakaṃ hoti, tassa paribhoge pācittiyaṃ. Attanā laddhaṃ pana sāmaṇerānaṃ datvā tehi laddhaṃ ṭhapāpetvā dutiyadivase bhuñjituṃ vaṭṭati, sallekho pana na hoti. Pānasannidhimhipi eseva nayo. Tattha pānaṃ nāma ambapānādīni aṭṭha pānāni, yāni ca tesaṃ anulomāni, tesaṃ vinicchayo samantapāsādikāyaṃ vutto. Vatthasannidhimhi anadhiṭṭhitaṃ avikappitaṃ sannidhi ca hoti, sallekhañca kopeti, ayaṃ pariyāyakathā. Nippariyāyato pana ticīvarasantuṭṭhena bhavitabbaṃ, catutthaṃ labhitvā aññassa dātabbaṃ. Sace yassa kassaci dātuṃ na sakkoti, yassa pana dātukāmo hoti, so uddesatthāya vā paripucchatthāya vā gato, āgatamatte dātabbaṃ, adātuṃ na vaṭṭati. Cīvare pana appahonte satiyā paccāsāya anuññātakāle 2- ṭhapetuṃ vaṭṭati. Sūcisuttacīvarakārakānaṃ alābhena tato paraṃpi vinayakammaṃ katvā ṭhapetuṃ vaṭṭati. "imasmiṃ jiṇṇe puna īdisaṃ kuto labhissāmī"ti pana ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti. Yānasannidhimhi yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā sīvikā pāṭaṅkīti, netaṃ pabbajitassa yānaṃ. Upāhanā pana pabbajitassa yānaṃyeva. Ekassa bhikkhussa hi eko araññatthāya, eko dhotapādakatthāyāti ukkaṃsato dve upāhanasaṅghāṭā vaṭṭanti, tatiyaṃ labhitvā aññassa dātabbo. "imasmiṃ jiṇṇe aññaṃ kuto labhissāmī"ti hi ṭhapetuṃ na vaṭṭati, sannidhi ca hoti, sallekhañca kopeti. Sayanasannidhimhi sayananti mañco. Ekassa bhikkhuno eko gabbhe, eko divāṭṭhāneti ukkaṃsato dve mañcā vaṭṭanti. Tato uttariṃ labhitvā aññassa bhikkhuno vā gaṇassa vā dātabbo, adātuṃ na vaṭṭati. Sannidhi ca hoti, sallekhañca kopeti. @Footnote: 1 ka. sannidhikāraparibhogaṃ 2 Sī.i. anuññātakālaṃ

--------------------------------------------------------------------------------------------- page80.

Gandhasannidhimhi bhikkhuno kaṇḍukacchuchavidosādiābādhe 1- sati gandhā vaṭṭanti. Te gandhe āharāpetvā tasmiṃ roge vūpasante aññesaṃ vā ābādhikānaṃ dātabbā dvāre pañcaṅguligharadhūpanādīsu vā upanetabbā. "puna roge sati bhavissantī"ti pana ṭhapetuṃ na vaṭṭati, sannidhi 2- ca hoti, sallakheñca kopeti. Āmisanti vuttāvasesaṃ daṭṭhabbaṃ. Seyyathīdaṃ? idhekacco bhikkhu "tathārūpe kāle upakārāya bhavissantī"ti tilataṇḍulamuggamāsa- nāḷikeraloṇamacchamaṃsavallūrasappitelaguḷabhājanādīni āharāpetvā ṭhapeti. So vassakāle kālasseva sāmaṇerehi yāguṃ pacāpetvā paribhuñjitvā "sāmaṇera udakakaddame dukkhaṃ gāmaṃ pavisituṃ, gaccha asukaṃ kulaṃ gantvā mayhaṃ vihāre nisinnabhāvaṃ ārocehi, asukakulato dadhiādīni āharā"ti peseti. Bhikkhūhi "kiṃ bhante gāmaṃ pavisissathā"ti vuttepi "duppaveso āvuso idāni gāmo"ti vadati. Te "hotu bhante, acchatha tumhe, mayaṃ bhikkhaṃ pariyesitvā āharissāmā"ti gacchanti. Atha sāmaṇeropi dadhiādīni āharitvā bhattañca byañjanañca sampādetvā upaneti, taṃ bhuñjantasseva upaṭṭhākā bhattaṃ pahiṇanti, tatopi manāpaṃ manāpaṃ bhuñjati. Atha bhikkhū piṇḍapātaṃ gahetvā āgacchanti, tatopi manāpaṃ manāpaṃ gīvāyāmakaṃ bhuñjatiyeva. Evaṃ catumāsampi vītināmeti. Ayaṃ vuccati bhikkhu "muṇḍakuṭumbikajīvitaṃ jīvati, na samaṇajīvitan"ti. Evarūpo āmisasannidhi nāma hoti. Bhikkhuno pana vasanaṭṭhāne ekā taṇḍulanāḷi, eko guḷapiṇḍo, catubhāgamattaṃ sappīti ettakaṃ nidhetuṃ vaṭṭati akāle sampattacorānaṃ atthāya. Te hi ettakaṃpi āmisapaṭisanthāraṃ alabhantā jīvitāpi voropeyyuṃ, tasmā sace ettakaṃ natthi, āharāpetvāpi ṭhapetuṃ vaṭṭati. Aphāsukakāle ca yadettha kappiyaṃ, taṃ attanāpi paribhuñjituṃ vaṭṭati. Kappiyakuṭiyaṃ pana bahuṃ ṭhapentassāpi sannidhi nāma natthi. Tathāgatassa pana taṇḍulanāḷiādīsu vā yaṃkiñci caturaṅgulamattaṃ 3- vā pilotikakhaṇḍaṃ "idaṃ me ajaj vā sve vā bhavissatī"ti ṭhapitaṃ nāma natthi. [13] Visūkadassanesu naccaṃ nāma yaṃkiñci naccaṃ, taṃ maggaṃ gacchantenāpi gīvaṃ pasāretvā daṭṭhuṃ na vaṭṭati. Vitthāravinicchayo panettha samantapāsādikāyaṃ @Footnote: 1 Ma. chavirogādiābādhe. 2 ka. Sī.i. gandhasannidhi 3 cha.Ma.Sī.i. caturatanamattaṃ

--------------------------------------------------------------------------------------------- page81.

Vuttanayeneva veditabbo. Yathā cettha, evaṃ sabbesu sikkhāpadapaṭisaṃyuttesu suttapadesu. Ito paraṃ hi ettakaṃpi avatvā tattha tattha payojanamattameva vaṇṇayissāmāti. Pekkhanti naṭasamajjaṃ 1- akkhānanti bhāratayujjhanādikaṃ. 2- Taṃ yasmiṃ ṭhāne kathiyati, tattha gantuṃpi na vaṭṭati. Pāṇissaranti kaṃsatāḷaṃ, "pāṇitāḷan"tipi vadanti. Vetāḷanti ghanatāḷaṃ, "mantena matasarīruṭṭhāpanan"tipi eke. Kumbhathūnanti caturassaambhaṇakatāḷaṃ, "kumbhasaddan"tipi eke. Sobhanagarakanti 3- naṭānaṃ abbhokiraṇaṃ, sobhanagarakaṃ 4- vā, paṭibhāṇacittanti vuttaṃ hoti. Caṇḍālanti ayoguḷakīḷā, "caṇḍālānaṃ sāṇadhovanakīḷā"tipi vadanti. Vaṃsanti veḷuṃ ussāpetvā kīḷanaṃ. Dhovananti aṭṭhidhovanaṃ, ekaccesu kira janapadesu kālakate 5- ñātake na jhāpenti, nikhaṇitvā ṭhapenti. Atha nesaṃ pūtibhūtaṃ kāyaṃ ñatvā nīharitvā aṭṭhīni dhovitvā gandhehi makkhitvā ṭhapenti. Te nakkhattakāle ekasmiṃ ṭhāne aṭṭhīni ṭhapetvā ekasmiṃ ṭhāne surādīni ṭhapetvā rodantā paridevantā suraṃ pivanti. Vuttampi cetaṃ "atthi bhikkhave dakkhiṇesu janapadesu aṭṭhidhovanaṃ nāma, tattha hoti annampi pānampi khajjampi bhojanampi lehampi 6- peyyampi naccampi gītampi vāditampi. Atthetaṃ bhikkhave dhovanaṃ, netaṃ natthīti vadāmī"ti. 7- Ekacce pana "indajālena aṭṭhidhovanaṃ dhovanan"tipi vadanti. Hatthiyuddhādīsu bhikkhuno neva hatthiādīhi saddhiṃ yujjhituṃ, na te yujjhāpetuṃ, na yujjhante daṭṭhuṃ vaṭṭati. Nibbuddhanti mallayuddhaṃ. Upyojikanti yattha sampahāro dissati. Balagganti balagaṇaṭṭhānaṃ. Senābyūhanti senāya niveso, sakaṭabyūhādivasena senāya nivesanaṃ. Anīkadassananti "tayo hatthī pacchimaṃ hatthānīkan"ti 8- ādinā nayena vuttassa anīkassa dassanaṃ. @Footnote: 1 ka. naṭādisamajjaṃ, Sī. naṭasamajjā 2 i. bhāratarāmāyaṇādikaṃ, ka. bhāratarāmayujjhanādikaṃ @3 cha.Ma.i. sobhanakanti 4 cha.Ma. sobhanakaraṃ, Sī. sobhanagharakaṃ @5 cha.Ma. kālaṅkate 6 cha.Ma.i. leyyampi @7 aṅ. dasaka. 24/107 dhovanasutta 8 vinaYu. 2/324/268 uyyodhikasikkhāpada

--------------------------------------------------------------------------------------------- page82.

[14] Pamādo ettha tiṭṭhatīti pamādaṭṭhānaṃ, jūtañca taṃ pamādaṭṭhānañcāti jūtappamādaṭṭhānaṃ. Ekekāya pantiyā aṭṭha aṭṭha padāni assāti aṭṭhapadaṃ. Dasapadepi eseva nayo. Ākāsanti aṭṭhapadadasapadesu viya ākāseyeva kīḷanaṃ. Parihārapathanti bhūmiyaṃ nānāpathamaṇḍalaṃ katvā tattha tattha pariharitabbaṃ pathaṃ pariharantānaṃ kīḷanaṃ. Santikanti 1- santikakīḷanaṃ. 2- Ekajjhaṃ ṭhapitā sāriyo vā sakkharāyo vā acālentā nakheneva apanenti ca upanenti ca, sace tattha kāci calati, parājayo hoti. Evarūpāya kīḷāyetaṃ adhivacanaṃ. Khalikanti jūtaphalake pāsakakīḷanaṃ. Ghaṭikā vuccati dīghadaṇḍakena rassadaṇḍakapaharaṇakīḷā. Salākahatthanti lākhāya vā mañjiṭṭhikāya 3- vā piṭṭhaudakena vā salākahatthaṃ temetvā "kiṃ hotū"ti bhūmiyaṃ vā bhittiyaṃ vā taṃ paharitvā hatthiassādirūpadassanakīḷā. 4- Akkhanti guḷakīḷanaṃ. 5- Paṅgacīraṃ vuccati paṇṇanāḷikā taṃ dhamantā kīḷanti, vaṅkakanti gāmadārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Mokkhacikanti 6- samparivattakakīḷanaṃ, ākāse vā daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷananti vuttaṃ hoti. Ciṅgulikaṃ vuccati tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷikā, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva. Akkharikā vuccati ākāse vā piṭṭhiyaṃ vā akkharajānanakīḷā. Manesikā nāma manasā cintitajānanakīḷā. Yathāvajjaṃ nāma kāṇakuṇikhujjādīnaṃ yaṃ yaṃ vajjaṃ, taṃ taṃ payojetvā dassanakīḷā. [15] Āsandinti pamāṇātikkantāsanaṃ. "anuyuttā viharantī"ti idaṃ apekkhitvā pana sabbapadesu upayogavacanaṃ kataṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo, caturaṅgulādhikāni kira tassa lomāni. Cittakanti vānavicittaṃ uṇṇāmayattharaṇaṃ. Paṭikāti uṇṇāmayo setapaccattharaṇo. 7- Paṭalikāti ghanapupphako uṇṇāmayattharaṇo, yo 8- "ālamakapatto"tipi 9- vuccati. @Footnote: 1 Ma. pantikanti pantikakīḷanaṃ. 2 Sī. santikakīḷākīḷanaṃ 3 Sī. mañjeṭṭhikāya @4 cha.ma,....kīḷanaṃ 5 cha.Ma. guḷakīḷā 6 cha.Ma. mokkhacikā vuccati @7 cha.Ma. setattharaṇo 8 i. so @9 cha.Ma. āmalakapattotipi, Sī. amilātapaṭṭo, i. āmilākapaṭṭo

--------------------------------------------------------------------------------------------- page83.

Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabayagghādirūpavicitro uṇṇāmayattharaṇo. Uddalomīti ubhayatodasaṃ uṇṇāmayattharaṇaṃ, keci "ekato uggatapupphan"ti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ, keci "ubhato uggatapupphan"tipi vadanti. Kaṭṭhissanti 1- ratanaparisibbitaṃ koseyyakaṭṭhissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. "suddhakoseyyaṃ pana vaṭṭatī"ti vinaye vuttaṃ. Dīghanikāyaṭṭhakathāyaṃ pana "ṭhapetvā tūlikaṃ sabbāneva gonakādīni ratanaparisibbitāni na vaṭṭantī"ti vuttaṃ. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharaṃ assattharanti hatthiassapiṭṭhīsu attharaṇaattharaṇakāyeva. 2- Rathattharepi eseva nayo. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇi. Kadalimigapavarapaccattharaṇanti kadalimigacammaṃ nāma atthi, tena kataṃ pavarapaccattharaṇaṃ, uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalimigacammaṃ pattharitvā sibbitvā karonti. Sauttaracchadanti saha uttaracchadena, uparibaddhena rattavitānena saddhinti attho. Setavitānaṃpi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati, asati pana vaṭṭati. Ubhatolohitakupadhānanti sīsupadhānañca pādupadhānañcāti mañcassa ubhatolohitakaṃ upadhānaṃ, etaṃ na kappati. Yaṃ pana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hoti padumavaṇṇaṃ vā vicitraṃ vā, sace pamāṇayuttaṃ, vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ. Alohitakāni dvepi vaṭṭantiyeva. Tato uttariṃ labhitvā aññesaṃ dātabbāni. Dātuṃ asakkonto mañce tiriyaṃ attharitvā upari paccattharaṇaṃ datvā nipajjituṃpi labhati. Āsandiādīsu pana vuttanayeneva paṭipajjitabbaṃ. Vuttañcetaṃ "anujānāmi bhikkhave āsandiyā pāde chinditvā paribhuñjituṃ, pallaṅkassa vāḷe bhinditvā paribhuñjituṃ, tūlikaṃ vijaṭetvā bimbohanaṃ kātuṃ, avasesaṃ bhūmmattharaṇaṃ kātun"ti. 3- [16] Ucchādanādīsu mātukucchito nikkhantadārakānaṃ sarīragandho dvādasamattavassapattakāle 4- nassati, 5- tesaṃ sarīraduggandhaharaṇatthāya gandhacuṇṇādīhi @Footnote: 1 cha.Ma. kaṭṭissanti 2 Sī. attharaṇakaattharakāva 3 vinaYu. 7/320/93 tatiyabhāṇavāra @4 cha.Ma. dvādasavassapattakāle, Sī. dvādasavassamattakāle 5 Sī. na nassati

--------------------------------------------------------------------------------------------- page84.

