ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 23 : PALI ROMAN Dha.A.6 atta-kodhavagga

page101.

Khantī paramaṃ tapo tītikkhā, nibbānaṃ paramaṃ vadanti buddhā, na hi pabbajito parūpaghātī, samaṇo hoti paraṃ viheṭhayanto. Anūpavādo anūpaghāto pāṭimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhānasāsananti. Tattha "sabbapāpassāti: sabbassa akusaladhammassa. Upasampadāti: nikkhamanato paṭṭhāya yāva arahattamaggā kusalassa uppādanañceva uppāditassa ca bhāvanā. Sacittapariyodapananti: pañcahi nīvaraṇehi attano cittassa vodāpanaṃ. Etaṃ buddhānasāsananti: sabbabuddhānaṃ ayaṃ anusiṭṭhi. Khantīti: yā esā tītikkhāsaṅkhātā khanti nāma, idaṃ imasmiṃ sāsane paramaṃ uttamaṃ taPo. Nibbānaṃ paramaṃ vadanti buddhāti: "buddhā ca paccekabuddhā ca anubuddhā cāti ime tayo buddhā nibbānaṃ "uttamanti vadanti. Na hi pabbajitoti: pāṇiādīhi paraṃ upahananto viheṭhento parūpaghātī pabbajito nāma na hoti. Samaṇoti: vuttanayeneva paraṃ viheṭhayanto samaṇopi na hotiyeva. Anūpavādoti: anūpavādanañceva anūpavādāpanañca. Anūpaghātoti: anūpaghātanañceva anūpaghātāpanañca. Pāṭimokkheti:

--------------------------------------------------------------------------------------------- page102.

Jeṭṭhakasīle. Saṃvaroti: pidahanaṃ. Mattaññutāti: mattaññubhāvo pamāṇajānanaṃ. Pantanti: vivittaṃ. Adhicitteti: aṭṭhasamāpattisaṅkhāte adhikacitte. Āyogoti: payogakaraṇaṃ. Etanti: etaṃ sabbesaṃ buddhānaṃ sāsanaṃ. Ettha hi anūpavādena vācasikaṃ sīlaṃ kathitaṃ, anūpaghātena kāyikaṃ sīlaṃ. Pāṭimokkhe ca saṃvaroti iminā pāṭimokkhasīlañceva indriyasaṃvarañca, mattaññutāya ājīvapārisuddhi ceva paccayasannissitasīlañca, pantasenāsanena sappāyasenāsanaṃ, adhicittena aṭṭha samāpattiyo. Evaṃ imāya gāthāya tissopi sikkhā kathitāyeva hontīti. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti. Ānandattherassapañhavatthu. ----------------- 5. Anabhiratabhikkhuvatthu. (152) "na kahāpaṇavassenāti imaṃ dhammadesanaṃ satthā jetavane viharanto ekaṃ anabhiratabhikkhuṃ ārabbha kathesi. So kira sāsane pabbajitvā laddhūpasampado "asukaṭṭhānannāma gantvā uddesaṃ gaṇhāhīti upajjhāyena pesito tattha agamāsi. Athassa pitu rogo uppajji. So puttaṃ daṭṭhukāmo hutvā taṃ pakkosituṃ samatthaṃ kañci alabhitvā puttasokena vilapantoyeva

--------------------------------------------------------------------------------------------- page103.

