ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

Yasmā sabbasaṅkhatavimuttattā "vimokkho"ti sabbakilesasantāpavūpasamanaṭṭhānatāya
"santipadan"ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā
akkhātāraṃ na maññatīti. Atha vā "pariññāyā"ti padena dukkhasaccassa
pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni "phuṭṭho vimokkho
manasā, santipadamanuttaran"ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ
vadati. Tassattho:- samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo.
So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ
nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.
      Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke
pahīnavipallāsatāya tato suparimutto akkheyyapariññāhi nibbattāhi sampattīhi
sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya
parituletvāva sevanasīlo, saṅkhātadhammattā ca 1- āpāthagataṃ sabbampi visayaṃ
chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme
eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṃ gatattā vedagū. Evaṃguṇo
arahā bhavādīsu katthaci āyatiṃ 2- punabbhavābhāvato manussadevāti saṅkhyaṃ na
upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.
                       Catutthasuttavaṇṇanā niṭaṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 27 page 242. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=5331              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=5331              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=241              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5628              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5605              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5605              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]