Ucchādenti, evarūpaṃ ucchādanaṃ na vaṭṭati. Puññavante pana dārake ūrūsu nipajjāpetvā telena magkhetvā hatthapādaūrunābhiādīnaṃ saṇṭhānasampādanatthaṃ parimaddanti, evarūpaṃ parimaddanaṃ na vaṭṭati. Nahāpananti tesaṃyeva dārakānaṃ gandhādīhi nhāpanaṃ 1- viya. Sambāhananti mahāmallānaṃ viya hatthapāde muggarādīhi paharitvā bāhuvaḍḍhanaṃ. Ādāsanti yaṃ kiñci ādāsaṃ pariharituṃ na vaṭṭati. Añjananti alaṅkārañjanameva. Mālāti baddhamālā vā abaddhamālā vā. Vilepananti yaṃ kiñaci chavirāgakaraṇaṃ. Mukhacuṇṇakaṃ mukhālepananti mukhe kāḷapiḷakādīnaṃ haraṇatthāya mattikakakkaṃ denti, tena lohite calite sāsapakakkaṃ denti, tena dose khādite tilakakkaṃ denti, tena lohite sannisinne haliddikakkaṃ denti, tena chavivaṇṇe ārūḷhe mukhacuṇṇakena mukhaṃ cuṇṇenti, taṃ sabbaṃ na vaṭṭati. Hatthabandhādīsu hatthe vicitrasaṅkhakapālādīni 2- bandhitvā vicaranti, taṃ vā aññaṃ vā sabbampi hatthābharaṇaṃ na vaṭṭati. Apare sikhaṃ bandhitvā vicaranti, suvaṇṇacirakamuttālatādīhi ca taṃ parikkhipanti, taṃ sabbaṃ na vaṭṭati. Apare catuhatthaṃ daṇḍaṃ vā aññaṃ vā pana alaṅkatadaṇḍakaṃ gahetvā vicaranti, tathā itthīpurisarūpādivicittaṃ bhesajjanāḷikaṃ suparikkhittaṃ vāmapasse olaggitaṃ, apare kaṇṇikaratanaparikkhittakosaṃ atitikhiṇaṃ asiṃpi, 3- pañcavaṇṇasuttasibbitaṃ makaradantakādivicittaṃ chattaṃ, suvaṇṇarajatādivicitrā morapiñjādiparikkhittā upāhanā, keci ratanamattāyāmaṃ caturaṅgulavitthataṃ kesantaparicchedaṃ dassetvā meghamukhe vijjulataṃ viya nalāṭe uṇhīsapattaṃ bandhanti, cūḷāmaṇiṃ dhārenti, cāmaravālavījaniṃ dhārenti, taṃ sabbaṃ na vaṭṭati. [17] Aniyyānikattā saggamokkhamaggānaṃ tiracchānabhūtā kathāti tiracchānakathā. Tattha rājānaṃ ārabbha "mahāsammato, mandhātā, dhammāsoko evaṃmahānubhāvo"ti ādinā nayena pavattā kathā rājakathā. Esa nayo corakathādīsu. Tesu "asuko rājā abhirūpo dassanīyo"ti ādinā nayena gehasitakathāva @Footnote: 1 Ma. nhāpanaṃ viya nahāpanaṃ 2 ka. vicitrasaṃkhakapālādīhi 3 cha.Ma. asiṃ

--------------------------------------------------------------------------------------------- page85.

Tiracchānakathā hoti. "sopi nāma evaṃmahānubhāvo khayaṃ gato"ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati. Coresupi "mūladevo evaṃmahānubhāvo. Meghamālo evaṃmahānubhāvo"ti tesaṃ kammaṃ paṭicca "aho sūrā"ti gehasitakathāva tiracchānakathā. Yuddhepi bhāratayuddhādīsu "asukena asuko evaṃ mārito evaṃ viddho"ti kāmassādavaseneva kathā tiracchānakathā. "tepi nāma khayaṃ gatā"ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu "evaṃ vaṇṇavantaṃ gandhavantaṃ rasavantaṃ phassasampannaṃ khādimhā bhuñjimhā"ti kāmassādavasena kathetuṃ na vaṭṭati. Sātthakaṃ pana katvā "pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ sayanaṃ mālaṃ gandhaṃ sīlavantānaṃ adamhā, cetiye pūjaṃ akarimhā"ti kathetuṃ vaṭṭati. Ñātikathādīsu pana "amhākaṃ ñātakā sūrā samatthā"ti vā "pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā"ti vā assādavasena vattuṃ na vaṭṭati. Sātthakaṃ pana katvā "tepi no ñātakā khayaṃ gatā"ti vā "pubbe mayaṃ evarūpā upāhanā saṃghassa adamhā"ti vā kathitabbaṃ. 1- Gāmakathāpi suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādivasena vā "asukagāmavāsino sūrā samatthā"ti vā evaṃ assādavasena na vaṭṭati. Sātthakampana katvā "saddhā pasannā"ti vā "khayavayaṃ gatā"ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupi eseva nayo. Itthīkathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, "saddhā pasannā khayavayaṃ gatā"ti evameva vaṭṭati. Sūrakathāpi "nandamitto 2- nāma yodho sūro ahosī"ti assādavasena na vaṭṭati. "saddho ahosi khayaṃ gato"ti evameva vaṭṭati. Visikhākathāpi "asukā visikhā suniviṭṭhā dunniviṭṭhā sūrā samatthā"ti assādavasena na vaṭṭati. "saddhā pasannā khayavayaṃ gatā"ti evameva vaṭṭati. Kumbhaṭṭhānakathāti udakaṭṭhānakathā, udakatitthakathāti vuccati, kumbhadāsīkathā vā, sāpi "pāsādikā naccituṃ gāyituṃ chekā"ti assādavasena na vaṭṭati. "saddhā pasannā"ti ādinā nayeneva vaṭṭati. Pubbapetakathāti atītañātikathā. Tattha tattha 3- vattamānañātikathāsadiso ca vinicchayo. @Footnote: 1 cha.Ma. kathetuṃ vaṭṭati 2 cha.Ma.i. nandimitto 3 cha.Ma.i. tattha

--------------------------------------------------------------------------------------------- page86.

Nānattakathāti purimapacchimakathāhi vimuttā avasesā nānāsabhāvā niratthakakathā. Lokakkhāyikāti "ayaṃ loko kena nimmito? asukena nāma nimmito. Kāko seto aṭṭhīnaṃ setattā. Balākā 1- rattā lohitassa rattattā"ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma "kasmā samuddo sāgaro? sāgaradevena khato, Tasmā sāgaro. `khato Me'ti hatthamuddhāya sayaṃ niveditattā samuddo"ti evamādikā niratthakasamuddakkhāyanakathā. 2- Bhavoti vuḍḍhi. Abhavoti hāni. "iti bhavo, iti abhavo"ti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitakathā 3- itibhavābhavakathā. [18] Viggāhikakathāti viggahakathā sārambhakathā. Tattha sahitaṃ meti mayhaṃ vacanaṃ sahitaṃ siliṭṭhaṃ, atthayuttaṃ kāraṇayuttanti attho. Asahitanteti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ. Adhiciṇṇante vipparāvattanti yaṃ tuyhaṃ dīgharattāciṇṇavasena suppaguṇaṃ, taṃ mayhaṃ ekavacaneneva vipparāvattaṃ parivattitvā ṭhitaṃ, na kiñci jānāsīti attho. Āropito te vādoti mayā tava vāde doso 4- āropito. Cara vādappamokkhāyāti dosamocanatthaṃ cara vicara, tattha tattha gantvā sikkhāti attho. Nibbeṭhehi vā sace pahosīti atha sayaṃ pahosi, idāniyeva nibbeṭhehīti. [19] Dūteyyakathāyaṃ idha gacchāti ito asukaṃ nāma ṭhānaṃ gaccha. Amutara gacchāti tato asukaṃ nāma ṭhānaṃ gaccha. Idaṃ harāti ito idaṃ nāma hara. Amutra idaṃ āharāti asukaṭṭhānato idaṃ nāma idha āhara. Saṅkhepato pana idaṃ dūteyyaṃ nāma ṭhapetvā pañca sahadhammike ratanattayassa upakārapaṭisaṃyuttañca gihisāsanaṃ aññesaṃ na vaṭṭati. [20] Kuhakāti ādīsu tividhena kuhakavatthunā lokaṃ kuhayanti vimhāpayantīti kuhakā. Lābhasakkāratthikā hutvā lapantīti lapakā. Nimittaṃ sīlametesanti nemittakā. Nippeso sīlametesanti nippesikā. Lābhena lābhaṃ nijigiṃsanti magganti pariyesantīti lābhena lābhaṃ nijigiṃsitāro, kuhanā lapanā nemittakatā nippesikatā @Footnote: 1 Ma. bakā 2 cha.Ma.i. niratthakā... @3 i. pavattitā kathā 4 Sī. tava doso

--------------------------------------------------------------------------------------------- page87.

Lābhena lābhaṃ nijigiṃsanatāti etāhi samannāgatānaṃ puggalānaṃ etaṃ adhivacanaṃ. Ayamettha saṅkhePo. Vitthārena panetā kuhanādikā visuddhimagge sīlaniddeseyeva pāliñca aṭṭhakathañca āharitvā pakāsitāti. Ettāvatā majjhimasīlaṃ niṭṭhitaṃ hoti. Mahāsīlavaṇṇanā [21] Ito paraṃ mahāsīlaṃ hoti. Aṅganti hatthapādādīsu yena kenaci evarūpena aṅgena samannāgato dīghāyu yasavā hotīti ādinayappavattaṃ aṅgasatthaṃ. Nimittanti nimittasatthaṃ. Paṇḍurājā kira tisso muttāyo muṭṭhiyaṃ katvā nemittakaṃ pucchi "kiṃ me hatthe"ti? so itocito ca vilokesi, tasmiṃ ca samaye gharagolikāya makkhikā gayhantī muttā, so "muttā"ti āha. Puna "katī"ti puṭṭho kukkuṭassa tikkhattuṃ vassantassa 1- saddaṃ sutvā "tisso"ti āha. Evaṃ taṃ taṃ ādisitvā nimittamanuyuttā viharanti. Uppātanti asanipātādīnaṃ mahantānaṃ uppātaṃ, 2- taṃ hi disvā "idaṃ bhavissati, evaṃ bhavissatī"ti ādisanti. Supinanti yo pubbaṇhasamaye supinaṃ passati, evaṃ vipāko hoti. Yo idaṃ nāma passati, tassa idaṃ nāma hotī"ti ādinā nayena supinakaṃ anuyuttā viharanti. Lakkhaṇanti "iminā lakkhaṇena samannāgato rājā hoti, iminā uparājā"ti ādikaṃ. Mūsikacchinnanti undūrakhāyitaṃ. Tenāpi hi ahate vā vatthe, anahate vā vatthe, ito paṭṭhāya evaṃ chinne idaṃ nāma hotīti ādisanti. Aggihomanti evarūpena dārunā evaṃ hute idaṃ nāma hotīti aggijuhanaṃ. Dabbihomādīnīpi aggihomāneva, evarūpāya dabbiyā edisehi kaṇādīhi hute idaṃ nāma hotīti evaṃ pavattivasena visuṃ vuttāni. Tattha kaṇoti kuṇḍako. Taṇḍulāti sāliādīnaṃ ceva tiṇajātīnañca taṇḍulā. Sappīti gosappiādikaṃ. Telanti tilatelādikaṃ. Sāsapādīni pana mukhena gahetvā aggimhi pakkhipanaṃ, vijjaṃ parijappitvā juhanaṃ vā mukhahomaṃ. @Footnote: 1 cha.Ma. ravantassa 2 cha.Ma. uppatitaṃ, Sī. uppādaṃ

--------------------------------------------------------------------------------------------- page88.

Dakkhiṇakkhakajaṇṇulohitādīhi juhanaṃ lohitahomaṃ. Aṅgavijjāti pubbe aṅgameva disvā byākaraṇavasena aṅgaṃ vuttaṃ, idha aṅgulaṭṭhiṃ 1- disvā vijjaṃ parijappitvā "ayaṃ kulaputto dhanavā no vā, sirisampanno vā no vā"ti ādi byākaraṇavasena aṅgavijjā vuttā. Vatthuvijjāti gharavatthuārāmavatthādīnaṃ guṇadosasallakkhaṇavijjā. Mattikādivisesaṃ disvāpi hi vijjaṃ parijappitvā heṭṭhā paṭhaviyaṃ tiṃsaratanamatte ākāse ca asītiratanamatte padese ca guṇadosaṃ passanti. Khattavijjāti ajjheyyamāsurakkharājasatthādinītisatthaṃ. 2- Sivavijjāti susāne pavisitvā 3- santikaraṇavijjā, siṅgālarutavijjātipi vadanti. Bhūtavijjāti bhūtavejjamanto. Bhūrivijjāti bhūmighare 4- vasantena uggahetabbamanto. Ahivijjāti sappadaṭṭhatikicchanavijjā ceva sappavahānavijjā ca. Visavijjāti yāya purāṇavisaṃ vā rakkhanti, navavisaṃ vā rakkhanti, navavisaṃ vā karonti visamantarameva 5- vā. Vicchikavijjāti vicchikadaṭṭhatikicchanavijjā. Mūsikavijjāyapi eseva nayo. Sakuṇavijjāti sapakkhakaapakkhakadvipadacatuppadānaṃ rutagatādivasena sakuṇañāṇaṃ. Vāyasavijjāti kākarutañāṇaṃ, taṃ visuṃyeva satthaṃ tasmā visuṃ vuttaṃ. Pakkajjhānanti paripākagatacintā, idāni "ayaṃ ettakaṃ jīvissati, ayaṃ ettakan"ti evampavattaṃ ādiṭṭhañāṇanti 6- attho. Saraparittānanti sararakkhaṇaṃ, yathā attano upari na āgacchati, evaṃ karaṇavijjā. Migacakkanti idaṃ sabbasaṅgāhikaṃ sabbasakuṇacatuppadānaṃ rutañāṇavasena vuttaṃ. [22] Maṇilakkhaṇādīsu evarūpo "maṇi pasaṭṭho, evarūpo appasaṭṭho, sāmino ārogyaissariyādīnaṃ hetu hoti, na hotī"ti evaṃ vaṇṇasaṇṭhānādivasena maṇiādīnaṃ lakkhaṇaṃ anuyuttā viharantīti attho. Tattha āvudhanti ṭhapetvā asiādīni avasesaṃ āvudhaṃ. Itthīlakkhaṇādīnipi yamhi kule te itthīpurisādayo vasanti, tassa vuḍḍhihānivaseneva veditabbāni. Ajalakkhaṇādīsu pana "evarūpānaṃ ajādīnaṃ maṃsaṃ khāditabbaṃ, evarūpānaṃ na khāditabban"ti ayaṃ viseso veditabbo. @Footnote: 1 cha.Ma. aṅgalaṭṭhiṃ 2 Sī. aṅgeyYu..., cha.Ma. abbheyYu...satthādisatthaṃ @3 i. parivasitvā 4 cha.Ma.i. bhūrighare 5 cha.Ma. visavantameva, Sī. visatantameva @6 Sī. ariṭṭhaṃ ñāṇanti

--------------------------------------------------------------------------------------------- page89.

