ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page16.

Silāmaye ekaghane pabbatamuddhani ṭhito so ca yathā cakkhumā puriso samantato janataṃ passeyya tvampi sumedha sundarapañña sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ apekkhassu upadhāraya. Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikañcaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā viriyavantatāya vīro devaputta- maccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo jātikantārādi- nittharaṇasamatthatāya satthavāho kāmacchandaiṇassa abhāvato anaṇo. {9} Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattiñāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ. Apparajakkheti yesaṃ paññācakkhumhi rāgādirajaṃ appaṃ te apparajakkhā. Yesaṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni te tikkhindriyā. Yesaṃ mudūni te mudindriyā. Yesaṃ saddhādayo ākārā sundarā te svākārā. Yesaṃ asundrā te dvākārā. Ye kathitakāraṇaṃ sallakkhenti sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye tathā na honti te duviññāpayā. Ye paralokañca vajjañca bhayato passanti te paralokavajjabhayadassāvino. Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposinīti yāni udakassa anto nimuggāneva posiyanti. Samodakaṭṭhitānīti udakena samaṭṭhitāni. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti.

--------------------------------------------------------------------------------------------- page17.

Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu vissajjantu. Pacchimapadadvaye ayamevattho ahañhi attano paguṇaṃ suvattitaṃpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu nābhāsiṃ.


             The Pali Atthakatha in Roman Book 3 page 16-17. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=316&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=316&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=209              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=167              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=167              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]