Āsannamaraṇo hutvā "idaṃ me puttassa pattacīvaramūlaṃ kareyyāsīti kahāpaṇasataṃ kaniṭṭhassa hatthe datvā kālamakāsi. So daharassāgata- kāle pādamūle nipatitvā parivattento roditvā "bhante pitā vo vilapantova kālakato, mayhaṃ pana tena kahāpaṇasataṃ hatthe ṭhapitaṃ, tena kiṃ karomīti āha. Daharo "na me kahāpaṇehi atthoti paṭikkhipitvā aparabhāge cintesi "kiṃ me parakulesu piṇḍāya caritvā jīvitena, sakkā taṃ kahāpaṇasataṃ nissāya jīvituṃ, vibbhamissāmīti. So anabhiratiyā pīḷito vissaṭṭhasajjhāyakammaṭṭhāno paṇḍurogī viya ahosi. Atha naṃ daharasāmaṇerā "kimidanti pucchitvā, "ukkaṇṭhitomhīti vutte, ācariyupajjhāyānaṃ ācikkhiṃsu. Atha naṃ te satthu santikaṃ netvā satthu dassesuṃ. Satthā "saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti pucchitvā, "āma bhanteti vutte, "kasmā evamakāsi, atthi pana te koci jīvitappaccayoti āha. "āma bhanteti. "kinte atthīti. "kahāpaṇasataṃ bhanteti. "tenahi katipi tāva sakkharā āhara, gaṇetvā jānissasi 1- `sakkā vā tattakena jīvituṃ, no vāti. So sakkharā āhari. Atha naṃ satthā āha "paribhogatthāya tāva paṇṇāsaṃ ṭhapehi, dvinnaṃ goṇānaṃ atthāya catuvīsati, ettakannāma vījatthāya, yuganaṅgalatthāya, kuddālatthāya, vāsīpharasuatthāyāti. Evaṃ gaṇiyamāne taṃ kahāpaṇasataṃ nappahoti. Atha naṃ satthā "bhikkhu tava kahāpaṇā appakā, kathaṃ ete @Footnote: 1. Sī. Ma. Yu. jānissāMa.

--------------------------------------------------------------------------------------------- page104.

Nissāya taṇhaṃ pūressasi; atīte kira paṇḍitā cakkavattirajjaṃ kāretvā appoṭhitamattena dvādasayojanaṭṭhāne kaṭippamāṇena sattaratanavassaṃ vassāpetuṃ samatthā, yāva chattiṃsa sakkā cavanti, ettakaṃ kālaṃ devarajjaṃ kāretvāpi maraṇakāle taṇhaṃ apūretvāva kālamakaṃsūti vatvā tena yācito atītaṃ āharitvā mandhāturājajātakaṃ 1- vitthāretvā "yāvatā candimasuriyā [pariharanti] disā bhanti virocanā, sabbeva dāsā mandhātu ye pāṇā paṭhavinissitāti 2- imissā gāthāya anantarā imā dve gāthā abhāsi "na kahāpaṇavassena titti kāmesu vijjati, appassādā dukkhā kāmā iti viññāya paṇḍito api dibbesu kāmesu ratiṃ so nādhigacchati, tañhakkhayarato hoti sammāsambuddhasāvakoti. Tattha "kahāpaṇavassenāti: yaṃ so appoṭhetvā sattaratanavassaṃ vassāpesi, taṃ idha "kahāpaṇavassanti vuttaṃ, tenāpi hi vatthukāmakkilesakāmesu titti nāma natthi; evaṃ duppūrā esā taṇhā. Appassādāti: supinakūpamāditāya parittasukhā. Dukkhāti; dukkhakkhandhādīsu 3- āgatadukkhavasena bahudukkhāva. Iti viññāyāti: evamete kāme jānitvā. Api dibbesūti; sace hi devānaṃ @Footnote: 1. khu. jā. tika. 27/102. tadaṭṭhakathā. 4/47. @2. Ma. paṭhavissitā. 3. Ma. mū. mahādukkhakkhandhasuttaṃ 12/166. @cūḷadukkhakkhandhasuttaṃ. 12/179.

--------------------------------------------------------------------------------------------- page105.

Upakappanakakāmehi nimanteyya. Āyasmā samiddhi viya, evaṃpi tesu kāmesu ratiṃ na vindatiyeva. Taṇhakkhayaratoti: arahatte ceva nibbāne ca abhirato hoti: taṃ paṭṭhayamāno viharati. Sammāsambuddhasāvakoti: sammāsambuddhena desitassa dhammassa savanante jāto yogāvacaro bhikkhūti. Desanāvasāne so bhikkhu sotāpattiphale patiṭṭhahi. Sampattaparisāyapi sātthikā desanā ahosīti. Anabhiratabhikkhuvatthu. ----------- 6. Aggidattapurohitavatthu. (153) "bahuṃ ve saraṇaṃ yantīti: imaṃ dhammadesanaṃ satthā [jetavane viharanto] vālukarāsimhi nisinno aggidattannāma kosalarañño purohitaṃ ārabbha kathesi. So kira mahākosalassa purohito ahosi. Atha naṃ pitari kālakate rājā pasenadikosalo "ayaṃ pitu me purohitoti gāravena tasmiṃyeva ṭhāne ṭhapetvā tassa attano upaṭṭhānaṃ āgatakāle paccuggamanaṃ karoti, "ācariya idha nisīdathāti samānāsanaṃ dāpesi. So cintesi "ayaṃ rājā ativiya mayi gāravaṃ karoti, na kho pana

--------------------------------------------------------------------------------------------- page106.