Apicettha godhālakkhaṇe cittakammapilandhanādīsupi evarūpāya godhāya sati idaṃ nāma hotīti ayaṃ viseso veditabbo. Idaṃ cettha vatthu:- ekasmiṃ kira vihāre cittakammena 1- godhaṃ aggiṃ dhammānaṃ akaṃsu, tato paṭṭhāya bhikkhūnaṃ mahāvivādo jāto. Eko āgantukabhikkhu taṃ disvā makkhesi, tato paṭṭhāya vivādo mandībhūto hoti. Kaṇṇikālakkhaṇaṃ pilandhanakaṇṇikāyapi gehakaṇṇikāyapi vasena veditabbaṃ. Kacchapalakkhaṇaṃ godhālakkhaṇasadisameva. Migalakkhaṇaṃ sabbasaṅgāhikaṃ sabbacatuppadānaṃ lakkhaṇavasena vuttaṃ. [23] Raññaṃ niyyānaṃ bhavissatīti "asukadivasena asukanakkhattena asukassa nāma rañño niggamanaṃ bhavissatī"ti evaṃ rājūnaṃ pavāsagamanaṃ 2- byākaroti. Esa nayo sabbattha. Kevalaṃ panettha aniyyānanti vippavutthānaṃ puna āgamanaṃ. Abbhantarānaṃ raññaṃ upayānaṃ bhavissati, bāhirānaṃ raññaṃ apayānanti "antonagare amhākaṃ rājā paṭiviruddhaṃ bahirājānaṃ upasaṅkamissati, tato tassa paṭikkamanaṃ bhavissatī"ti evaṃ rañañaṃ 3- upayānāpayānaṃ byākaroti. Dutiyapadepi eseva nayo. Jayaparājayā pākaṭāyeva. [24] Candaggāhādayo "asukadivase rāhu candaṃ gahessatī"ti byākaraṇavaseneva veditabbā. Apica nakkhattassa aṅgārakādiggahaṇasamāyogopi nakkhattaggāhoyeva. Ukkāpātoti ākāsato ukkānaṃ patanaṃ. disāḍāhoti disākālusiyaṃ aggisikhadhūmasikhādīhi ākulabhāvo viya. Devadundubhīti sukkhavalāhakagajjanaṃ. Uggamananti udayaṃ. Oggamanti atthaṅgamanaṃ. Saṃkilesanti avisuddhatā. Vodānanti visuddhatā. Evaṃ vipākoti lokassa evaṃ vividhasukhadukkhāvaho. [25] Suvuṭṭhikāti devassa sammādhārānuppavecchanaṃ. Dubbuṭṭhikāti avaggāho, vassamandoti 4- vuttaṃ hoti. Muddāti hatthamuddā. Gaṇanā vuccati acchiddakagaṇanā. Saṅkhānanti saṅkalanapaṭuppādanādivasena 5- piṇḍagaṇanā. Yassa sā paguṇā hoti, so rukkhaṃpi disvā "ettakāni ettha paṇṇānī"ti jānāti. @Footnote: 1 cha.Ma., i. cittakamme. 2 Ma. saṅgāmagamanaṃ 3 i. rañño @4 cha.Ma.i. vassavibandho 5 cha. saṅkalanasaṭuppādanādivasena. Ma....saduppādanādivasena

--------------------------------------------------------------------------------------------- page90.

Kāveyyanti "cattārome bhikkhave kavī. Katame cattāro? cintākavi sutakavi atthakavi paṭibhāṇakavī"ti 1- imesaṃ catunnaṃ kavīnaṃ attano cintāvasena vā "vessantaro nāma rājā ahosī"ti ādīni sutvā sutavasena vā "imassa ayaṃ attho, evantaṃ yojessāmī"ti evaṃ atthavasena vā kiñcideva disvā "tappaṭibhāgaṃ kattabbaṃ karissāmī"ti evaṃ ṭhānuppattikapaṭibhāṇavasena vā jīvikatthāya kabyakaraṇaṃ. 2- Lokāyataṃ vuttameva. [26] Āvāhanaṃ nāma imassa dārakassa asukakulato asukanakkhattena dārikaṃ ānethāti āvāhakaraṇaṃ. Vivāhananti imaṃ dārikaṃ asukassa nāma dārakassa asukanakkhattena netha, 3- evamassa vuḍḍhi bhavissatīti vivāhakaraṇaṃ. Saṃvadananti saṃvadanaṃ 4- nāma ajja nakkhattaṃ sundaraṃ, ajjeva samaggā hotha, iti vo viyogo na bhavissatīti evaṃ samaggakaraṇaṃ. Vivadanaṃ 5- nāma sace viyojitukāmattha, ajjeva viyujjatha, iti vo puna saṃyogo na bhavissatīti evaṃ viyogakaraṇaṃ. Saṃkiraṇanti uddhāraṃ 6- vā iṇaṃ vā dinnaṃ dhanaṃ ajja saṅkaḍḍhatha, ajja saṅkaḍḍhitaṃ hi taṃ thāvaraṃ hotīti evaṃ dhanapiṇḍāpanaṃ. Vikiraṇanti sace payogauddhārādivasena dhanaṃ payojitukāmattha, ajja payojitaṃ diguṇacatuguṇaṃ hotīti evaṃ payojanaṃ payojāpanaṃ. Subhagakaraṇanti piyamanāpakaraṇaṃ vā sassirīkakaraṇaṃ vā. Dubbhagakaraṇanti tabbiparītaṃ. Viruddhagabbhakaraṇanti viruddhassa vilīnassa aṭṭhitassa vinassamānassa 7- gabbhassa karaṇaṃ. Puna avināsāya bhesajjadānanti attho. Gabbho hi vātena pāṇakehi kammunā cāti tīhi kāraṇehi vinassati. Tattha vātena vinassante nibbāpanīyaṃ sītalaṃ bhesajjaṃ deti, pāṇakehi nassante pāṇakānaṃ paṭikammaṃ karoti, kammunā nassante pana buddhāpi paṭibāhituṃ na sakkonti. Jivhānibandhananti mantena jivhāya bandhakaraṇaṃ. 8- Hanusaṃhanananti mukhabandhanamantena yathā hanukaṃ cāletuṃ na sakkonti, evaṃ bandhakaraṇaṃ. Hatthābhijappananti hatthānaṃ parivattanatthaṃ mantajappanaṃ. Tasmiṃ kira mante sattapadantare @Footnote: 1 aṅ. catukka. 21/231/257 kavisutta 2 i. kabbakaraṇaṃ, ka. kattabbakaraṇaṃ @3 cha.Ma.i. detha 4 cha.Ma. saṃvaraṇaṃ 5 cha.Ma. vivaraṇaṃ 6 cha.Ma. uṭṭhānaṃ @7 ka.Ma. matassa 8 Sī.i. thaddhakaraṇaṃ

--------------------------------------------------------------------------------------------- page91.

Ṭhatvā jappite itaro hatthe parivattetvā khipati. Kaṇṇajappananti kaṇṇehi saddaṃ assavanatthāya vijjāya jappanaṃ. Taṃ kira jappetvā vinicchayaṭṭhāne yaṃ icchati, taṃ bhaṇati, paccatthiko na taṃ suṇāti, tato paṭivacanaṃ sampādetuṃ na sakkoti. Ādāsapañhanti ādāse devataṃ otāretvā pañhāpucchanaṃ. 1- Kumārīpañhanti kumārikāya sarīre devataṃ otāretvā pañhāpucchanaṃ. Devapañhanti dāsiyā 2- sarīre devataṃ otāretvā pañhāpucchanaṃ. Ādiccupaṭṭhānanti jīvikatthāya ādiccapāricariyā. Mahatupaṭṭhānanti tatheva mahābrahmapāricariyā. Abbhujjalananti mantena mukhato aggijālānīharaṇaṃ. Sirivhāyananti "ehi siri, mayhaṃ sire 3- patiṭṭhāhī"ti evaṃ sirena siriyā avhāyanaṃ. [27] Santikammanti devaṭṭhānaṃ gantvā "sace me idaṃ nāma samijjhissati, tumhākaṃ iminā ca iminā ca upahāraṃ karissāmī"ti samiddhakāle kattabbaṃ santipaṭissavakammaṃ. Tasmiṃ pana samiddhe tassa karaṇaṃ paṇidhikammaṃ nāma. Bhūrikammanti bhūmighare vasitvā gahitamantassa payogakaraṇaṃ. Vassakammaṃ vossakammanti ettha vassoti puriso, vossoti paṇḍako. Iti vossassa vassakaraṇaṃ vassakammaṃ, vassassa vossakaraṇaṃ vossakammaṃ, taṃ pana karonto acchindakabhāvamattaṃ pāpeti, na liṅgaṃ antaradhāpetuṃ sakkoti. Vatthukammanti akatavatthumhi gehapaṭiṭṭhāpanaṃ. Vatthuparikaraṇanti "idañcidañca āharathā"ti vatvā vatthubalikammakaraṇaṃ. 4- Ācamananti udakena mukhasuddhikaraṇaṃ. 5- Nhāpananti aññesaṃ nhāpanaṃ. Juhananti tesaṃ atthāya aggijuhanaṃ. Vamananti yogaṃ datvā vamanakaraṇaṃ. Virecanepi eseva nayo. Uddhavirecananti uddhaṃ dosānaṃ nīharaṇaṃ. Adhovirecananti adho dosānaṃ nīharaṇaṃ. Sīsavirecananti sirovirecanaṃ. Kaṇṇatelanti kaṇṇānaṃ bandhanatthaṃ vā vaṇaharaṇatthaṃ vā bhesajjatelapacanaṃ. Nettatappananti akkhitappanatelaṃ. Natthukammanti telena yojetvā natthukaraṇaṃ. Añjananti dve vā tīṇi vā paṭalāni nīharaṇasamatthaṃ khārañjanaṃ. Paccañjananti nibbāpanīyaṃ sītalabhesajjañjanaṃ. Sālākiyanti salākavejjakammaṃ. @Footnote: 1 cha.Ma.i. pañhapucchanaṃ 2 i. devadāsiyā 3 ka.sarīre @4 i. tattha balikammakaraṇaṃ 5 i. mukhasiddhikaraṇaṃ

--------------------------------------------------------------------------------------------- page92.

Sallakattiyanti sallakattavejjakammaṃ. Dārakatikicchā vuccati komārabhaccavejjakammaṃ. Mūlabhesajjānaṃ anuppadānanti 1- iminā kāyatikicchanaṃ dasseti. Osadhīnaṃ paṭimokkhoti khārādīni datvā tadanurūpe vaṇe gate tesaṃ apanayanaṃ. Ettāvatā mahāsīlaṃ niṭṭhitaṃ hoti. Pubbantakappikasassatavādavaṇṇanā [28] Evaṃ brahmadattena vuttavaṇṇassa anusandhivasena tividhaṃ sīlaṃ vitthāretvā idāni bhikkhusaṃghena vuttavaṇṇassa anusandhivasena "atthi bhikkhave aññeva dhammā gambhīrā duddasā"ti ādinā nayena suññatāppakāsanaṃ ārabhi. Tattha dhammāti guṇe desanāyaṃ pariyattiyaṃ nissatteti evamādīsu dhammasaddo vattati. "nahi dhammo adhammo ca ubho samavipākino adhammo nirayaṃ neti, dhammo pāpeti suggatin"ti 2- ādīsu hi guṇe dhammasaddo. "dhammaṃ vo bhikkhave desissāmi ādikalyāṇan"ti 3- ādīsu desanāyaṃ. "idha bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyan"ti 4- ādīsu pariyattiyaṃ. "tasmiṃ kho pana samaye dhammā honti, khandhā hontī"ti 5- ādīsu nissatte. Idha pana guṇe vattati. Tasmā "atthi bhikkhave aññeva tathāgatassa guṇā"ti evamettha attho daṭṭhabbo. Gambhīrāti mahāsamuddo viya makasatuṇḍasūciyā aññatra tathāgatā aññesaṃ ñāṇena alabbhaneyyappatiṭṭhā, gambhīrattāyeva duddasā, duddasattāyeva duranubodhā. Nibbutasabbapariḷāhattā santā. Santārammaṇesu pavattanatopi santā. Atittikaraṇaṭṭhena paṇītā sādhurasabhojanaṃ viya. Uttamañāṇavisayattā na takkena avacaritabbāti atakkāvacaRā. Nipuṇāti saṇhasukhumasabhāvattā. Bālānaṃ avisayattā paṇḍitehiyeva veditabbāti paṇḍitavedanīyā. @Footnote: 1 cha.Ma. anuppādananti 2 khu thera. 26/304/318 dhammikattheragāthā @3 Ma.u. 14/420/360 chachakkasutta 4 aṅ pañcaka. 22/73,74 paṭhama-dutiyadhammavihārīsutta @5 abhi. saṅ. 34/121 suññatavāra

--------------------------------------------------------------------------------------------- page93.

Ye tathāgato sayaṃ abhiñaṇā sacchikatvā pavedetīti ye dhamme tathāgato anaññaneyyo hutvā sayameva abhivisiṭṭhena ñāṇena paccakkhaṃ katvā pavedeti dīpeti katheti pakāsetīti attho. Yehīti yehi guṇadhammehi. Yathābhuccanti yathābhūtaṃ. Vaṇṇaṃ samamā vadamānā vadeyyunti tathāgatassa vaṇṇaṃ vattukāmā sammā vadeyyuṃ, ahāpetvā vattuṃ sakkuṇeyyunti attho. Katame ca pana te dhammā bhagavatā evaṃ thomitāti? sabbaññutañāṇaṃ. Yadi evaṃ kasmā puthuvacananiddeso 1- katoti? puthucittasamāyogato ceva puthuārammaṇato ca. Taṃ hi catūsu ñāṇasampayuttamahākiriyacittesu labbhati, na cassa koci dhammo ārammaṇaṃ nāma na hoti. Yathāha "atītaṃ ... Anāgataṃ ... Paccuppannaṃ. Sabbaṃ jānātīti sabbaññutañāṇaṃ, tattha āvaraṇaṃ natthīti anāvaraṇañāṇan"ti 2- ādi. iti puthucittasamāyogato, punappunaṃ uppattivasena puthuārammaṇato ca puthuvacananiddeso katoti. "añañevā"ti idaṃ panettha vavatthāpanavacanaṃ, "aññeva, na pāṇātipātāveramaṇīādayo. Gambhīrāva, na uttānā"ti evaṃ sabbapadehi yojetabbaṃ. Sāvakapāramīñāṇaṃ hi gambhīraṃ, paccekabodhiñāṇaṃ pana tato gambhīrataranti tattha vavatthānaṃ natthi, sabbaññutañāṇañca tatopi gambhīrataranti tatthapi vavatthānaṃ natthi, ito pana aññaṃ gambhīrataraṃ natthi, tasmā gambhīrāvāti vavatthānaṃ labbhati. Tathā duddasāva duranubodhāvāti sabbaṃ veditabbaṃ. Katame ca te bhikkhaveti ayaṃ pana tesaṃ dhammānaṃ kathetukamyatāpucchā. Santi bhikkhave eke samaṇabrāhmaṇāti ādīsu pucchāvissajjanaṃ. Kasmā panetaṃ evamāraddhanti ce? buddhānañhi cattāri ṭhānāni patvā gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantatā 3- paññāyati, desanā gambhīrā hoti tilakkhaṇāhatā suññatāpaṭisaṃyuttā. Katamāni cattāri? vinayapaññattiṃ, bhūmantaraṃ, paccayākāraṃ, samayantaranti. Tasmā "idaṃ lahukaṃ, idaṃ garukaṃ, idaṃ satekicchaṃ, idaṃ atekicchaṃ, ayaṃ āpatti, ayaṃ anāpatti, ayaṃ chejjagāminī, ayaṃ vuṭṭhānagāminī, ayaṃ desanāgāminī, ayaṃ lokavajjā, ayaṃ paṇṇattivajjā, imasmiṃ vatthusmiṃ idaṃ @Footnote: 1 cha.Ma. bahuvacananiddeso 2 khu. paṭi. 31/286/190 sabbaññutañāṇaniddesa @3 cha.Ma.i. mahantabhāvo

--------------------------------------------------------------------------------------------- page94.

