ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page250.

Taṃ kho panātiādi yathāvuttassa atthassa attapaccakkhabhāvaṃ daḷhataraṃ katvā dassetuṃ āraddhaṃ, tampi suviññeyyameva. Gāthāsu micchāmanaṃ paṇidhāyāti abhijjhādīnaṃ vasena cittaṃ ayoniso ṭhapetvā. Micchāvācañca bhāsiyāti 1- micchā musāvādādivasena vācaṃ bhāsitvā. Micchā kammāni katvānāti pāṇātipātādivasena kāyakammāni katvā. Atha vā micchāmanaṃ paṇidhāyāti micchādiṭṭhivasena cittaṃ viparītaṃ ṭhapetvā. Sesapadadvayepi eseva nayo. Idānissa tathāduccaritacaraṇe kāraṇaṃ dasseti. Appassutoti attano paresañca hitāvahena virahitoti attho. Apuññakaroti tato eva ariyadhammassa akovidatāya kibbisakārī pāpadhammo. Appasmiṃ idha jīviteti idha manussaloke jīvite atiparitte, tathā cāha "yo ciraṃ jīvati, so vassasataṃ appaṃ vā bhiyyo"ti 2- appamāyu manussānanti 3- ca. Tasmā bahussuto sappañño sīghaṃ puññāni katvā saggūpago nibbānapatiṭṭho vā hoti. Yo pana appassuto apuññakaro, kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Paṭhamasuttavaṇṇanā niṭaṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 250. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5494&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=5494&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=248              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5687              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5687              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]