ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

Akampittha. Kāḷakārāmagotamakasuttesu "ahaṃ sakkhī bhagavā"ti sakkhibhāvena akampittha.
Imasmimpana brahmajāle dvāsaṭṭhiyā diṭṭhigatesu vijaṭetvā niggumbaṃ katvā
desiyamānesu sādhukāradānavasena akampitthāti veditabbā.
      Na kevalañca etesu ṭhānesuyeva paṭhavī akampittha, atha kho tīsu
saṅgahesupi mahāmahindattherassa imaṃ dīpaṃ āgantvā jotivane 1- nisīditvā dhammaṃ
desitadivasepi akampittha. Kalyāṇiyavihāre ca piṇaḍapātiyattherassa cetiyaṅgaṇaṃ
sammajjitvā tattheva nisīditvā buddhārammaṇaṃ pītiṃ gahetvā imaṃ suttantaṃ
āraddhassa suttapariyosāne udakapariyantaṃ katvā akampittha. Lohapāsādassa
pācīnaambalaṭṭhikaṭṭhānaṃ 2- nāma ahosi. Tattha nisīditvā dīghabhāṇakattherā brahma-
jālasuttaṃ ārabhiṃsu, tesaṃ sajjhāyapariyosānepi udakapariyantameva katvā paṭhavī
akampitthāti.
              Evaṃ yassānubhāvena        akampittha anekaso
              medanī suttaseṭṭhassa        desitassa sayambhunā.
              Brahmajālassa tassīdha        dhammaṃ atthañca paṇḍitā
              sakkaccaṃ uggahetvāna,      paṭipajjantu yonisoti.
                 Iti sumaṅgalavilāsiniyā    dīghanikāyaṭṭhakathāyaṃ
                   brahmajālasuttavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 4 page 121. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=4&A=3168              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=4&A=3168              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=1              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]