ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

    Ete te ubho ante anabhiññāyāti te ete yathāvutte ubhopi
ante ajānitvā "ime antā te ca evaṃgahitā evaṃanuṭṭhitā evaṃgatikā
evaṃabhisamparāyā"ti evaṃ ajānanahetu ajānanakāraṇā. "paññāya cassa disvā
āsavā parikkhīṇā"tiādīsu 1- viyassa hetuatthatā daṭṭhabbā. Olīyanti eketi
eke kāmasukhānuyogavasena saṅkocaṃ āpajjanti. Atidhāvanti eketi eke
attakilamathānuyogavasena atikkamanti. Kāmasukhamanuyuttā hi vīriyassa akaraṇato
kosajjavasena sammāpaṭipattito saṅkocaṃ āpannattā olīyanti nāma,
attaparittāpanamanuyuttā pana kosajjaṃ pahāya anupāyena vīriyārambhaṃ karontā
sammāpaṭipattiyā atikkamanato atidhāvanti nāma, tadubhayampana tattha ādīnavādassanato.
Tena vuttaṃ "ubho ante anabhiññāya olīyanti eke atidhāvanti eke"ti.
Tattha taṇhābhinandanavasena olīyanti, diṭṭhābhinandanavasena atidhāvantīti
veditabbaṃ.
    Atha vā sassatābhinivesavasena olīyanti eke, ucchedābhinivesavasena
atidhāvanti eke. Gosīlādivasena hi attaparittāpanamanuyuttā ekacce "imināhaṃ
sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi
devaññataro vā, tattha nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva
ṭhassāmī"ti sassatadassanaṃ abhinivisantā saṃsāre olīyanti nāma, kāmasukhamanuyuttā
pana ekacce yaṅkiñci katvā indriyāni santappetukāmā lokāyatikā viya
tadanuguṇaṃ ucchedadassanaṃ abhinivisantā anupāyena vaṭṭupacchedassa pariyesanato
atidhāvanti nāma. Evaṃ sassatucchedavasenapi olīyanātidhāvanāni veditabbāni.
    Ye ca kho te abhiññāyāti ye ca kho pana ariyapuggalā te yathāvutte
ubho ante "ime antā evaṃgahitā evaṃanuṭṭhitā evaṃgatikā evaṃabhisamparāyā"ti
@Footnote: 1 abhi.pu. 36/204/189, aṅ. navaka. 23/246(42)/472 (syā)
Abhivisiṭṭhena ñāṇena vipassanāsahitāya maggapaññāya jānitvā majjhimapaṭipadaṃ
sammāpaṭipannā, tāya sammāpaṭipattiyā. Tatra ca nāhesunti tatra tasmiṃ
antadvaye patitā na ahesuṃ, taṃ antadvayaṃ pajahiṃsūti attho. Tena ca nāmaññiṃsūti
tena antadvayappahānena "mama idaṃ antadvayappahānaṃ ahaṃ antadvayaṃ pahāsiṃ,
iminā antadvayappahānena seyyo"tiādinā taṇhādiṭṭhimānamaññanāvasena na
amaññiṃsu sabbamaññanānaṃ sammadeva pahīnattā. Ettha ca aggaphale 1- ṭhite
ariyapuggale sandhāya "tatra ca nāhesuṃ, tena ca nāmaññiṃsū"ti atītakālavasena
ayaṃ desanā pavattā, maggakkhaṇe pana adhippete vattamānakālavaseneva vattabbaṃ
siyā. Vaṭṭaṃ tesaṃ natthi paññāpanāyāti ye evaṃ pahīnasabbamaññanā uttamapurisā,
tesaṃ anupādāparinibbutānaṃ kammavipākakilesavasena tividhampi vaṭṭaṃ natthi
paññāpanāya, vattamānakkhandhabhedato uddhaṃ anupādāno viya jātavedo
apaññattikabhāvameva gacchatīti attho.
                       Aṭṭhamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 378-379. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=8465              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=8465              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3689              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3983              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3983              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]