ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

Piyarūpā nāma cakkhvādayo puttadārādayo ca. Vuttañhetaṃ:- "kiñca loke
piyarūpaṃ sātarūpaṃ cakkhu loke piyarūpaṃ sātarūpaṃ .pe. Dhammataṇhā loke piyarūpaṃ
sātarūpan"ti, 1-
           "khettaṃ vatthuṃ hiraññaṃ vā      gavassaṃ dāsaporisaṃ
            thiyo bandhū puthū 2- kāme     yo naro anugijjhatī"ti 3- ca.
      Tasmā tesu piyarūpesu assādena giddhā mucchitā ajjhāpannāti attho.
Ke pana te piyarūpassādagadhitāti te dasseti "devakāyā puthumanussā cā"ti,
cātumahārājikādibahudevasamūhā ceva jambudīpakādikā bahumanussā ca. Aghāvinoti
kāyikacetasikadukkhena dukkhitā. Parijunnāti jarārogādivipattiyā
yobbanāḍaragyādisampattito parihīnā. Yathālābhavasena vāyamattho devamanussesu
veditabbo. Athavā kāmañcekantasukhasamappitānaṃ devānaṃ dukkhajarārogā na sambhavanti,
tadanativattasabhāvatāya pana tepi "aghāvino"ti "parijunnā"ti ca vuttā. Tesampi vā
pubbanimittuppattiyā paṭicchannajarāya cetasikarogassa ca vasena dukkhādīnaṃ sambhavo
veditabbo. Maccurājassa vasaṃ gacchantīti piyavatthuvisayāya taṇhāya appahīnattā
punappunaṃ gabbhūpagamanato dhātuttayissaratāya maccurājasaṅkhātassa maraṇassa vasaṃ
hatthameva 4- gacchanti.
      Ettāvatā vaṭṭaṃ dassetvā idāni "ye ve divā"tiādinā vivaṭkaṃ dasseti.
Tattha ye ve divā ca ratto ca appamattāti "divasaṃ caṅkamena nisajjāya āvaraṇīyehi
dhammehi cittaṃ parisodhetī"tiādinā vuttanayena divasabhāge rattibhāge ca daḷhaṃ
appamattā appamādapaṭipadaṃ pūrenti. Jahanti piyarūpanti catusaccakammaṭṭhānabhāvanaṃ
ussukkāpetvā ariyamaggādhigamena piyarūpaṃ piyajātikaṃ cakkhvādipiyavatthuuṃ
@Footnote: 1 khu.cūḷa. 30/338/165  2 cha.Ma. puthu
@3 khu.su. 25/776/486  4 Ma. hatthattameva
Tappaṭibaddhacchandarāgajahanena jahanti. Te ve khaṇanti aghamūlaṃ, maccuno āmisaṃ
durativattanti te ariyapuggalā aghassa vaṭṭadukkhassa mūlabhūtaṃ, maccunā maraṇena
āmasitabbato āmisaṃ, ito bahiddhā kehicipi samaṇabrāhmaṇehi nivattituṃ
asakkuṇeyyatāya durativattaṃ, saha avijjāya taṇhaṃ ariyamaggañāṇakudālena
khaṇanti, lesamattampi anavasesantā ummūlayantīti. Svāyamattho:-
           "appamādo amataṃ padaṃ 1-         pamādo maccuno padaṃ
            appamattā na mīyanti            yepamattā yathā matā"ti-
ādīhi 2- suttapadehi vitthāretabboti.
                       Sattamasuttavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 26 page 125-126. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=2793              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=2793              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1848              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1853              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1853              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]