Paññāpetabban"ti yaṃ evaṃ otiṇṇe vatthusmiṃ sikkhāpadapaññāpanaṃ nāma, tattha aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti vinayapaññattiṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati .pe. Suññatāpaṭisaṃyuttāti. Tathā "ime cattāro satipaṭṭhānā nāma .pe. Ariyo aṭṭhaṅgiko maggo nāma, pañcakkhandhā nāma, dvādasāyatanāni nāma, aṭṭhārasa dhātuyo nāma, cattāri ariyasaccāni nāma bāvīsatindriyāni nāma, navahetū nāma, cattāro āhārā nāma, satta phassā nāma, satta vedanā nāma, satta saññā nāma, satta cetanā nāma, satta cittāni nāma, etesu ettakā kāmāvacarā dhammā nāma, 1- ettakā rūpāvacarā pariyāpannadhammā nāma, ettakā arūpāvacarā apariyāpannadhammā nāma, 1- ettakā lokiyadhammā nāma, ettakā lokuttaradhammā nāmā"ti catuvīsatisamantapaṭṭhānaṃ anantanayaṃ abhidhammapiṭakaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti bhūmantaraparicchedaṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati .pe. Suññatāpaṭisaṃyuttāti. Tathā yā ayaṃ 2- avijjā saṅkhārānaṃ navahākārehi paccayo hoti, uppādo hutvā paccayo hoti, pavattaṃ hutvā. Nimittaṃ. Āyūhanaṃ. Saṃyogo. Palibodho. Samudayo. Hetu. Paccayo hutvā paccayo hoti. Tathā saṅkhārādayo viññāṇādīnaṃ. Yathāha "kathaṃ paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ? avijjā saṅkhārānaṃ uppādaṭṭhiti ca pavattaṭṭhiti ca nimittaṭṭhiti ca āyūhanaṭṭhiti ca saṃyogaṭṭhiti ca palibodhaṭṭhiti ca samudayaṭṭhiti ca hetuṭṭhiti ca paccayaṭṭhiti ca, imehi navahākārehi avijjā paccayo, saṅkhārā paṭiccasamuppannā, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇaṃ. Atītampi addhānaṃ. Anāgatampi addhānaṃ avijjā saṅkhārānaṃ uppādaṭṭhiti ca .pe. Jāti jarāmaraṇassa uppādaṭṭhiti ca .pe. Paccayaṭṭhiti ca, imehi navahākārehi jāti paccayo, @Footnote: 1-1 cha.Ma. ettakā rūpāvacaraarūpāvacarapariyāpannā dhammā nāma, 2 cha.Ma. tattha ayaṃ

--------------------------------------------------------------------------------------------- page95.

Jarāmaraṇaṃ paccayasamuppannaṃ, ubhopete dhammā paccayasamuppannāti paccayapariggahe paññā dhammaṭṭhitiñāṇan"ti. 1- Evamimaṃ tassa tassa dhammassa tathā tathā paccayabhāvena pavattaṃ tivaṭṭaṃ tiyaddhaṃ tisandhiṃ catusaṅkhepaṃ vīsatākāraṃ paṭiccasamuppādaṃ vibhajitvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti paccayākāraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati .pe. Suññatāpaṭisaṃyuttāti. Tathā cattāro janā sassatavādā nāma, cattāro ekaccasassatavādā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā nāma, te idaṃ nissāya idaṃ gaṇhantīti dvāsaṭṭhidiṭṭhigatāni bhinditvā nijjaṭaṃ niggumbaṃ katvā kathetuṃ aññesaṃ thāmo vā balaṃ vā natthi, avisayo esa aññesaṃ, tathāgatasseva visayo. Iti samayantaraṃ patvā buddhānaṃ gajjitaṃ mahantaṃ hoti, ñāṇaṃ anupavisati, buddhañāṇassa mahantatā paññāyati, desanā gambhīrā hoti tilakkhaṇāhatā suññatāpaṭisaṃyuttāti. Imasmiṃ pana ṭhāne samayantaraṃ labbhati, tasmā sabbaññutañāṇassa mahantabhāvassa dassanatthaṃ, desanāya ca suññatāpakāsanavibhāvanatthaṃ 2- samayantaraṃ anupavisanto dhammarājā "santi bhikkhave eke samaṇabrāhmaṇā"ti evaṃ pucchāvissajjanaṃ ārabhi. [29] Tattha santīti atthi saṃvijjanti upalabbhanti. Bhikkhaveti ālapanavacanaṃ. Eketi ekacce. Samaṇabrāhmaṇāti pabbajjūpagatabhāvena samaṇā, jātiyā brāhmaṇā. Lokena vā "samaṇā"ti ca "brāhmaṇā"ti ca evaṃ sammatā. Pubbantaṃ kappitvā vikappetvā gaṇhantīti pubbantakappikā, pubbantakappo vā etesaṃ atthīti pubbantakappikā. Tattha antoti ayaṃ saddo antaabbhantaramariyādalāmakaparabhāga- koṭṭhāsesu dissati. "antapūro udarapūro"ti 3- ādīsu hi ante antasaddo. @Footnote: 1 khu. paṭi. 31/94/72 dhammaṭṭhitiñāṇaniddesa 2 ka. suññatāpakāsanabhāvatthaṃ, @Sī. suññatāpakāsanatthaṃ 3 khu.su. 25/197/371 vijayasutta

--------------------------------------------------------------------------------------------- page96.

Caranti loke parivārachannā, anto asuddhā bahi sobhamānāti 1- ādīsu abbhantare. "kāyabandhanassa anto jīrati. 2- Sā haritantaṃ vā pathantaṃ vā selantaṃ vā udakantaṃ vā"ti 3- ādīsu mariyādāyaṃ. "antamidaṃ bhikkhave jīvikānaṃ yadidaṃ piṇḍolyan"ti 4- ādīsu lāmake. "esevanto dukkhassā"ti 5- ādīsu parabhāge. Sabbapaccayasaṅkhayo hi dukkhassa parabhāgo koṭīti vuccati. "sakkāyo kho āvuso eko anto"ti 6- ādīsu koṭṭhāse. Svāyaṃ idhāpi koṭṭhāse vattati. Kappasaddopi "tiṭṭhatu bhante bhagavā kappaṃ. 7- Atthi kappo nipajjituṃ, 8- kappakatena akappakataṃ saṃsibbitaṃ hotī"ti 9- evaṃ āyukappalesakappavinayakappādīsu sambahulesu atthesu vattati. Idha taṇhādiṭṭhīsu vattatīti veditabbo. Vuttampi cetaṃ "kappāti dve kappā taṇhākappo ca diṭṭhikappocā"ti 10- tasmā taṇhā- diṭṭhivasena atītaṃ khandhakoṭṭhāsaṃ kappetvā kappetvā ṭhitāti pubbantakappikāti evamettha attho veditabbo. Tesaṃ evaṃ pubbantaṃ kappetvā ṭhitānaṃ punappunaṃ uppajjanavasena pubbantameva anugatā diṭṭhīti pubbantānudiṭṭhino. Te evaṃ diṭṭhino taṃ pubbantaṃ ārabbha āgamma paṭicca aññaṃpi janaṃ diṭṭhigatikaṃ karontā anekavihitāni adhimuttipadāni 11- abhivadanti aṭṭhārasahi vatthūhīti. Tattha anekavihitānīti anekavidhāni. Adhimuttipadānīti adhivacanapadāni. Athavā, bhūtamatthaṃ abhibhavitvā yathāsabhāvato aggahetvā vattanato 12- adhimuttiyoti diṭṭhiyo vuccanti. Adhimuttīnaṃ padāni adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Aṭṭhārasahi vatthūhīti aṭṭhārasahi kāraṇehi. [30] Idāni yehi aṭṭhārasahi vatthūhi abhivadanti tesaṃ kathetukamyatāya pucchāya "te ca bhonto"ti ādinā nayena pucchitvā tāni vatthūni vibhajitvā dassetuṃ "santi bhikkhave"ti ādimāha. @Footnote: 1 saṃ.sagā. 15/122 sattajaṭilasutta 2 vinaYu. 7/278 khuddakavatthūni @3 Ma.mū. 12/304 mahāhatthipadopamasutta 4 saṃ.khandha. 17/80/75 piṇḍolyasutta @5 saṃ.ni. 16/51/82 parivīmaṃsanasutta 6 aṅ.chakka. 332/448 majjhesutta 7 dī.mahā. @10/167 mahāparinibbānasutta 8 aṅ.aṭṭhaka. 23/185/344 kusitārambhavatthusutta @9 vinaYu. 2/371 dubbaṇṇakaraṇasikkhāpada 10 khu.mahā. 29/136/105 suddhaṭṭhakasuttaniddesa @11 cha.Sī.i. adhivuttipadāni 12 cha.Ma. pavattanato

--------------------------------------------------------------------------------------------- page97.

Tattha vadanti etenāti vādo, diṭṭhigatassetaṃ adhivacanaṃ, sassato vādo etesanti sassatavādā, sassatadiṭṭhinoti attho. Eteneva nayena ito paresaṃpi evarūpānaṃ padānaṃ attho veditabbo. Sassataṃ attānañca lokañcāti rūpādīsu aññataraṃ "attā"ti ca "loko"ti ca gahetvā taṃ sassataṃ amaraṃ niccaṃ dhuvaṃ paññapenti. Yathāha "rūpaṃ attāceva loko ca sassato cāti attānañca lokañca paññapenti, tathā vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ attāceva loko ca sassato cāti attānañca lokañca paññapentī"ti. 1- [31] Ātappamanvāyāti ādīsu vīriyaṃ kilesānaṃ ātappanabhāvena ātappanti vuttaṃ. Tadeva padahanavasena padhānaṃ. Punapupnaṃ payuttavasena anuyogo. Iti evaṃ tippabhedaṃpi vīriyaṃ anvāya āgamma paṭiccāti attho. Appamādo vccati satiyā avippavāso. Sammāmanasikāroti upāyamanasikāro paṭhamamanasikāro, atthato ñāṇanti vuttaṃ hoti. Yasmiṃ hi manasikāre ṭhitassa pubbenivāsānussatiñāṇaṃ ijjhati, ayaṃ imasmiṃ ṭhāne "manasikāro"ti adhippeto. Tasmā vīriyañca satiñca ñāṇañca āgammāti ayamettha saṅkhepattho. Tathārūpanti tathājātikaṃ. Cetosamādhinti cittasamādhiṃ. Phusatīti vindati paṭilabhati. Yathā samāhite citteti yena samādhinā sammā āhite suṭṭhu ṭhapite cittamhi. Anekavihitaṃ pubbenivāsanti ādīnaṃ attho visuddhimagge vutto. So evamāhāti so evaṃ jhānānubhāvasampanno hutvā diṭṭhigatiko evaṃ vadati. Vañjhoti vañjhapasuvañjhatālādayo viya aphalo kassaci ajanakoti. Etena "attā"ti ca "loko"ti ca gahitānaṃ jhānadīnaṃ rūpādijanakabhāvaṃ paṭikkhipati. Pabbatakūṭaṃ viya ṭhitoti kūṭaṭṭho. Esikaṭṭhāyiṭṭhitoti esikaṭṭhāyī viya hutvā ṭhitoti esikaṭṭhāyiṭṭhito. Yathā sunikhāto esikatthambho niccalo tiṭṭhati, evaṃ ṭhitoti attho. Ubhayenapi lokassa vināsābhāvaṃ dīpeti. Keci pana "īsikaṭṭhāyiṭṭhito"ti pāliṃ vatvā muñje īsikā viya ṭhito"ti vadanti. Tatrāyaṃ adhippāyo:- yadidaṃ jāyatīti vuccati, taṃ muñjato īsikā viya vijjamānameva nikkhamati. Yasmā ca @Footnote: 1 khu. paṭi. 31/140 antaggāhikadiṭṭhiniddese vitthāro daṭṭhabbo

--------------------------------------------------------------------------------------------- page98.

Īsikaṭṭhāyiṭṭhito, tasmā te 1- ca sattā sandhāvanti, ito aññattha gacchantīti attho. Saṃsarantīti aparāparaṃ sañcaranti. Cavantīti evaṃ saṅkhyaṃ gacchanti. Tathā upapajjantīti. Aṭṭhakathāyaṃ pana pubbe "sassato attā ca loko cā"ti vatvā idāni "te ca sattā sandhāvantī"ti ādinā vacanena ayaṃ diṭṭhigatiko attanāyeva attano vādaṃ bhindati, diṭṭhigatikassa dassanaṃ nāma na nibaddhaṃ, thusarāsimhi nikkhittakhāṇuko viya cañcalaṃ, ummattakapacchiyaṃ pūvakhaṇḍagūthagomayādīni viya cettha sundaraṃpi asundaraṃpi hotiyevāti vuttaṃ. Atthi tveva sassatisamanti ettha sassatīti niccaṃ vijjamānatāya mahāpaṭhaviṃva maññati, tathāpi sinerupabbatacandimasuriye, tato tehi samaṃ attānaṃ maññamānā atthi tveva sassatisamanti vadanti. Idāni "sassato attā ca loko cā"ti ādikāya paṭiññāya sādhanatthaṃ hetuṃ dassento "taṃ kissa hetu? ahañhi ātappamanvāyā"ti ādimāha. Tattha imināmahaṃ etaṃ jānāmīti iminā visesādhigamena ahaṃ etaṃ paccakkhato jānāmi, na kevalaṃ saddhāmattakena vadāmīti dasseti, makāro panettha padasandhikaraṇatthaṃ vutto. Idaṃ bhikkhave paṭhamaṃ ṭhānanti catūhi vatthūhīti vatthusaddena vuttesu catūsu ṭhānesu, idaṃ paṭhamaṃ ṭhānaṃ, idaṃ jātisatasahassamattānussaraṇaṃ paṭhamaṃ kāraṇanti attho. [32-33] Uparivāradvayepi eseva nayo. Kevalaṃ hi ayaṃ vāro jātisatasahassānussaraṇavasena vutto. Itare dasacattālīsasaṃvaṭṭavivaṭṭakappānussaraṇavasena. Mandapañño 2- hi titthiyo anekajātisatasahassamattaṃ anussarati, majjhimapañño dasa saṃvaṭṭavivaṭṭakappāni, tikkhapañño cattālīsaṃ, na tato uddhaṃ. [34] Catutthavāre: takkayatīti takkī, takko vā assa atthīti takkī, takketvā vitakketvā diṭṭhigāhino etaṃ adhivacanaṃ. Vīmaṃsāya samannāgatoti vīmaṃSī. Vīmaṃsā nāma tulanā ruccanā khamanā. Yathā hi puriso yaṭṭhiyā udakaṃ vīmaṃsitvā vīmaṃsitvā otarati, evameva yo tulayitvā ruccitvā khamāpetvā diṭṭhiṃ @Footnote: 1 cha. teva 2 i. mandapaññā

--------------------------------------------------------------------------------------------- page99.

