ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

Pariññeyyatāya sauttarānaṃ kāmānaṃ rūpādīnañca paṭipakkhabhūtaṃ tabbidhurasabhāvaṃ nissaraṇaṃ
paññāyati, evaṃ taṃ sabhāvānaṃ 1- sabbesampi saṅkhatadhammānaṃ paṭipakkhabhūtena
tabbidhurasabhāvena nissaraṇena bhavitabbaṃ. Yañcetaṃ nissaraṇaṃ, sā asaṅkhatā
dhātu. Kiñci bhiyyo saṅkhatadhammārammaṇaṃ vipassanāñāṇaṃ api anulomañāṇaṃ
kilese na samucchedavasena pajahituṃ sakkoti. Tathā sammutisaccārammaṇaṃ paṭhamajjhānādīsu
ñāṇaṃ vikkhambhanavaseneva kilese pajahati, na samucchedavasena. Iti
saṅkhatadhammārammaṇassa sammutisaccārammaṇassa ca ñāṇassa kilesānaṃ samucchedappahāne
asamatthabhāvato tesaṃ samucchedappahānakarassa ariyamaggañāṇassa tadubhayaviparītasabhāvena
ārammaṇena bhavitabbaṃ, sā asaṅkhatā dhātu. Tathā "atthi bhikkhave ajātaṃ abhūtaṃ
akataṃ asaṅkhatan"ti idaṃ nibbānapadassa paramatthato atthibhāvajotakaṃ vacanaṃ
aviparītatthaṃ bhagavatā bhāsitattā. Yaṃ hi bhagavatā bhāsitaṃ, taṃ aviparītatthaṃ paramatthaṃ
yathātaṃ "sabbe saṅkhārā aniccā, sabbe saṅkhārā dukkhā, sabbe dhammā
anattā"ti 2- tathā nibbānasaddo katthaci visaye yathābhūtaparamatthavisayo
upacāramattavuttisabbhāvato seyyathāpi sīhasaddo. 3- Atha vā attheva paramatthato
asaṅkhatā dhātu, itaraṃ vā tabbiparītavinimuttasabhāvattā seyyathāpi paṭhavīdhātu
vedanāti evamādīhi nayehi yuttitopi 4- asaṅkhatāya dhātuyā paramatthato atthibhāvo
veditabbo.
                       Tatiyasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 26 page 424. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=9479              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=9479              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4007              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4271              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4271              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]