Rājūnaṃ niccakālameva sakkā cittaṃ gahetuṃ; rājā pana yuvā daharo, samānavayeneva hi saddhiṃ rajjaṃ nāma sukhaṃ hoti: ahañcamhi mahallako, pabbajituṃ me yuttanti. So rājānaṃ pabbajjaṃ anujānāpetvā nagare bheriñcārāpetvā sattāhena sabbaṃ attano dhanaṃ dānamukhe vissajjetvā bāhirakappabbajjaṃ pabbaji. Taṃ nissāya dasa purisasahassāni anuppabbajiṃsu. So tehi saddhiṃ aṅgamagadhānañca kururaṭṭhassa ca antarāvāsaṃ kappetvā imaṃ ovādaṃ deti "tātā yassa vo kāmavitakkādayo uppajjanti, so nadito ekekaṃ vālukāpuṭaṃ uddharitvā imasmiṃ ṭhāne okiratūti. Te "sādhūti paṭissuṇitvā kāmavitakkādīnaṃ uppannakāle tathā kariṃsu. Aparena samayena mahāvālukarāsi ahosi. Taṃ ahicchatto nāma nāgarājā pariggahesi. Aṅgamagadhavāsino ceva kururaṭṭhavāsino ca māse māse tesaṃ mahantaṃ sakkāraṃ abhiharitvā dānaṃ denti. Atha nesaṃ aggidatto imaṃ ovādaṃ adāsi "pabbataṃ saraṇaṃ yātha, vanaṃ saraṇaṃ yātha, ārāmaṃ saraṇaṃ yātha, rukkhaṃ saraṇaṃ yātha; evaṃ sabbadukkhato muccissathāti attano antevāsikepi imināva ovādena ovadi. Bodhisattopi mahābhinikkhamanaṃ nikkhamanto 1- sammāsambodhiṃ patvā tasmiṃ samaye sāvatthiṃ nissāya jetavane viharanto paccūsakāle lokaṃ volokento aggidattabrāhmaṇaṃ saddhiṃ antevāsikehi attano ñāṇajālassa anto paviṭṭhaṃ disvā "sabbepime arahattassa @Footnote: 1. Sī. Yu. katābhinikkhamaṇo. Ma. katābhinikkhamano.

--------------------------------------------------------------------------------------------- page107.

Upanissayasampannāti ñatvā sāyaṇhasamaye mahāmoggallānattheraṃ āha "moggallāna kiṃ nu passasi aggidattabrāhmaṇaṃ mahājanaṃ atitthena pakkhandāpentaṃ? gaccha, tesaṃ ovādaṃ dehīti. "bhante bahū ete ekassa mayhaṃ avisayhā, sace tumhepi āgamissatha, 1- visayhā bhavissantīti. "moggallāna ahaṃpi āgamissāmi, 2- tvaṃ purato yāhīti. Thero gacchantova cintesi "ete balavanto ceva bahū ca, sace sabbesaṃ samāgamaṭṭhāne kiñci kathessāmi; sabbepi vaggavaggena uṭṭhaheyyunti attano ānubhāvena thūlaphusitakaṃ devaṃ vuṭṭhāpesi. Te thūlaphusitakesu patantesu uṭṭhāyuṭṭhāya attano attano paṇṇasālaṃ pavisiṃsu. Thero aggidattassa paṇṇasāladvāre ṭhatvā "aggidattāti āha. So therassa saddaṃ sutvā "imasmiṃ loke maṃ nāmena ālapituṃ samattho nāma natthi, ko nu kho maṃ nāmena ālapatīti mānatthaddhatāya "ko esoti āha. "ahaṃ brāhmaṇāti. "kiṃ vadesīti. "ajja me ekarattiṃ idha vasanaṭṭhānaṃ ācikkhāti. "idha vasanaṭṭhānaṃ natthi, ekassa ekāva paṇṇasālāti. "aggidatta manussā nāma manussānaṃ, gāvo gunnaṃ, pabbajitā pabbajitānaṃ santikaṃ gacchanti, mā evaṃ kari, dehi me vasanaṭṭhānanti. "kiṃ pana tvaṃ pabbajitoti. "āma pabbajitomhīti. "sace pabbajito, kahaṃ te khāribhaṇḍaṃ pabbajitaparikkhāroti. "atthi me parikkhāro, `visuṃ pana naṃ gahetvā @Footnote: 1. gamissatha? 2. gamissāmi? ña. va.