Gaṇhāti, so "vīmaṃsī"ti veditabbo. Takkapariyāhatanti takkena pariyāhataṃ, tena tena pariyāyena takketvāti attho. Vīmaṃsānucaritanti tāya vuttappakārāya vīmaṃsāya anucaritaṃ. Sayaṃ pāṭibhāṇanti attano paṭibhāṇamattasañjātaṃ. Evamāhāti sassatadiṭṭhiṃ gahetvā evaṃ vadati. Tattha catubbidho takkī anussatiko, jātissaro, lābhī, suddhatakkikoti. Tattha yo "vessantaro nāma rājā ahosī"ti ādīni sutvā "tenahi yadi vessantarova bhagavā. Sassato attā"ti takkayanto diṭṭhiṃ gaṇhāti, ayaṃ anussatiko nāma dve tisso jātiyo saritvā "ahameva pubbe asukasmiṃ nāma ahosiṃ, tasmā sassato attā"ti takkayanto jātissaratakkiko nāma. Yo pana lābhitāya "yathā me idāni attā sukhito, 1- atītepi evaṃ ahosi, anāgatepi bhavissatī"ti takkayitvā diṭṭhiṃ gaṇhāti, ayaṃ lābhitakkiko nāma. "evaṃ sati idaṃ hotī"ti takkamatteneva gaṇhanto pana suddhatakkiko nāma. [35] Etesaṃ vā aññatarenāti etesaṃyeva catunnaṃ vatthūnaṃ aññatarena ekena vā dvīhi vā tīhi vā. Natthi ito bahiddhāti imehi pana vatthūhi bahi aññaṃ ekaṃ kāraṇampi sassatapaññattiyā natthīti appaṭivattiyaṃ sīhanādaṃ nadati. [36] Tayidaṃ bhikkhave tathāgato pajānātīti bhikkhave taṃ idaṃ catubbidhaṃpi diṭṭhigataṃ tathāgato nānappakārato jānāti. Tato taṃ pajānanākāraṃ dassento "ime diṭaṭhiṭṭhānā"ti ādimāha, tattha diṭṭhiyova diṭṭhiṭṭhānā nāma. Apica diṭṭhīnaṃ kāraṇampi diṭṭhiṭṭhānameva. Yathāha: "katamāni aṭṭha diṭṭhiṭṭhānāni? khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi. Phassopi. Saññāpi. Vitakkopi. Ayonisomanasikāropi. Pāpamittopi. Paratoghosopi diṭṭhiṭṭhānaṃ. Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṃ uppādāya samuṭṭhānaṭṭhena, evaṃ khandhāpi diṭṭhiṭṭhānaṃ. Avijjā hetu .pe. Pāpamitto hetu .pe. Paratoghoso hetu paratoghoso paccayo diṭṭhiṭṭhānaṃ uppādāya samuṭṭhānaṭṭhena, evaṃpi paratoghoso diṭṭhiṭṭhānan"ti 2- evaṃ gahitāti diṭṭhisaṅkhātā tāva diṭṭhiṭṭhānā "sassato attā ca loko cā"ti evaṃ gahitā ādinnā, pavattitāti @Footnote: 1 cha.Ma. sukhī hoti 2 khu. paṭi. 31/124 diṭṭhikathā

--------------------------------------------------------------------------------------------- page100.

Attho. Evaṃ parāmaṭaṭhāti nirāsaṅkacittatāya punappunaṃ āmaṭṭhā parāmaṭṭhā, "idameva saccaṃ, moghamaññan"ti pariniṭṭhāpitā. Kāraṇasaṅkhātā pana diṭṭhiṭṭhānā yathā gayhamānā diṭṭhiyo samuṭṭhāpenti, evaṃ ārammaṇavasena ca pavattanavasena ca āsevanavasena ca gahitā anādīnavadassitāya punappunaṃ gahaṇavasena parāmaṭṭhā. Evaṃ gatikāti evaṃ nirayatiracchānapetavisayagatīnaṃ aññataragatikā. "evaṃ abhisamparāyā"ti idaṃ purimapadasseva vevacanaṃ, evaṃ idhaparalokāti vuttaṃ hoti. Tañca tathāgato pajānātīti na kevalañca tathāgato sakāraṇaṃ sagatikaṃ diṭṭhigatameva pajānāti, athakho tañca sabbaṃ pajānāti, tato ca uttaritaraṃ sīlañceva samādhiñca sabbaññutañāṇañca pajānāti. Tañca pajānaṃ na parāmasatīti tañca evaṃvidhaṃ anuttaraṃ visesaṃ pajānantopi "ahaṃ pajānāmī"ti taṇhādiṭṭhimānaparāmāsavasena tañca na parāmasati. Aparāmasato cassa paccattañceva nibbuti viditāti evaṃ aparāmasato cassa aparāmāsapaccayā 1- sayameva attanāyeva tesaṃ parāmāsakilesānaṃ nibbuti viditā, pākaṭaṃ bhikkhave tathāgatassa nibbānanti dasseti. Idāni yathā paṭipannena tathāgatena sā nibbuti adhigatā, taṃ paṭipattiṃ dassetuṃ yāsu vedanāsu rattā 2- titthiyā "idha sukhino bhavissāma, ettha sukhino bhavissāmā"ti diṭṭhiggahanaṃ pavisanti, tāsaṃyeva vedanānaṃ vasena kammaṭṭhānaṃ ācikkhanto "vedanānaṃ samudayañcā"ti ādimāha. Tattha yathābhūtaṃ viditvāti "avijjāsamudayā vedanāsamudayoti paccayasamudayaṭṭhena vedanākkhandhassa udayaṃ passati, taṇhāsamudayā. Kammasamudayā. Phassasamudayā. Vedanāsamudayoti paccanasamudayaṭṭhena vedanākkhandhassa udayaṃ passati. Nibbattilakkhantopi vedanākkhandhassa udayaṃ passatī"ti. 3- Imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanāsamudayaṃ yathābhūtaṃ viditvā, "avijjānirodhā vedanānirodhoti .pe. Taṇhānirodhā. Kammanirodhā. Phassanirodhā vedanānirodhoti paccayanirodhaṭṭhena vedanākkhandhassa vayaṃ passati. Vipariṇāmalakkhaṇaṃ passantopi vedanākkhandhassa vayaṃ passatī"ti 4- imesaṃ pañcannaṃ lakkhaṇānaṃ vasena vedanānaṃ atthaṅgamaṃ yathābhūtaṃ viditvā "yaṃ vedanaṃ paṭicca uppajjati sukhaṃ somanassaṃ, @Footnote: 1 Sī. aparappaccayā 2 ka. ratā 3-4 khu. paṭi 31/50 ñāṇakathā

--------------------------------------------------------------------------------------------- page101.

Ayaṃ vedanāya assādo"ti evaṃ assādaṃ ca yathābhūtaṃ viditvā, "yaṃ vedanā aniccā dukkhā vipariṇāmadhammā, ayaṃ vedanāya ādīnavo"ti evaṃ ādīnavaṃ yathābhūtaṃ viditvā "yo vedanāya chandarāgavinayo chandarāgappahānaṃ, idaṃ vedanāya nissaraṇan"ti evaṃ nissaraṇañca yathābhūtaṃ viditvā, vigatacchandarāgatāya anupādāno anupādāvimutto bhikkhave tathāgato yasmiṃ upādāne sati kiñci upādiyeyya, upādinnattā ca khandho bhaveyya tassa abhāvā kiñci dhammaṃ anupādiyitvāva vimutto bhikkhave tathāgatoti. [37] Ime kho te bhikkhaveti ye vo ahaṃ "katame ca te bhikkhave dhammā gambhīrā"ti apucchiṃ, ime kho te bhikkhave "tañca tathāgato pajānāti, tato ca uttaritaraṃ pajānātī"ti evaṃ niddiṭṭhā sabbaññutañāṇadhammā gambhīrā duddasā .pe. Paṇḍitavedanīyāti veditabbā. Yehi tathāgatassa neva puthujjano, na sotāpannādīsu aññataro vaṇṇaṃ yathābhūtaṃ vattuṃ sakkoti, athakho tathāgatova yathābhuccaṃ 1- vaṇṇaṃ sammā vadamāno vadeyyāti evaṃ puccamānenāpi 2- sabbaññutañāṇameva puṭṭhaṃ, niyyādentenāpi tadeva niyyāditaṃ, antarā pana diṭṭhiyo vibhattāti. Paṭhamabhāṇavāravaṇṇanā niṭṭhitā. -------------- Ekaccasassatavādavaṇṇanā [38] Tattha 3- ekaccasassatikāti ekaccasassatavādā, te duvidhā honti: sattekaccasassatikā, saṅkhārekaccasassatikāti. Duvidhāpi idha gahitāyeva. [39] Yanti nipātamattaṃ. Kadācīti kismiñci kāle. Karahacīti tasseva vevacanaṃ. Dīghassa addhunoti dīghassa kālassa. Accayenāti atikkamena. Saṃvaṭṭatīti vinassati. Yebhuyyenāti ye upari brahmalokesu vā arūpesu vā nibbattanti, tadavasese sandhāya vuttaṃ. Jhānamanena nibbattattā manomayā. Pīti tesaṃ bhakkho @Footnote: 1 cha.Ma. yathābhūtaṃ. 2 ka. vuccamānenāpi @3 cha.Ma., i. ayaṃ pāṭho na dissati. visuddhi 2/51 piṭṭhe.

--------------------------------------------------------------------------------------------- page102.

Āhāroti pītibhakkhā. Attanova tesaṃ pabhāti sayampabhā. Antalikkhe carantīti antalikkhacaRā. Subhesu uyyānavimānakapparukkhādīsu tiṭṭhantīti subhaṭṭhāyino. Subhā vā manorammavatthābharaṇā hutvā tiṭṭhantīti subhaṭṭhāyino. Ciraṃ dīghamaddhānanti ukkaṃsena aṭṭha kappe. [40] Vivaṭṭatīti saṇṭhāti. Saññaṃ brahmavimānanti pakatiyā nibbattasattānaṃ natthitāya suññaṃ, brahmakāyikā bhūmi nibbattatīti attho. Tassa kattā vā kāretā vā natthi, visuddhimagge vuttanayena pana kammapaccayā utusamuṭṭhānā ratanabhūmi nibbattati. Pakatinibbattaṭṭhāneyeva 1- cettha uyyānakapparukkhādayo nibbattanti. atha sattānaṃ pakatiyā visitaṭṭhāne nikanti uppajjati. Te paṭhamajjhānaṃ bhāvetvā tato otaranti, tasmā "athakho aññataro satto"ti ādimāha. Āyukkhayā vā puññakkhayā vāti ye oḷāraṃ puññakammaṃ katvā yattha katthaci appāyuke devaloke nibbattanti, te attano puññabalena ṭhātuṃ na sakkonti, tassa pana devalokassa āyuppamāṇeneva cavantīti āyukkhayā vā cavantīti vuccanti. Ye pana parittaṃ puññakammaṃ katvā dīghāyuke devaloke nibbattanti, te yāvatāyukaṃ ṭhātuṃ na sakkonti, antarāva cavantīti puññakkhayā vā cavantīti vuccanti. Dīghamaddhānaṃ tiṭṭhatīti kappaṃ vā upaḍḍhakappaṃ vā. [41] Anabhiratīti aparassāpi sattassa āgamanapatthanā. Yā pana paṭighasampayuttā ukkaṇṭhitā, sā brahmaloke natthi. Paritassanāti ubbijjanā phandanā, sā panesā tāsatassanā taṇhātassanā diṭṭhitassanā ñāṇatassanāti catubbidhā hoti. Tattha "jātiṃ paṭicca bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Jaraṃ. Maraṇaṃ paṭicca .pe. Utrāso"ti 2- ayaṃ tāsatassanā nāma. "aho vata aññepi sattā itthattaṃ āgaccheyyun"ti 3- ayaṃ taṇhātassanā nāma. "paritassitaṃ vipphanditamevā"tī 4- ayaṃ diṭṭhitassanā nāma. "tepi tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjantī"ti 5- ayaṃ ñāṇatassanā @Footnote: 1 cha.Ma., i. pakatinibbattiṭṭhānesuyeva 2 abhi.vi. 35/921 tikanidesa @3 dī. pā. 11/38 pāṭikasutta 4 dī.Sī. 9/105-117 brahmajālasutta @5 saṃ. khandha. 17/78 sīhasutta, aṅ. catukka. 21/33 sīhasutta

--------------------------------------------------------------------------------------------- page103.

Nāma. Idha pana taṇhātassanāpi diṭṭhitassanāpi vaṭṭati. Brahmavimānanti idha pana paṭhamābhinibbattassa atthitāya suññanti na vuttaṃ. Upapajjantīti uppattivasena upagacchanti. Sahabyatanti sahabhāvaṃ. [42] Abhibhūti abhibhavitvā ṭhito "jeṭṭhakohamasmī"ti. Anabhibhūtoti aññehi anabhibhūto. Aññadatthunti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passāmīti attho. Vasavattīti sabbaṃ janaṃ vase vattemi. Issaro kattā nimmātāti ahaṃ loke issaro, ahaṃ lokassa kattā ca nimmātā ca, paṭhavīhimavantasinerucakkavāḷamahāsamuddacandimasuriyā mayā nimmitāti. Seṭṭho sajjitāti ahaṃ lokassa uttamo ca sajjitā ca "tavaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo, vesso, suddo, gahaṭṭho, pabbajito nāma. Antamaso tvaṃ oṭṭho hohi, goṇo hohī"ti evaṃ "sattānaṃ saṃvibhajitā 1- ahan"ti maññati. Vasī pitā bhūtabhabyānanti "ahamasmi ciṇṇavasitāya vasī, ahampitā bhūtānañca bhabyānañcā"ti maññati. Tattha aṇḍajajalābujā sattā antoaṇḍakoseceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā nāma. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi mayhaṃ puttāti saññāya "ahampitā bhūtabhabyānan"ti maññati. Idāni kāraṇato sādhetukāmo "mayā ime sattā nimmitā"ti paṭiññaṃ katvā "taṃ kissa hetū"ti ādimāha. Itthattanti itthabhāvaṃ, brahmabhāvanti attho. Iminā mayanti attano kammavasena cutāpi upapannāpi ca kevalaṃ maññanāmatteneva "iminā nimmitatā"ti maññamānā vaṅkacchiddena 2- vaṅkaāṇi viya onamitvā tasseva pādamūlaṃ gacchanti. [43] Vaṇṇavantataro cāti vaṇṇavantataro ca abhirūpo pāsādikoti attho. Mahesakkhataroti issariyaparivāravasena mahāyasataro. [44] Ṭhānaṃ kho panetanti kāraṇaṃ kho panetaṃ. So tato cavitvā aññatra na gacchati, idheva āgacchati, taṃ sandhāyetaṃ vuttaṃ. Agārasmāti gehā. Anagāriyanti @Footnote: 1 cha.ma, saṃvisajetā 2 i. vaṅkacchidde

--------------------------------------------------------------------------------------------- page104.

Pabbajjaṃ. Pabbajjā hi yasmā agārasusa hitaṃ kasigorakkhādikammaṃ tattha natthi, tasmā anagāriyanti vuccati. Pabbajatīti upagacchati. Tato paraṃ nānussaratīti tato pubbenivāsā paraṃ na sarati, sarituṃ asakkonto tattha ṭhatvā diṭṭhiṃ gaṇhāti. Niccoti ādīsu tassa upapattiṃ apassanto "nicco"ti vadati, maraṇaṃ apassanto "dhuvo"ti, sadābhāvato "sassato"ti, jarāvasenāpi vipariṇāmassa abhāvato "avipariṇāmadhammo"ti. Sesamettha vāre uttānamevāti. [45-46] Dutiyavāre: khiḍḍāya padussanti vinassantīti khiḍḍāpadosikā, "padūsikā"tipi pāliṃ likhanti, sā aṭṭhakathāyaṃ natthi. Ativelanti atikālaṃ, aticiranti attho. Hassakhiḍḍāratidhammasamāpannāti hassaratidhammañceva khiḍḍāratidhammañca samāpannā anuyuttā, keḷihassasukhañceva kāyikavācasikakīḷāsukhañca anuyuttā, vuttappakāraratidhammasamaṅgino hutvā viharantīti attho. Sati pamussatīti khādanīyabhojanīyesu sati pamussati. Te kira puññavisesādhigatena mahantena attano sirivibhavena nakkhattaṃ kīḷantā tāya sampattimahantatāya 1- "āhāraṃ paribhuñjimhā, na paribhuñjimhā"tipi na jānanti. Atha ekāhārātikkamanato paṭṭhāya nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Kasmā? kammajatejassa balavatāya karajakāyassa mandatāya. Manussānaṃ hi kammajatejo mando, karajakāyo balavā. Tesaṃ kammajatejassa mandatāya karajakāyassa balavatāya sattāhampi atikkamitvā uṇhodakaacchayāguādīhi sakkā vatthuṃ upatthambhetuṃ. Devānaṃ pana tejo balavā hoti, karajaṃ mandaṃ. Te ekaṃ āhāravelaṃ atikkamitvāva saṇṭhātuṃ na sakkonti. Yathā nāma gimhānaṃ majjhanhike tattapāsāṇe ṭhapitaṃ padumaṃ vā uppalaṃ vā sāyaṇhasamaye ghaṭasatenāpi siñciyamānaṃ pākatikaṃ na hoti, vinassatiyeva. Evameva pacchā nirantaraṃ khādantāpi pivantāpi cavantiyeva, na tiṭṭhanti. Tenāha "satiyā sammosā te devā tamhā kāyā cavantī"ti. Katame pana te devāti? "ime devā"ti 2- aṭṭhakathāyaṃ vicāraṇā natthi, "devānaṃ kammajatejo balavā hoti, karajaṃ mandan"ti avisesena vuttattā pana ye keci kavaḷiṅkārāhārūpajīvino devā @Footnote: 1 Ma. sampattiyā mahantatāYu. 2 ka.Sī. nāmāti

--------------------------------------------------------------------------------------------- page105.

