ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        9. Paṭhamadabbasuttavaṇṇanā
    [79] Navame āyasmāti piyavacanaṃ. Dabboti tassa therassa nāmaṃ.
Mallaputtoti mallarājassa putto. So hi āyasmā padumuttarassa bhagavato
pādamūle katābhinīhāro kappasatasahassaṃ upacitapuññasañcayo amhākaṃ bhagavato
kāle mallarājassa deviyā kucchiyaṃ nibbatto katādhikārattā jātiyā
sattavassikakāleyeva mātāpitaro upasaṅkamitvā pabbajjaṃ yāci. Te ca "pabbajitvāpi
ācāraṃ tāva sikkhatu, sace taṃ nābhiramissati, idheva āgamissatī"ti anujāniṃsu.
So satthāraṃ upasaṅkamitvā pabbajjaṃ yāci. Satthāpissa upanissayasampattiṃ
oloketvā pabbajjaṃ anujāni. Tassa pabbajjāsamaye dinnaovādena bhavattayaṃ
ādittaṃ viya upaṭṭhāsi. So vipassanaṃ paṭṭhapetvā khuraggeyeva arahattaṃ pāpuṇi.
Yaṅkiñci sāvakena pattabbaṃ, "tisso vijjā catasso paṭisambhidā cha abhiññā
nava lokuttaradhammā"ti evamādikaṃ sabbaṃ adhigantvā asītiyā mahāsāvakesu
abbhantaro ahosi. Vuttañhetaṃ tena āyasmatā:-
           "mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ yaṅkiñci
        sāvakena pattabbaṃ sabbantaṃ anuppattaṃ mayā"tiādi. 2-
@Footnote: 1 Ma.mū. 12/240/203  2 vi. mahāvi. 1/380/285

--------------------------------------------------------------------------------------------- page459.

Yena bhagavā tenupasaṅkamīti so kirāyasmā ekadivasaṃ rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhagavato vattaṃ dassetvā divāṭṭhānaṃ gantvā udakakumbhato udakaṃ gahetvā pāde pakkhāletvā gattāni sītiṃ katvā cammakhaṇḍaṃ paññāpetvā nisinno kālaparicchedaṃ katvā samāpattiṃ samāpajji. Athāyasmā yathākālaparicchedaṃ samāpattito vuṭṭhahitvā attano āyusaṅkhāre olokesi. Tassa 1- te parikkhīṇā katipayamuhuttikā upaṭṭhahiṃsu, so cintesi "na kho metaṃ paṭirūpaṃ, yamahaṃ satthu anārocetvā sabrahmacārīhi ca avidito idha yathānisinnova parinibbāyissāmi. Yannūnāhaṃ satthāraṃ upasaṅkamitvā parinibbānaṃ anujānāpetvā satthu vattaṃ dassetvā sāsanassa niyyānikabhāvadassanatthaṃ mayhaṃ iddhānubhāvaṃ vibhāvento ākāse nisīditvā tejodhātuṃ samāpajjitvā parinibbāyeyyaṃ. Evaṃ sante ye mayi assaddhā appasannā, tesampi pasādo uppajjissati, tadassa tesaṃ dīgharattaṃ hitāya sukhāyā"ti. Evañca so āyasmā cintetvā bhagavantaṃ upasaṅkamitvā sabbantaṃ tatheva akāsi. Tena vuttaṃ "atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkamī"tiādi. Tattha parinibbānakālo meti "bhagavā mayhaṃ anupādisesāya nibbānadhātuyā parinibbānakālo upaṭṭhito, tamahaṃ bhagavato ārocetvā parinibbāyitukāmomhī"ti dasseti. Keci panāhu "na tāva thero jiṇṇo, na ca gilāno, parinibbānāya ca satthāraṃ āpucchati, kiṃ tattha 1- kāraṇaṃ? `mettiyabhūmajakā bhikkhū pubbe maṃ amūlakena pārājikena anuddhaṃsesuṃ, tasmiṃ adhikaraṇe vūpasantepi akkosantiyeva. Tesaṃ saddahitvā aññepi puthujjanā mayi agāravaṃ paribhavañca karonti. Imañca dukkhabhāraṃ niratthakaṃ vahitvā kiṃ payojanaṃ, tasmāhaṃ idāniyeva parinibbāyissāmī'ti sanniṭṭhānaṃ katvā satthāraṃ āpucchī"ti. Taṃ akāraṇaṃ. Na hi khīṇāsavā aparikkhīṇe @Footnote: 1 Sī.,ka. tatthidaṃ 2 Sī. tatthidaṃ

--------------------------------------------------------------------------------------------- page460.

