ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page50.

Vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo yo paccayuppannadhammo na nirujjhati, 1- pavattati evāti imassa atthassa dassanatthaṃ "avijjāpaccayā saṅkhārā .pe. Samudayo hotī"ti vuttaṃ. Evaṃ tappaṭipakkhato tassa tassa paccayadhammassa abhāvena so so paccayuppannadhammo nirujjhati, nappavattatīti dassanatthaṃ idha "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho .pe. Dukkhakkhandhassa nirodho hotī"ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanā nirodho icchitoti ayampi viseso veditabbo. Etamatthaṃ viditvāti yvāyaṃ "avijjānirodhādivasena saṅkhārādikassa dukkhakkhandhassa nirodho hotī"ti vutto. Sabbākārena etamatthaṃ viditvā. Imaṃ udānaṃ udānesīti tasmiṃ atthe vidite "avijjānirodhā saṅkhāranirodho"ti evaṃ pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho. Tatrāyaṃ saṅkhepattho:- yasmā avijjādīnaṃ paccayadhammānaṃ 2- anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva. Dutiyabodhisuttavaṇṇanā niṭṭhitā. --------------- @Footnote: 1 Sī. uppajjati 2 cha.Ma. paccayānaṃ, khu.u. 25/2/95


             The Pali Atthakatha in Roman Book 26 page 50. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1113&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=1113&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1450              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]