Evaṃ karonti, teyeva cavantīti veditabbā. Keci panāhu "nimmānaratiparanimmitavasavattino te devā"ti. Khiḍḍāpadussanamatteneva hete "khiḍḍāpadosikā"ti vuttā. Sesamettha purimanayeneva veditabbaṃ. [47-48] Tatiyavāre: manena padussanti nassanti vinassantīti manopadosikā, ete cātummahārājikā. Tesu kira eko devaputto "nakkhattaṃ kīḷissāmī"ti saparivāro rathena vīthiṃ paṭipajjati, athañño nikkhamanto taṃ purato gacchantaṃ disvā "kiṃ 1- bho ayaṃ kapaṇo adiṭṭhapubbaṃ viya ekaṃ disvā pītiyā uddhumāto viya bhijjamāno viya ca gacchatī"ti kujjhati. Purato gacchantopi nivattitvā taṃ kuddhaṃ disvā kuddhā nāma suvijjānā 2- honti kuddhabhāvamassa ñatvā "tvaṃ kuddho mayhaṃ kiṃ karissasi, ayaṃ sampatti mayā dānasīlādīnaṃ vasena laddhā, na tuyhaṃ vasenā"ti paṭikujjhati. Ekasmiṃ hi kuddhe itaro akuddho rakkhati, ubhosu pana kuddhesu ekassa kodho itarassa paccayo hoti, tassapi kodho itarassa paccayo hotīti ubho kandantānaṃyeva orodhānaṃ cavanti ayamettha dhammatā. Sesaṃ vuttanayeneva veditabbaṃ. [49-52] Takkīvāre 3-: ayaṃ cakkhvādīnaṃ bhedaṃ passati, citatampana yasmā purimaṃ purimaṃ pacchimassa pacchimassa paccayaṃ datvāva nirujjhati, tasmā cakkhvādīnaṃ bhedato balavatarampi cittassa bhedaṃ na passati. So taṃ apassanto yathā nāma sakuṇo ekaṃ rukkhaṃ jahitvā aññasmiṃ 4- nilīyati, evameva imasmiṃ attabhāve bhinne cittaṃ aññatra gacchatīti gahetvā evamāha. Sesamettha vuttanayeneva veditabbaṃ. Antānantavādavaṇṇanā [53] Antānantikāti antānantavādā, antaṃ vā anantaṃ vā antānantaṃ vā nevantānānantaṃ vā ārabbha pavattavādāti attho. @Footnote: 1 cha.Ma. ayaṃsaddo na dissati. 2 cha.Sī.i. suviditā. @3 Ma.i. takkīvāde. 4 Ma. ekasmiṃ.

--------------------------------------------------------------------------------------------- page106.

[54-60] Antasaññī lokasmiṃ viharatīti paṭibhāganimittaṃ cakkavāḷapariyantaṃ avaḍḍhetvā taṃ "loko"ti gahetvā antasaññī lokasmiṃ viharati, cakkavāḷapariyantaṃ katvā vaḍḍhitakasiṇo 1- pana anantasaññī hoti, uddhamadho avaḍḍhetvā pana tiriyaṃ vaḍḍhetvā uddhamadho antasaññī tiriyaṃ anantasaññī. Takkīvādo vuttanayeneva veditabbo. Ime cattāropi attanā diṭṭhapubbānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā. Amarāvikkhepavādavaṇṇanā [61] Na maratīti amaRā. Kā sā? "evantipi me no"ti ādinā nayena pariyantarahitā diṭṭhigatikassa diṭṭhi ceva vādā 2- ca. Vividho khepoti vikkhepo, amarāya diṭṭhiyā vācāya ca vikkhepoti amarāvikkhepo, so etesaṃ atthīti amarāvikkhepikā. Aparo nayo, amarā nāma ekā macchajāti, sā ummujjananimujjanādivasena udake sandhāvamānā gahetuṃ na sakkā, 3- evameva ayaṃ pi vādo itocito ca sandhāvati, gāhaṃ na upagacchatīti amarāvikkhepoti vuccati, so etesaṃ atthīti amarāvikkhepikā. [62] "idaṃ kusalan"ti yathābhūtaṃ nappajānātīti dasa kusalakammapathe yathābhūtaṃ nappajānātīti attho. Akusalepi dasa akusalakammapathāva adhippetā. So mamassa vighātoti "musā mayā bhaṇitan"ti vippaṭisāruppattiyā mama vighāto assa, dukkhaṃ bhaveyyāti attho. So mamassa antarāyoti so mama saggassa ceva maggassa ca antarāyo assa. Musāvādabhayā musāvādaparijegucchāti musāvāde ottappena ceva hiriyā ca. Vācāvikkhepaṃ āpajjatīti vācāya vikkhepaṃ āpajjati. Kīdisaṃ? amarāvikkhepaṃ, apariyantavikkhepanti attho. Evantipi me noti ādīsu "evantipi me no"ti aniyamitavikkhePo. Tathātipi me noti "sassato attā ca loko cā"ti vuttaṃ sassatavādaṃ paṭikkhipati. Aññathātipi me noti sassatato aññathā 4- vuttaṃ ekaccasassataṃ ekaccaasassataṃ 5- @Footnote: 1 ka.Ma. vaḍḍhitakasiṇe 2 cha.Ma., i. vācā. 3 cha.Ma. sakkāti @4 Ma. aññathāpīti 5 cha.Ma., i. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page107.

Paṭikkhipati. Notipi me noti "na hoti tathāgato paraṃ maraṇā"ti vuttaṃ ucchedaṃ paṭikkhipati. No notipi me noti "neva hoti na na hotī"ti vuttaṃ takkīvādaṃ paṭikkhipati. Ayaṃ pana "idaṃ kusalan"ti vā "akusalan"ti vā puṭṭho na kiñaci byākaroti. "idaṃ kusalan"ti vā 1- puṭṭho "evantipi me no"ti vadati. Tato "kiṃ akusalan"ti vutte "tathātipi me no"ti vadati. "kiṃ ubhayato aññathā"ti vutte "aññathātipi me no"ti vadati. Tato "tividhenāpi na hoti, kinte laddhī"ti vutte "notipi me no"ti vadati. Tato "no noti kinte 2- laddhī"ti vutte "no notipi me no"ti evaṃ vikkhepamevāpajjati, ekasmimpi pakkhe na tiṭṭhati. [63] Chando vā rāgo vāti appaṭijānantopi 3- sahasā kusalameva "kusalan"ti vatvā akusalameva "akusalan"ti vatvā "mayā asukassa nāma evaṃ byākataṃ, kintaṃ subyākatan"ti aññe paṇḍite pucchitvā tehi "subyākataṃ bhadramukha, `kusalameva tayā kusalaṃ akusalameva akusalan'ti byākatan"ti vutte "natthi mayā sadiso paṇḍito"ti evaṃ me tattha chando vā rāgo vā assāti attho. Ettha ca chando dubbalarāgo, rāgo balavarāgoti. 4- Doso vā paṭigho vāti kusalaṃ 5- pana "akusalan"ti, akusalaṃ vā "kusalan"ti vatvā aññe paṇḍite pucchitvā tehi "dubyākataṃ tayā"ti vutte "ettakampi nāma na jānāmī"ti tattha me assa doso vā paṭigho vāti attho. Idhāpi doso dubbalakodho, paṭigho balavakodho. Taṃ mamassa upādānaṃ, so mamassa vighātoti taṃ chandarāgadvayaṃ mama upādānaṃ assa, dosapaṭighadvayaṃ vighāto. Ubhayampi vā daḷhaggahaṇavasena upādānaṃ, vihananavasena vighāto. Rāgo hi amuñcitukāmatāya ārammaṇaṃ gaṇhāti jalūkā viya. Doso vināsetukāmatāya āsīviso viya. Ubhopi cete santāpakaṭṭhena vihanantiyevāti "upādānan"ti ca "vighāto"ti ca vuttā. Sesaṃ paṭhamavārasadisameva. @Footnote: 1 cha.Ma. vāsaddo na dissati. 2 cha.Ma. kiṃ no noti te. @3 cha.Ma., i. ajānantopi 4 cha.Ma., i. balavarāgo. 5 ka. kusalampi

--------------------------------------------------------------------------------------------- page108.

[64] Paṇḍitāti paṇḍiccena samannāgatā. Nipuṇāti saṇhasukhumavuḍḍhino saṇhasukhumaṃ atthantaraṃ 1- paṭivijjhanasamatthā. Kataparappavādāti viññātaparappavādā ceva parehi saddhiṃ katavādapariccayā ca. Vālavedhirūpāti vālavedhidhanuggahasadisā. Vo 2- bhindantā maññeti vālavedhi viya vālaṃ sukhumānipi paresaṃ diṭṭhigatāni attano paññābalena 3- bhindantā viya carantīti attho. Te maṃ tatthāti te samaṇabrāhmaṇā maṃ tesu kusalākusalesu. Samanuyuñjeyyunti "kiṃ kusalaṃ, kiṃ akusalanti attano laddhiṃ vadā"ti laddhiṃ puccheyyuṃ. Samanuggāheyyunti "idaṃ nāmā"ti vutte "kena kāraṇena etamatthaṃ gāhayā"ti 4- kāraṇaṃ puccheyyuṃ. Samanubhāseyyunti "iminā nāma kāraṇenā"ti vutte kāraṇe dosaṃ dassetvā "na tvaṃ idaṃ jānāsi, idampana gaṇha, idaṃ vissajjehī"ti evaṃ samanuyuñjeyyuṃ. Na sampāyeyyanti na sampādeyyaṃ, sampādetvā kathetuṃ na sakkuṇeyyanti attho. So mamassa vighātoti yantaṃ punappunaṃ vatvāpi asampāyanaṃ nāma, so mama vighāto assa, oṭṭhatālujivhāgalasosanadukkhameva assāti attho. Sesametthāpi paṭhamavārasadisameva. [65-66] Mandoti mandapañño, apaññassevetaṃ nāmaṃ. Momūhoti atisammuḷho. Hoti tathāgatoti ādīsu satto "tathāgato"ti adhippeto. Sesamettha uttānameva. Imepi cattāro pubbe pavattadhammānusāreneva diṭṭhiyā gahitattā pubbantakappikesu paviṭṭhā. Adhiccasamuppannavādavaṇṇanā [67] "adhiccasamuppanno attā ca loko cā"ti dassanaṃ adhiccasamuppannaṃ, taṃ etesaṃ atthīti adhiccasamuppannikā. Adhiccasamuppannanti akāraṇasamuppannaṃ. [68-73] Asaññasattāti desanāsīsametaṃ, acittuppādā rūpamattakaattabhāvāti 5- attho. Tesaṃ evaṃ uppatti veditabbā:- ekacco hi titthāyatane pabbajitvā vāyokasiṇe parikammaṃ katvā catutthajjhānaṃ nibbattetvā jhānā vuṭṭhāya @Footnote: 1 Sī.Ma. sukhumaatthantaraṃ, i. sukhumaatthantare. 2 ka.Ma. te @3 cha.Ma., i. paññāgatena 4 cha.Ma. gāhayenti. @5 Sī. acittuppādarūpamattakadattebhāvāti.

--------------------------------------------------------------------------------------------- page109.

"citte dosaṃ passati, citte sati hatthacchedādidukkhañceva sabbabhayāni ca honti, alaṃ iminā cittena, acittakabhāvova santo"ti evaṃ citte dosaṃ passitvā aparihīnajjhāno kālaṃ katvā asaññasattesu nibbattati, cittamassa cuticittanirodhena idheva nivattati, rūpakkhandhamattameva tattha pātubhavati. Te tattha yathā nāma jiyāvegukkhitto saro yattako jiyāvego, tattakamevākāse gacchati, evameva jhānavegukkhittā upapajjitvā yattako jhānavego, tattakameva kālaṃ tiṭṭhanti, jhānavege pana parihīne tattha rūpakkhandho antaradhāyati, idha pana paṭisandhisaññā uppajjati. Yasmā pana tāya idha uppannasaññāya tesaṃ tattha cuti paññāyati, tasmā "saññuppādā ca pana te devā tamhā kāyā cavantī"ti vuttaṃ. Santatāyāti santabhāvāya. Sesamettha uttānameva. Takkīvādopi vuttanayeneva veditabboti. Aparantakappikavādavaṇṇanā [74] Evaṃ aṭṭhārasa pubbantakappike dassetvā idāni catucattālīsa aparantakappike dassetuṃ "santi bhikkhave"ti ādimāha. Tattha anāgatakoṭṭhāsasaṅkhātaṃ aparantaṃ kappetvā gaṇhantīti aparantakappikā, aparantakappo vā etesaṃ atthīti aparantakappikā. Evaṃ sesampi pubbe vuttanayeneva 1- veditabbaṃ saññīvādavaṇṇanā [75] Uddhamāghatanikāti 2- āghātanaṃ vuccati maraṇaṃ, uddhamāghātanā attānaṃ vadantīti uddhamāghātanikā. "saññī"ti pavatto vādo saññīvādo, so tesaṃ 3- atthīti saññīvādā. [76-77] Rūpī attāti ādīsu kasiṇarūpaṃ "attā"ti, tattha pavattasaññañcassa "saññā"ti gahetvā vā ājīvakādayo viya takkamatteneva vā "rūpī attā hoti, arogo paraṃ maraṇā saññī"ti naṃ paññapenti. Tattha arogoti nicco. Arūpasamāpattinimittaṃ pana "attā"ti samāpattisaññañcassa "saññā"ti gahetvā vā nigaṇṭhādayo viya takkamatteneva vā "arūpī attā hoti, arogo paraṃ maraṇā saññī"ti @Footnote: 1 cha.Ma. vuttappakāranayeneva 2 cha.Ma. uddhamāghātanikāti 3 cha.Ma. etesaṃ

--------------------------------------------------------------------------------------------- page110.