Āyusaṅkhāre paresaṃ upavādādibhayena parinibbānāya cetenti ghaṭayanti vāyamanti, na ca paresaṃ pasaṃsādihetu ciraṃ tiṭṭhanti, atha kho saraseneva attano āyusaṅkhārassa parikkhayaṃ āgamenti. Yathāha:- "nābhikaṅkhāmi maraṇaṃ nābhikaṅkhāmi jīvitaṃ kālañca paṭikaṅkhāmi nibbisaṃ bhatako yathā"ti. 1- Bhagavāpissa āyusaṅkhāraṃ oloketvā parikkhīṇabhāvaṃ ñatvā "yassadāni tvaṃ dabba kālaṃ maññasī"ti āha. Vehāsaṃ abbhuggantvāti ākāsaṃ abhiuggantvā, vehāsaṃ gantvāti attho. Abhisaddayogena hi idaṃ upayogavacanaṃ, attho pana bhummavasena veditabbo. Vehāsaṃ abbhuggantvā kiṃ akāsīti āha "ākāse antalikkhe pallaṅkena nisīditvā"tiādi. 1- Tattha tejodhātuṃ samāpajjitvāti tejokasiṇacatutthajjhānasamāpattiṃ samāpajjitvā. Thero hi tadā bhagavantaṃ vanditvā tikkhattuṃ padakkhiṇaṃ katvā ekamantaṃ ṭhito "bhagavā kappasatasahassaṃ tumhepi saddhiṃ tattha tattha vasanto puññāni karonto imamevatthaṃ sandhāya akāsiṃ, svāyamattho ajja matthakaṃ patto, idaṃ pacchimadassanan"ti āha. Ye tattha puthujjanabhikkhū sotāpannasakadāgāmino ca, tesu ekaccānaṃ mahantaṃ kāruññaṃ ahosi, ekacce ārodanappattā ahesuṃ. Athassa bhagavā cittavāraṃ 2- ñatvā "tenahi dabba mayhaṃ bhikkhusaṃghassa ca iddhipāṭihāriyaṃ dassehī"ti āha. Tāvadeva sabbo bhikkhusaṃgho sannipati. Athāyasmā dabbo "ekopi hutvā bahudhā hotī"tiādinā 3- nayena āgatāni sāvakasādhāraṇāni sabbāni pāṭihāriyāni dassetvā puna ca bhagavantaṃ vanditvā ākāsaṃ abbhuggantvā ākāse paṭhaviṃ nimminitvā tattha pallaṅkena nisinno tejokasiṇasamāpattiyā @Footnote: 1 khu.thera. 26/196/302 khu.thera. 26/606/356 @2 cha.Ma. cittācāraṃ 3 dī.Sī. 9/484/216, khu.paṭi. 31/102/115

--------------------------------------------------------------------------------------------- page461.

Parikammaṃ katvā samāpattiṃ samāpajjitvā vuṭṭhāya sarīraṃ āvajjitvā puna samāpattiṃ samāpajjitvā sarīrajjhāpanatejodhātuṃ adhiṭṭhahitvā parinibbāyi. Saha adhiṭṭhānena sabbo kāyo agginā āditto ahosi. Khaṇeneva ca so aggi kappavuṭṭhānaggi viya aṇumattampi saṅkhāragataṃ masimattampi tattha kiñci anavasesento adhiṭṭhānabalena jhāpetvā nibbāyi. Tena vuttaṃ "atha kho āyasmā dabbo mallaputto"tiādi. Tattha vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyi. Jhāyamānassāti jāliyamānassa. Ḍayhamānassāti tasseva vevacanaṃ. Atha vā jhāyamānassāti jālāpavattikkhaṇaṃ sandhāya vuttaṃ. Ḍayhamānassāti vītaccitaṅgārakkhaṇaṃ. Chārikāti bhasmaṃ. Masīti kajjalaṃ. 1- Na paññāyitthāti na passittha, adhiṭṭhānabalena sabbaṃ khaṇeneva antaradhāyitthāti attho. Kasmā pana thero uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassesi, nanu bhagavatā iddhipāṭihāriyakaraṇaṃ paṭikkhittanti? na codetabbametaṃ gihīnaṃ sammukhā paṭihāriyakaraṇassa paṭikkhitattā. Tañca kho vikubbanavasena, na panevaṃ adhiṭṭhānavasena. Ayaṃ panāyasmā dhammasāminā āṇattova pāṭihāriyaṃ dassesi. Etamatthaṃ viditvāti etaṃ āyasmato dabbassa mallaputtassa anupādāparinibbānaṃ sabbākārato viditavā tadatthaparidīpanaṃ imaṃ udānaṃ udānesi. Tattha abhedi kāyoti sabbo bhūtupādāyappabhedo catusantitarūpakāyo bhijji, anavasesato ḍayhi, 2- antaradhāyi, anuppattidhammataṃ āpajji. Nirodhi saññāti rūpāyatanādigocaratāya rūpasaññādibhedā sabbāpi saññā appaṭisandhikena nirodhena nirujjhi. Vedanā sītibhaviṃsu sabbāti vipākavedanā kiriyavedanāti sabbāpi vedanāappaṭisandhikanirodhena niruddhattā aṇumattampi vedanādarathassa @Footnote: 1 Ma. masīti ājhāmaṃ kajjalaṃ 2 ka. nassi

--------------------------------------------------------------------------------------------- page462.

Abhāvato sītibhūtā ahesuṃ, kusalākusalavedanā pana arahattaphalakkhaṇeyeva nirodhaṃ gatā. "sītirahiṃsū"tipi paṭhanti. Santā 1- niruddhā ahesunti attho. Vūpasamiṃsu saṅkhārāti vipākakiriyappabhedā sabbepi phassādayo saṅkhārakkhandhadhammā appaṭisandhikanirodheneva niruddhattā visesena upasamiṃsu. Viññāṇaṃ atthamāgamāti viññāṇampi vipākakiriyappabhedaṃ sabbaṃ appaṭisandhikanirodheneva atthaṃ vināsaṃ upacchedaṃ agamā agacchi. Iti bhagavā āyasmato dabbassa mallaputtassa pañcannampi khandhānaṃ pubbeyeva kilesābhisaṅkhārupādānassa anavasesato niruddhattā anupādāno viya jātavedo appaṭisandhikanirodhena niruddhabhāvaṃ nissāya pītivegavissaṭṭhaṃ udānaṃ udānesīti. Navamasuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 26 page 458-462. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10254&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=10254&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4353              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4667              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]