--------------------------------------------------------------------------------------------- page108.

Vicarituṃ dukkhanti abbhantareneva naṃ gahetvā vicarāmi brāhmaṇāti. So "taṃ gahetvā 1- vicarissasīti therassa kujjhi. Atha naṃ so āha "[apehi] aggidatta mā kujjhi, vasanaṭṭhānaṃ me ācikkhāti. "natthi ettha vasanaṭṭhānanti. "etasmiṃ pana vālukarāsimhi ko vasatīti. "eko nāgarājāti. "etaṃ me dehīti. "na sakkā dātuṃ, bhāriyaṃ etassa kammanti. "hotu, dehi meti. "tenahi tvameva jānāhīti. Thero vālukarāsiabhimukho pāyāsi. Nāgarājā taṃ āgacchantaṃ disvā "ayaṃ samaṇo ito āgacchati, na jānāti maññe mama atthibhāvaṃ; dhūmāyitvā naṃ māressāmīti dhūmāyi. Thero "ayaṃ nāgarājā `ahameva dhūmāyituṃ sakkomi, aññe na sakkontīti maññe sallakkhetīti sayaṃpi dhūmāyi. Dvinnampi sarīrato uggatā dhūmā yāva brahmalokā uṭṭhahiṃsu. Ubhopi dhūmā theraṃ abādhayitvā nāgarājānameva bādhenti. Nāgarājā dhūmavegaṃ sahituṃ asakkonto pajjali. Theropi tejodhātuṃ samāpajjitvā tena saddhiṃyeva pajjali. Aggijālā yāva brahmalokā uṭṭhahiṃsu. Ubhopi aggijālā theraṃ abādhayitvā nāgarājānameva bādhayiṃsu. Athassa sakalasarīraṃ ukkāhi padittaṃ viya ahosi. Isigaṇo oloketvā cintesi "nāgarājā samaṇaṃ jhāpeti, bhaddako vata samaṇo amhākaṃ vacanaṃ assuṇitvā naṭṭhoti, thero nāgarājānaṃ dametvā nibbisevanaṃ katvā vālukarāsimhi nisīdi. Nāgarājā vālukarāsiṃ @Footnote: 1. aggahetvā (?) Sī. taṃ na gahetvā vicarissasīti.

--------------------------------------------------------------------------------------------- page109.

Bhogehi parikkhipitvā kūṭāgārakucchippamāṇaṃ phaṇaṃ māpetvā therassa upari dhāresi. Isigaṇo pātova "samaṇassa matabhāvaṃ vā amatabhāvaṃ vā jānissāmāti therassa santikaṃ gantvā taṃ vālukarāsimatthake nisinnaṃ disvā añjaliṃ paggayha abhitthavanto āha "samaṇa kacci nāgarājena na bādhitoti. "kiṃ na passatha mama upari phaṇaṃ dhāretvā ṭhitanti. Te "acchariyaṃ vata bho, samaṇassa ānubhāvo evarūpo nāma, anena nāgarājā damitoti theraṃ parivāretvā aṭṭhaṃsu. Tasmiṃ khaṇe satthā āgato. Thero. Satthāraṃ disvā uṭṭhāya vandi. Atha naṃ isayo āhaṃsu "ayaṃ tayāpi mahantataroti. "esa bhagavā satthā, ahaṃ imassa sāvakoti. Satthā vālukarāsimatthake nisīdi. Isigaṇo "ayaṃ tāva sāvakassa ānubhāvo, imassa pana ānubhāvo kīdiso bhavissatīti añjaliṃ paggayha satthāraṃ abhitthavi. Satthā aggidattaṃ āmantetvā āha "aggidatta tvaṃ tava sāvakānañca upaṭṭhākānañca ovādaṃ dadamāno `kinti vatvā desīti. "etaṃ pabbataṃ saraṇaṃ gacchatha, vanaṃ, ārāmaṃ, rukkhaṃ saraṇaṃ gacchatha; etāni hi saraṇaṃ gato sabbadukkhā pamuccatīti evaṃ tesaṃ ovādaṃ dammīti. Satthā "na kho aggidatta etāni saraṇaṃ gato dukkhā pamuccati, buddhaṃ dhammaṃ saṅghaṃ pana saraṇaṃ gantvā sakalavaṭṭadukkhā pamuccatīti vatvā imā gāthā abhāsi "bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca ārāmarukkhacetyāni manussā bhayatajjitā;