Naṃ paññapenti. Tatiyā pana missakagāhavasena pavattā diṭṭhi. Catutthā takkagāheneva. Dutiyacatukkaṃ antānantikavāde vuttanayeneva veditabbaṃ. Tatiyacatukke samāpannakavasena ekattasaññī, asamāpannakavasena nānattasaññī, parittakasiṇavasena parittasaññī, vipulakasiṇavasena appamāṇasaññīti veditabbo. 1- Catutthacatukke pana dibbena cakkhunā tikacatukkajjhānabhūmiyaṃ nibbattamānaṃ disvā "ekantasukhī"ti gaṇhāti, niraye nibbattamānaṃ disvā "ekantadukkhī"ti, manussesu nibbattamānaṃ disvā "sukhadukkhī"ti, vehapphaladevesu nibbattamānaṃ disvā "adukkhamasukhī"ti gaṇhāti. Visesato hi pubbenivāsānussatiñāṇalābhino pubbantakappikā honti, dibbacakkhukā aparantakappikāti. Asaññīnevasaññīnāsaññīvādavaṇṇanā [78-83] Asaññīvādo saññīvāde ādimhi vuttānaṃ dvinnaṃ catukkānaṃ vasena veditabbo. Tathā nevasaññīnāsaññīvādo. Kevalañhi tattha "saññī attā"ti gaṇhantānaṃ tā diṭṭhiyo, idha "asaññī"ti ca "nevasaññīnāsaññī"ti ca. Tattha na ekantena kāraṇaṃ pariyesitabbaṃ. Diṭṭhigatikassapi gāho ummattakapacchisadisoti vuttametaṃ. Ucchedavādavaṇṇanā [84] Ucchedavāde: satoti vijjamānassa. Ucchedanti upacchedaṃ. Vināsanti adassanaṃ. Vibhavanti bhāvavigamaṃ. Sabbānetāni aññamaññavevacanāneva. Tattha dve janā ucchedadiṭṭhiṃ gaṇhanti lābhī ca alābhī ca. Lābhī arahato 2- dibbena cakkhunā cutiṃ disvā upapattiṃ apassanto. Yo vā cutimattameva daṭṭhuṃ sakkoti na upapattiṃ, 3- so ucchedadiṭṭhiṃ gaṇhāti. Alābhī ca "ko paralokaṃ jānātī"ti 4- kāmasukhagiddhitāya vā "yathā rukkhato paṇṇāni patitāni puna na virūhanti, evameva sattā"ti ādinā takkena vā ucchedaṃ gaṇhāti. Idha pana @Footnote: 1 cha.Ma. veditabbā 2 ka.Ma. anussaranto @3 cha.Ma. upapātaṃ. 4 cha.Ma. na jānātīti

--------------------------------------------------------------------------------------------- page111.

Taṇhādiṭṭhīnaṃ vasena vā tathā ca aññathā ca vikappetvā vā imā satta diṭṭhiyo uppannāti veditabbā. [85] Tattha rūpīti rūpavā. Cātummahābhūtikoti catumahābhūtamayo. Mātāpitūnaṃ etanti mātāpettikaṃ. Kintaṃ? sukkasoṇitaṃ, mātāpettike sambhūto Jātoti mātāpettikasambhavo. Iti rūpakāyasīsena manussattabhāvaṃ "attā"ti vadati. Ittheketi itthaṃ eke, evameketi attho. [86] Dutiyo taṃ paṭikkhipitvā dibbattabhāvaṃ vadati. Dibboti devaloke sambhūto. Kāmāvacaroti chakāmāvacaradevapariyāpanno. Kavaḷiṅkārāhāraṃ 1- bhakkhayatīti kavaḷiṅkārāhārabhakkho. [87] Manomayoti jhānamanena nibbatto. Sabbaṅgapaccaṅgīti sabbaaṅgapaccaṅgayutto. Ahīnindariyoti paripuṇṇindriyo. Yāni brahmaloke atthi, tesaṃ vasena, itaresañca saṇṭhānavasenetaṃ vuttaṃ. [88-92] Sabbaso rūpasaññānaṃ samatikkamāti ādīnaṃ attho visudadhimagge vutto. Ākāsānañcāyatanupagoti ādīsu pana ākāsānañcāyatanabhavaṃ upagatoti evamattho veditabbo. Sesamettha uttānamevāti. Diṭṭhadhammanibbānavādavaṇṇanā [93] Diṭṭhadhammanibbānavāde "diṭṭhadhammo"ti paccakkhadhammo vuccati, tattha tattha paṭiladdhattabhāvassetaṃ adhivacanaṃ, diṭṭhadhamme nibbānaṃ diṭṭhadhammanibbānaṃ, imasmiṃyeva attabhāve dukkhavūpasamoti 2- attho, taṃ vadantīti diṭṭhadhammanibbānavādā, paramadiṭṭhadhammanibbānanti paramaṃ diṭṭhadhammanibbānaṃ, uttamanti attho. [94] Pañcahi kāmaguṇehīti manāpapiyarūpādīhi pañcahi kāmakoṭṭhāsehi, bandhanehi vā. Samappitoti suṭṭhu appito allīno hutvā. Samaṅgībhūtoti samannāgato. Paricāretīti tesu kāmaguṇesu yathāsukhaṃ indriyāni cāreti sañcāreti itocitoca upaneti. Athavā: paladdhati ramati kīḷati. Ettha ca duvidhā kāmaguṇā mānusakā 3- @Footnote: 1 cha.Ma.,i. kavaḷīkāraṃ. 2 cha.Ma.,i. dukkhavūpasamananti. 3 ka.Ma. mānusikā.

--------------------------------------------------------------------------------------------- page112.

Ceva dibbā ca. Mānusikā mandhātukāmaguṇasadisā daṭṭhabbā, dibbā ca paranimmitavasavattidevarājassa kāmaguṇasadisāti. Evarūpe kāme upagatānaṃ hi te diṭṭhadhammanibbānappattiṃ paññapenti. [95] Dutiyavāre hutvā abhāvaṭṭhena aniccā, paṭipīḷanaṭṭhena dukkhā, pakatijahanaṭṭhena vipariṇāmadhammāti veditabbā. Tesaṃ vipariṇāmaññathābhāvāti tesaṃ kāmānaṃ vipariṇāmasaṅkhātā aññathābhāvā, yaṃpi me ahosi, taṃpi me natthīti vuttanayena uppajjanti sokaparidevadukkhadomanassupāyāsā. Tattha anto nijjhāyanalakkhaṇo soko, tannissitalālappanalakkhaṇo paridevo, kāyapaṭipīḷanalakkhaṇaṃ dukkhaṃ, manovighātalakkhaṇaṃ domanassaṃ, visādalakkhaṇo upāyāso, vivicceva kāmehīti ādīnamattho visuddhimagge vutto. [96] Vitakkitanti abhiniropanavasena pavatto vitakko. Vicāritanti anumajjanavasena pavatto vicāro. Etenetanti etena vitakkitena ca vicāritena ca etaṃ paṭhamajjhānaṃ oḷārikaṃ sakaṇṭakaṃ viya khāyati. [97-98] Pītigatanti pītiyeva. Cetaso ubbillāvitattanti 1- cittassa ubbillāvibhāvakaraṇaṃ, cetaso ābhogoti jhānā vuṭṭhāya tasmiṃ sukhe punappunaṃ cittassa ābhogo manasikāro samannāhāroti. Sesamettha diṭṭhadhammanibbānavāde uttānameva. Ettāvatā sabbāpi dvāsaṭṭhidiṭṭhiyo kathitā honti. Yāsaṃ satteva ucchedadiṭṭhiyo, sesā sassatadiṭṭhiyo. [100-104] Idāni "imehi kho te bhikkhave"ti iminā vārena sabbepi te aparantakappike ekajjhaṃ niyyādetvā sabbaññutañāṇaṃ vissajjesi. 2- Puna "imehi kho te bhikkhave"ti ādinā vārena sabbepi te aparantakappike pubbantāparantakappike 3- ca 3- ekajjhaṃ niyyādetvā tadeva ñāṇaṃ vissajjesi. Iti "katame ca te bhikkhave dhammā"ti ādimhi pucchamānopi sabbaññutañāṇameva @Footnote: 1 Ma. uppilāvitattaṃ 2 cha.Ma. vissajjeti @3-3 cha.i, pubbantāparantakappike

--------------------------------------------------------------------------------------------- page113.

Pucchitvā vissajjamānopi sattānaṃ ajjhāsayaṃ tulāya tulāyanto viya, sinerupādato vālukaṃ uddharanto viya dvāsaṭṭhidiṭṭhigatāni uddharitvā sabbaññutañāṇameva vissajjesi. Evaṃ ayaṃ yathānusandhivasena desanā āgatā. Tayo hi suttassa anusandhī:- pucchānusandhi, ajjhāsayānusandhi, yathānusandhīti. Tattha "evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca `kinnu kho bhante orimaṃ tīraṃ, kiṃ pārimaṃ tīraṃ, ko majjhe saṃsīdo, ko thale ussādo, 1- ko manussaggāho, ko amanussaggāho, ko āvaṭṭaggāho, ko antopūtibhāvo'ti 2- evaṃ pucchantānaṃ bhagavatā vissajjitasuttavasena pucchānusandhi veditabbā. 3- "atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi `iti kira bho rūpaṃ anattā, vedanā, saññā, saṅkhārā, viñañāṇaṃ anattā, anattakatāni kira kammāni kammattānaṃ phusissantī'ti. 4- Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi:- ṭhānaṃ kho panetaṃ bhikkhave vijjati, yaṃ idhekacco moghapuriso avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṃ atidhāvitabbaṃ maññeyya `iti kira bho rūpaṃ anattā .pe. Phusissan'ti. Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"ti 5- evaṃ paresaṃ ajjhāsayaṃ viditvā bhagavatā vuttasuttavasena ajjhāsayānusandhi veditabbā. Yena pana dhammena ādimhi desanā uṭṭhitā, tassa dhammassa anurūpadhammavasena vā paṭipakkhavasena vā yesu suttesu upari desanā āgacchati, tesaṃ vasena yathānusandhi veditabbā. Seyyathīdaṃ? ākaṅkheyyasutte 6- heṭṭhā sīlena desanā uṭṭhitā, upari cha abhiññā āgatā. Vatthasutte 7- heṭṭhā kilesavasena desanā uṭṭhitā, upari brahmavihārā āgatā. Kosambiyasutte 8- haṭṭhā bhaṇḍanena uṭṭhitā, upari sāraṇīyadhammā āgatā. Kakacūpame 9- heṭṭhā akkhantiyā @Footnote: 1 Ma. ussāro 2 saṃ. saḷā. 18/241 paṭhamadārukkhandhopamasutta @3 cha.Ma. veditabbo 4 Ma. upari. 14/90/70 @5 Ma. upari. 14/90/71 mahāpuṇṇamasutta 6 Ma.mū. 12/64/43 @7 Ma.mū. 12/70/48 8 Ma.mū. 12/491/435 @9 Ma.mū. 12/222/187 kakacūpamasutta

--------------------------------------------------------------------------------------------- page114.

Uṭṭhitā, upari kakacūpamā āgatā. Imasmiṃpi brahmajāle heṭṭhā diṭṭhivasena desanā uṭṭhitā, upari suññatāpakāsanaṃ āgataṃ. Tena vuttaṃ "evamayaṃ yathānusandhivasena desanā āgatā"ti. Paritassitavipphanditavāravaṇṇanā [105-117] Idāni mariyādāvibhāgadassanatthaṃ tatra "bhikkhave"ti ādikā desanā āraddhā. Tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditamevāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi tesaṃ bhavantānaṃ samaṇabrāhmaṇānaṃ yathābhūtaṃ dhammānaṃ sabhāvaṃ ajānantānaṃ apassantānaṃ vedayitaṃ taṇhāgatānaṃ kevalaṃ taṇhāgatānaṃyeva taṃ vedayitaṃ, tañca kho panetaṃ paritassitaṃ vipphanditameva. Diṭṭhisaṅkhātena ceva taṇhāsaṅkhātena ca paritassitena vipphanditameva calitameva kappitameva. Thusarāsimhi nikhātakhāṇusadisaṃ 1- na sotāpannassa dassanamiva niccalanti dasseti. Eseva 2- nayo ekaccasassatavādādīsupi. Phassapaccayavāravaṇṇanā [118-130] Puna "tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā"ti ādi paramparapaccayadassanatthaṃ āraddhaṃ. Tattha tadapi phassapaccayāti yena diṭṭhiassādena diṭṭhisukhena diṭṭhivedayitena te somanassajātā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, tadapi taṇhādiṭṭhiparipphanditaṃ vedayitaṃ phassapaccayāti dasseti. Esa nayo sabbattha. [131-143] Idāni tassa paccayassa diṭṭhivedayite balavabhāvadassanatthaṃ puna "tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā"ti ādimāha. Tattha te vata aññatra phassāti te vata samaṇabrāhmaṇā taṃ vedayitaṃ vinā phassena paṭisaṃvedissantīti kāraṇametaṃ natthīti. Yathā hi patato gehassa upatthambhanatthāya thūṇā nāma balavapaccayo hoti, na taṃ thūṇāya anupatthambhitaṃ ṭhātuṃ sakkoti, @Footnote: 1 ka. nikkhittakhāṇusadisaṃ 2 cha.Ma.i. esa

--------------------------------------------------------------------------------------------- page115.

Evameva phassopi vedanāya balavapaccayo, taṃ vinā idaṃ diṭṭhivedayitaṃ natthīti dasseti. Esa nayo sabbattha. Diṭṭhigatikādhiṭṭhānavaṭṭakathāvaṇṇanā [144] Idāni "tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi, yepi te samaṇabrāhmaṇā ekaccasassatikā"ti ādinā nayena sabbadiṭṭhivedayitāni sampiṇḍeti. Kasmā? upari phasse pakkhipanatthāya. Kathaṃ? sabbe te chahi phassāyatanehi phussa phussa paṭisaṃvedenti. Tattha cha phassāyatanāni nāma cakkhuphassāyatanaṃ, sota, ghāna, jivhā, kāya, manophassāyatananti imāni cha. Sañjātisamosaraṇakāraṇapaṇṇattimattesu hi ayamāyatanasaddo vattati. 1- Tattha "kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho"ti sañjātiyaṃ vattati, 1- sañjā tiṭṭhāneti attho. "manorame āyatane, sevanti naṃ vihaṅgamā"ti 2- samosaraṇe. "sati satiāyatane"ti 3- kāraṇe. "araññāyatane paṇṇakuṭīsu sammantī"ti 4- paṇṇattimatte. Svāyamidha sañjātiādiatthattayepi yujjati. Cakkhvādīsu hi phassapañcamakā dhammā sañjāyanti samosaranti, tāni ca nesaṃ kāraṇanti āyatanāni. Idha pana "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ, tiṇṇaṃ saṅgati phasso"ti 5- iminā nayena phassasīseneva desanaṃ āropetvā phassaṃ ādiṃ katvā paccayaparamparaṃ dassetuṃ cha phassāyatanādīni vuttāni. Phussa phussa paṭisaṃvedentīti phusitvā phusitvā paṭisaṃvedenti. Ettha ca kiñcāpi āyatanānaṃ phusanakiccaṃ viya vuttaṃ, tathāpi na tesaṃ phusanakiccatā veditabbā. Na hi āyatanāni phusanti, phassova taṃ taṃ ārammaṇaṃ phusati, āyatanāni pana phasse upanikkhipetvā dassitāni, tasmā sabbe te chaphassāyatanasambhavena phassena rūpādīni ārammaṇāni phusitvā taṃ diṭṭhivedanaṃ paṭisaṃvedissantīti evamettha attho veditabbo. @Footnote: 1-1 cha.Ma. pavattati 2 aṅ. pañcaka. 22/38 saddhasutta @3 aṅ. tika. 20/102/250 paṃsudhovakasutta 4 saṃ. sa. 15/255/271 āraññakasutta @5 saṃ.ni. 16/43/69 dukkhasutta

--------------------------------------------------------------------------------------------- page116.

