ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 25 : PALI ROMAN Dha.A.8 taṇhā-brāhmaṇa

page194.

Atthabyañjanasampannaṃ atthāya ca hitāya ca lokassa lokanāthassa saddhammaṭṭhitikāmatā tāsaṃ aṭṭhakathaṃ etaṃ karontena sunimmalaṃ dvāsattatippamāṇāya bhāṇavārehi pāliyā yaṃ pattaṃ kusalaṃ, tena kusalā sabbapāṇinaṃ sabbe ijjhantu saṅkappā phalantā madhuraṃ phalanti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavā- diguṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhanasamatthena paññāveyyattisamannāgatena tepiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihataññāṇappaveditena 1- mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena yutta- muttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabheda- guṇappaṭimaṇḍite uttarimanussadhamme appaṭihatabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katāyaṃ dhammapadassa atthavaṇṇanā. ------------


             The Pali Atthakatha in Roman Book 25 page 194. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=25&A=3900&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=25&A=3900&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1301              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1306              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]