--------------------------------------------------------------------------------------------- page110.

Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ, netaṃ saraṇamāgamma sabbadukkhā pamuccati. Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato cattāri ariyasaccāni sammappaññāya passati dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ, etaṃ saraṇamāgamma, sabbadukkhā pamuccatīti. Tattha "bahunti: bahū. Pabbatānīti: "tattha tattha isigili- vepullavebhārādike pabbate ceva mahāvanagosiṅgasālavanādīni vanāni ca veḷuvanajīvakambavanādayo ārāme ca udenacetiyagotamacetiyādīni rukkhacetyāni ca te te manussā tena tena bhayena tajjitā bhayato muccitukāmā puttalābhādīni vā paṭṭhayamānā saraṇaṃ yantīti attho. Netaṃ saraṇanti: etaṃ pana sabbaṃpi saraṇaṃ neva khemaṃ na uttamaṃ, na ca etaṃ paṭicca jātiādidhammesu sattesu ekopi jātiādito sabbadukkhā pamuccatīti attho. Yo cāti: idaṃ akkhemaṃ anuttamaṃ saraṇaṃ dassetvā khemaṃ uttamaṃ saraṇaṃ dassanatthaṃ āraddhaṃ. Tassattho "yo ca gahaṭṭho vā pabbajito vā `itipi so bhagavā arahaṃ sammāsambuddhotiādikaṃ buddhadhammasaṅghānussatikammaṭṭhānaṃ nissāya seṭṭhavasena buddhañca dhammañca saṅghañca saraṇaṃ gato, tassāpi taṃ saraṇagamanaṃ

--------------------------------------------------------------------------------------------- page111.

Aññatitthiyavandanādīhi kuppati calati, tassa pana acalabhāvaṃ dassetuṃ maggena āgatasaraṇameva pakāsento `cattāri ariyasaccāni sammappaññāya passatīti āha. Yo hi etesaṃ saccānaṃ dassanavasena etāni saraṇaṃ gato, tassa etaṃ saraṇaṃ khemañca uttamañca, so ca puggalo etaṃ saraṇaṃ paṭicca sakalasmāpi vaṭṭadukkhā pamuccati; tasmā "etaṃ kho saraṇaṃ khemantiādi vuttanti. Desanāvasāne sabbepi te isayo saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā pabbajjaṃ yāciṃsu. Satthā cīvarabbhantarato hatthaṃ pasāretvā "etha bhikkhavo, caratha brahmacariyanti āha. Taṃkhaṇaññeva aṭṭhaparikkhāradharā vassasatikattherā viya ahesuṃ. So ca sabbesaṃpi aṅgamagadhakururaṭṭhavāsīnaṃ sakkāraṃ ādāya āgamanadivaso ahosi. Te sakkāraṃ ādāya āgatā sabbepi te isayo pabbajite disvā "kinnu kho amhākaṃ aggidattabrāhmaṇo mahā udāhu samaṇo gotamoti cintetvā "samaṇassa gotamassa āgatattā aggidattova mahāti amaññiṃsu. Satthā tesaṃ ajjhāsayaṃ oloketvā "aggidatta parisāya kaṅkhaṃ chindāti āha. So "ahaṃpi ettakameva paccāsiṃsāmīti iddhibalena sattakkhattuṃ vehāsaṃ abbhuggantvā punappunaṃ oruyha satthāraṃ vanditvā "satthā me bhante bhagavā, sāvakohamasmīti vatvā sāvakattaṃ pakāsesīti. Aggidattapurohitavatthu. ------------

--------------------------------------------------------------------------------------------- page112.