Tesaṃ vedanāpaccayā taṇhāti ādīsu vedanāti chaphassāyatanasambhavā vedanā. Sā rūpataṇhādibhedāya taṇhāya upanissayakoṭiyā paccayo hoti. Tena vuttaṃ "tesaṃ vedanāpaccayā taṇhā"ti. Sā pana catubbidhassa upādānassa upanissayakoṭiyā ceva sahajātakoṭiyā ca paccayo hoti. Tathā upādānaṃ bhavassa, bhavo jātiyā upanissayakoṭiyā paccayo hoti. Jātīti cettha 1- savikārā pañcakkhandhā daṭṭhabbā. Jātijarāmaraṇassa ceva sokādīnañca upanissayakoṭiyā paccayo hoti. Ayamettha saṅkhepo, vitthārato pana paṭiccasamuppādakathā visuddhimagge vuttā, idha panassa paynomattameva veditabbaṃ. Bhagavā hi vaṭṭakathaṃ kathento "purimā bhikkhave koṭi na paññāyati avijjāya, `ito pubbe avijjā nāhosi, atha pacchā sambhavī'ti evañcetaṃ 2- bhikkhave vuccati, atha ca pana paññāyati `idappaccayā avijjā"ti 3- evaṃ avijjāsīsena vā "purimā bhikkhave koṭi na paññāyati bhavataṇhāya .pe. `idappacyā Bhavataṇhā"ti 4- evaṃ taṇhāsīsena vā "purimā bhikkhave koṭi na paññāyati bhavadiṭṭhiyā .pe. `idappaccayā Bhavadiṭṭhī"ti evaṃ diṭṭhisīsena vā kathesi. Idha pana diṭṭhisīsena kathento vedanārāgena uppajjamānā diṭṭhiyo kathetvā vedanāmūlakaṃ paṭiccasamuppādaṃ kathesi, tena idaṃ dasseti "evamete diṭṭhigatikā idaṃ dassanaṃ gahetvā tīsu bhavesu catūsu yonīsu pañcasu gatīsu sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu ito ettha ito idhāti sandhāvantā saṃsarantā yante yuttagoṇo viya, thambhe upanibaddhakukkuro viya, vātena vippannaṭṭhanāvā viya ca vaṭṭadukkhameva anuparivattanti, vaṭṭadukkhato sīsaṃ ukkhipituṃ na sakkontī"ti. Vivaṭṭakathādivaṇṇanā [145] Evaṃ diṭṭhigatikādhiṭṭhānaṃ vaṭṭaṃ kathetvā idāni yuttayogabhikkhuadhiṭṭhānaṃ katvā vivaṭṭaṃ dassento "yato kho bhikkhave bhikkhū"ti ādimāha. Tattha yatoti yadā. Channaṃ phassāyatanānanti yehi chahi phassāyatanehi phusitvā @Footnote: 1 cha.Ma. panetka 2 ka. Sī.i. evañcidaṃ @3 aṅ. ekādasaka, 24/61/90 avijjāsutta 4 aṅ. ekādasaka. 24/62/92 taṇhāsutta

--------------------------------------------------------------------------------------------- page117.

Paṭisaṃvedayamānānaṃ 1- diṭṭhigatikānaṃ vaṭṭaṃ vaṭṭati, tesaṃyeva channaṃ phassāyatanānaṃ. Samudayantiādīsu "avijjāsamudayā cakkhusamudayo"ti ādinā vedanākammaṭṭhāne vuttanayena phassāyatanānaṃ samudayo veditabbo. 2- Yathā pana tattha "phassasamudayā, phassanirodhā"ti vuttaṃ, evamidha taṃ cakkhvādīsu "āhārasamudayā, āhāranirodhā"ti veditabbaṃ, manāyatane "nāmarūpasamudayā, nāmarūpanirodhā"ti uttaritaraṃ pajānātīti diṭṭhigatiko diṭṭhimeva pajānāti. 3- Ayaṃ pana diṭṭhiñca diṭṭhito ca uttaritaraṃ sīlasamādhipaññāvimuttinti yāva arahattā jānāti. (ko evaṃ jānātīti?) khīṇāsavo jānāti, anāgāmī, sakadāgāmī, sotāpanno, Bahussuto, ganthadhuro bhikkhu jānāti, āraddhavipassako jānāti, desanā pana arahattakūṭeneva niṭṭhāpitāti. [146] Evaṃ vivaṭṭaṃ kathetvā idāni "desanājālavimutto diṭṭhigatiko nāma natthī"ti dassanatthaṃ puna "ye hi keci bhikkhave"ti ārabhi. Tattha antojālīkatāti imassa mayhaṃ desanājālassa antoyeva katā. Ettha sitāvāti etasmiṃ mama desanājāle sitā nissitā avassitāva. Ummujjamānā ummujjantīti kiṃ vuttaṃ hoti? te adho osīdantāpi uddhaṃ uggacchantāpi mama desanājāle sitāva hutvā osīdanti ca uggacchanti ca. Ettha pariyāpannāti ettha mayhaṃ desanājāle pariyāpannā, etena ābaddhā antojālīkatā ca hutvā ummujjamānā ummujjanti, na hettha asaṅgahito diṭṭhigatiko nāma atthīti. Sukhumacchikenāti saṇhacchikena, sukhumacchiddenāti attho. Kevaṭṭo viya hi bhagavā, jālaṃ viya desanā, parittaṃ udakaṃ viya dasasahassīlokadhātu, oḷārikā pāṇā viya dvāsaṭṭhidiṭṭhigatikā, tassa tīre ṭhatvā olokentassa oḷārikānaṃ pāṇānaṃ antojālīkatabhāvadassanaṃ viya bhagavato sabbesaṃ diṭṭhigatikānaṃ desanājālassa antokatabhāvadassananti 4- evamettha opammasaṃsandanaṃ veditabbaṃ. [147] Evaṃ imāhi dvāsaṭṭhiyā diṭṭhīhi sabbadiṭṭhīnaṃ saṅgahitattā sabbesaṃ diṭṭhigatikānaṃ etasmiṃ desanājāle pariyāpannabhāvaṃ dassetvā idāni @Footnote: 1 Sī. paṭisaṃvediyamānānaṃ 2 cha.Ma.i. samudayādayo veditabbā @3 cha.Ma. jānāti 4 Ma. antogadhabhāvadassananti

--------------------------------------------------------------------------------------------- page118.

Attano katthaci pariyāpannabhāvaṃ dassento "ucchinnabhavanettiko bhikkhave tathāgatassa kāyo"ti ādimāha. Tattha nayanti etāyāti netti. Nayantīti gīvāyaṃ bandhitvā ākaḍḍhanti, rajjuyā etaṃ nāmaṃ. Idha pana nettisadisatāya bhavataṇhā nettīti adhippetā. Sā hi mahājanaṃ gīvāyaṃ bandhitvā taṃ taṃ bhavaṃ neti upanetīti bhavanetti, arahattamaggasatthena ucchinnā bhavanetti assāti ucchinnabhavanettiko. Kāyassa bhedā uddhanti kāyassa bhedato uddhaṃ. Jīvitapariyādānāti jīvitassa sabbaso pariyādinnattā parikkhīṇattā, puna appaṭisandhakabhāvāti, attho. Na naṃ 1- dakkhantīti taṃ tathāgataṃ devā vā manussā vā na dakkhissanti, apaṇṇattikabhāvaṃ gamissatīti attho. Seyyathāpi bhikkhaveti upamāyampana idaṃ saṃsandanaṃ:- ambarukkho viya hi tathāgatassa kāyo, rukkhe jātamahāvaṇṭo viya taṃ nissāya pubbe pavattataṇhā. Tasmiṃ vaṇṭe upanibaddhā pañcapakkadvādasapakkaaṭṭhārasapakkaparimāṇā ambapiṇḍi viya taṇhāya sati taṇhāupanibandhanā hutvā āyatiṃ nibbattanakā pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo. Yathā pana tasmiṃ vaṇṭe chinne sabbāni tāni ambāni tadanvayāni honti, taṃyeva vaṇṭaṃ anugatāni vaṇṭacchedā chinnāni yevāti attho, evameva bhavanetti vaṇṭassa anupacchinnattā āyatiṃ uppajjeyyuṃ pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, sabbe te dhammā tadanvayā honti, bhavanettiṃ anugatā, tāya chinnāya chinnāyevāti attho. Yathā pana tasmimpi rukkhe maṇḍakakaṇṭakavisasamphassaṃ āgamma anupubbena sussitvā mate "imasmiṃ ṭhāne evarūpo nāma rukkho ahosī"ti vohāramattameva hoti, na taṃ rukkhaṃ koci passati, evaṃ ariyamaggasamphassaṃ āgamma taṇhāsinehassa pariyādinnattā anupubbena sussitvā viya bhinne imasmiṃ kāye kāyassa bhedā uddhaṃ jīvitapariyādānā na taṃ dakkhanti, tathāgatampi devamanussā na dakkhissanti, "evarūpassa nāma kira satthuno idaṃ sāsanan"ti vohāramattameva bhavissatīti anupādisesa- nibbānadhātuṃ pāpetvā desanaṃ ṭhapesi. @Footnote: 1 ka. na taṃ

--------------------------------------------------------------------------------------------- page119.

[148] Evaṃ vutte āyasmā ānandoti evaṃ bhagavatā imasmiṃ sutte vutte thero ādito paṭṭhāya sabbaṃ suttaṃ samannāharitvā evaṃ buddhabalaṃ dīpetvā kathitasuttassa bhagavatā nāmaṃ na gahitaṃ, 1- handassa nāmaṃ gaṇhāpessāmīti cintetvā bhagavantaṃ etadavoca. Tasmātiha tvanti ādīsu ayaṃ atthayojanā:- ānanda yasmā imasmiṃ dhammapariyāye idhatthopi paratthopi vibhatto, tasmātiha tvaṃ imaṃ dhammapariyāyaṃ "atthajālan"tipi naṃ dhārehi, yasmā panettha bahū tantidhammā kathitā, tasmā "dhammajālan"tipi naṃ dhārehi, yasmā ca ettha seṭṭhaṭṭhena brahmaṃ sabbaññutañāṇaṃ vibhattaṃ, tasmā "brahmajālan"tipi naṃ dhārehi, yasmā ettha dvāsaṭṭhidiṭṭhiyo vibhattā, tasmā "diṭṭhijālan"tipi naṃ dhārehi, yasmā pana imaṃ dhammapariyāyaṃ sutvā devaputtamārampi khandhamārampi maccumārampi kilesamārampi sakkā maddituṃ, tasmā "anuttaro saṅgāmavijayo"tipi naṃ dhārehīti. Idamavoca bhagavāti idaṃ nidānāvasānato pabhūti yāva "anuttaro saṅgāmavijayotipi naṃ dhārehī"ti sakalaṃ suttantaṃ bhagavā paresaṃ paññāya alabbhaneyyappatiṭṭhaṃ paramagambhīraṃ sabbaññutañāṇaṃ pakāsento suriyo viya andhakāraṃ diṭṭhigatamahandhakāraṃ vidhamento avoca. [149] Attamanā te bhikkhūti te bhikkhū attamanā sakamanā, buddhagatāya pītiyā uddaggacittā hutvāti vuttaṃ hoti. Bhagavato bhāsitantī evaṃ vicitranayadesanāvilāsayuttaṃ idaṃ suttaṃ karavikarutamañjunā kaṇṇasukhena paṇḍitajanahadayānaṃ amatābhisekasadisena brahmasarena bhāsamānassa bhagavato vacanaṃ. Abhinandunti anumodiṃsu ceva sampaṭicchiṃsu ca. Ayaṃ hi abhinandasaddo "abhinandati abhivadatī"ti 2- ādīsu taṇhāyapi āgato. "annamevābhinandanti ubhaye devamānusā"ti 3- ādīsu upagamane. @Footnote: 1 cha.Ma.i. na bhagavatā nāmaṃ gahitaṃ. 2 saṃ. khandha. 17/5/12 samādhisutta @3 saṃ.sa. 15/43/36 annasutta

--------------------------------------------------------------------------------------------- page120.

"cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ ñātimittā suhajjā ca abhinandanti āgatan"ti 1- ādīsu sampaṭicchanepi. "abhinanditvā anumoditvā"ti 2- ādīsu anumodanepi. Svāyamidha anumodanasampaṭicchanesu yujjati. Tena vuttaṃ "abhinandunti anumodiṃsu ceva sampaṭicchiṃsu cā"ti. Subhāsitaṃ sulapitaṃ sādhu sādhūti tādino anumodanā sirasā sampaṭicchiṃsu bhikkhavoti. Imasmiñca pana veyyākaraṇasminati imasmiṃ niggāthakasutte. Niggāthakattā hi idaṃ "veyyākaraṇan"ti vuttaṃ. Dasasahassīlokadhātūti dasasahassacakkavāḷaparimāṇā lokadhātu. Akampitthāti na suttapariyosāneyeva akampitthāti veditabbā. "bhaññamāne"ti hi vuttaṃ. Tasmā dvāsaṭṭhiyā diṭṭhigatesu viniveṭhetvā desiyamānesu tassa tassa diṭṭhigatassa pariyosāne pariyosāneti dvāsaṭṭhiyā ṭhānesu akampitthāti veditabbā. Tattha aṭṭhahi kāraṇehi paṭhavīkampo veditabbo:- dhātukkhobhena, iddhimato ānubhāvena, bodhisattassa gabbhokkantiyā, mātukucchito nikkhamanena, sambodhipattiyā, dhammacakkappavattanena, āyusaṅkhāravossajjanena 3- parinibbānenāti. Tesaṃ vinicchayaṃ "aṭṭha kho ime ānanda hetū, aṭṭha paccayā mahato bhūmicālassa pātubhāvāyā"ti 4- evaṃ mahāparinibbāne āgatāya tantiyā vaṇṇanākāleyeva vakkhāma ayaṃ pana mahāpaṭhavī aparesupi aṭṭhasu ṭhānesu akampittha: mahābhinikkhamane, bodhimaṇḍūpasaṅkamane, paṃsukūlaggahaṇe, paṃsukūladhovane, kāḷakārāmasutte, gotamakasutte, vessantarajātake, imasmiṃ brahmajāleti. Tattha mahābhinikkhamanabodhimaṇḍūpasaṅkamanesu vīriyabalena akampittha. Paṃsukūlaggahaṇe dvisahassadīpaparivāre cattāro mahādīpe pahāya pabbajitvā susānaṃ gantvā paṃsukūlaṃ gaṇhantena "dukkaraṃ bhagavatā katan"ti acchariyavegābhihatā akampittha. Paṃsukūladhovanavessantarajātakesu akālakampanena @Footnote: 1 khu. dha. 25/219/55 nandiyavatthu 2 Ma. mū, 12/205/174 madhupiṇḍikasutta @3 i. cha.Ma. āyusaṅkhārossajjanena 4 dī. mahā. 10/171/96 mahāparinibbānasutta

--------------------------------------------------------------------------------------------- page121.

Akampittha. Kāḷakārāmagotamakasuttesu "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha. Imasmimpana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā desiyamānesu sādhukāradānavasena akampitthāti veditabbā. Na kevalañca etesu ṭhānesuyeva paṭhavī akampittha, atha kho tīsu saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane 1- nisīditvā dhammaṃ desitadivasepi akampittha. Kalyāṇiyavihāre ca piṇaḍapātiyattherassa cetiyaṅgaṇaṃ sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa pācīnaambalaṭṭhikaṭṭhānaṃ 2- nāma ahosi. Tattha nisīditvā dīghabhāṇakattherā brahma- jālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā paṭhavī akampitthāti. Evaṃ yassānubhāvena akampittha anekaso medanī suttaseṭṭhassa desitassa sayambhunā. Brahmajālassa tassīdha dhammaṃ atthañca paṇḍitā sakkaccaṃ uggahetvāna, paṭipajjantu yonisoti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāyaṃ brahmajālasuttavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 4 page 14-121. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=365&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=365&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]