ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

Vijjhitvā assādaṃ avindamāno "appeva nāma ettha muduṃ 1- vindema, api
ito assādanā siyā"ti samantā tatheva vijjhanto anupariyāyitvā katthaci
assādaṃ aladdhā "pāsāṇovāyan"ti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ
kāyakammādīsu attano parittapaññamukhatuṇḍakena 2- vijjhanto samantā anupariyagā
"appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci
assādanā siyā"ti, te dāni mayaṃ assādaṃ alabhamānā kākova selaṃ āsajja
nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato
kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi,
tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā, yā
hi sakiṃ kusalehi 3- vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā
sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā:-
      [452] "tassa sokaparetassa      vīṇā kacchā abhassatha
            tato so dummano yakkho tatthevantaradhāyathā"ti.
Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ na khamatīti.
                     Paramatthajotikāya  khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                       padhānasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 29 page 215. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=4842              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=4842              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8455              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8455              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]