ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page188.

Samannāharitvā nando anudisaṃ āloketi `evaṃ me .pe. Sampajāno hotī"ti 1- teneva taṃ āyasmantaṃ satthā "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ indriyesu guttadvārānaṃ yadidaṃ nando"ti 2- etadagge ṭhapesi. Etamatthaṃ viditvāti etaṃ āyasmato nandassa sabbāsave khepetvā sukhādīsu tādibhāvappattisaṅkhātamatthaṃ sabbākārato viditvā. Imaṃ udānanti tadatthavibhāvanaṃ imaṃ udānaṃ udānesi. Tattha yassa tiṇṇo kāmapaṅkoti 3- yena ariyapuggalena ariyamaggasetunā sabbo diṭṭhipaṅko saṃsārapaṅko eva vā nibbānapāragamanena tiṇṇo. Maddito kāmakaṇṭakoti yena sattānaṃ vijjhanato "kāmakaṇṭako"ti laddhanāmo sabbo kilesakāmo sabbo kāmavisūko aggañāṇadaṇḍena maddito bhaggo anavasesato mathito. Mohakkhayamanuppattoti evambhūto ca dukkhādivisayassa sabbassa sammohassa khepanena mohakkhayaṃ patto, arahattaphalaṃ nibbānañca anuppatto. Sukhadukkhesu na vedhatī sa bhikkhūti so bhinnakileso bhikkhu iṭṭhārammaṇasamāyogato uppannesu sukhesu aniṭṭhārammaṇasamāyogato uppannesu dukkhesu ca na vedhati na kampati, tannimittaṃ cittavikāraṃ nāpajjati. "sukhadukkhesū"ti ca desanāmattaṃ, sabbesupi lokadhammesu na vedhatīti veditabbaṃ. Dutiyasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 aṅ. aṭṭhaka. 23/99(9)/168 2 aṅ. ekaka. 20/230/25 @3 cha.Ma. nittiṇṇo paṅkoti


             The Pali Atthakatha in Roman Book 26 page 188. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4213&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=4213&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2066              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2078              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]