7. Ānandattherassapañhavatthu. (154) "dullabho purisājaññoti imaṃ dhammadesanaṃ satthā jetavane viharanto ānandattherassa pañhaṃ ārabbha kathesi. Thero hi ekadivasaṃ divāṭṭhāne nisinno cintesi "hatthājānīyo chaddantakule vā uposathakule vā uppajjati, assājānīyo sindhavakule vā valāhakaassarājakule vā, goājānīyo dakkhiṇāpathetiādīni vadantena satthārā hatthiājānīyādīnaṃ uppattiṭṭhānāni kathitāni, purisājānīyo pana kahaṃ nu kho uppajjatīti. So satthāraṃ upasaṅkamitvā vanditvā etamatthaṃ pucchi. Satthā "ānanda purisājānīyo nāma na sabbattha uppajjati, ujukato pana tiyojanasatāyāme āvaṭṭato navayojanasatappamāṇe majjhimadesaṭṭhāne uppajjati; uppajjanto ca na yasmiṃ vā tasmiṃ vā kule uppajjati, khattiyamahāsālabrāhmaṇa- mahāsālakulānaṃ aññatarasmiṃyeva uppajjatīti vatvā imaṃ gāthamāha "dullabho purisājañño, na so sabbattha jāyati. Yattha so jāyatī dhīro, taṃ kulaṃ sukhamedhatīti. Tattha "dullabhoti: purisājañño hi dullabho, na hi hatthājānīyādayo viya sulabho, so sabbattha paccantadese vā nīcakule vā na jāyati, majjhimadeseyeva pana mahājanassa abhivādanādisakkārakaraṇaṭṭhāne khattiyabrāhmaṇakulānaṃ aññatarasmiṃ kule jāyati, evaṃ jāyamāno ca yattha so jāyati dhīro

--------------------------------------------------------------------------------------------- page113.

Uttamappañño sammāsambuddho, taṃ kulaṃ sukhamedhati sukhappattameva hotīti attho. Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti ānandattherassapañhavatthu. -------------- 8. Sambahulabhikkhuvatthu. (155) "sukho buddhānamuppādoti imaṃ dhammadesanaṃ satthā jetavane viharanto sambahulānaṃ bhikkhūnaṃ kathaṃ ārabbha kathesi. Ekadivasaṃ hi pañcasatā bhikkhū upaṭṭhānasālāyaṃ nisinnā "āvuso kiṃ nu kho imasmiṃ loke sukhanti kathaṃ samuṭṭhāpesuṃ. Tattha keci "rajjasukhasadisaṃ sukhannāma natthīti āhaṃsu. Keci "kāmasukhasadisaṃ... Keci "sālimaṃsabhojanasukhasadisaṃ sukhannāma natthīti āhaṃsu. Satthā tesaṃ nisinnaṭṭhānaṃ āgantvā "kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā, "imāya nāmāti vutte, "bhikkhave kiṃ kathetha, idaṃ hi sabbaṃpi sukhaṃ vaṭṭadukkha- pariyāpannameva, imasmiṃ pana loke `buddhuppādo dhammassavanaṃ saṅghasāmaggī sammodamānabhāvoti idameva sukhanti vatvā imaṃ gāthamāha "sukho buddhānamuppādo, sukhā saddhammadesanā, sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukhoti.

--------------------------------------------------------------------------------------------- page114.

Tattha "buddhānamuppādoti: yasmā buddhā uppajjamānā mahājanaṃ rāgakantārādīhi tārenti; tasmā buddhānaṃ uppādo sukho. Yasmā saddhammadesanaṃ āgamma jātiādidhammā sattā jātiādīhi muccanti; tasmā saddhammadesanā sukhā. Sāmaggīti samacittatā. Sāpi sukhā eva. Samaggānaṃ pana ekacittānaṃ yasmā buddhavacanaṃ vā uggaṇhituṃ dhūtaṅgāni vā pariharituṃ samaṇadhammaṃ vā kātuṃ sukhaṃ; tasmā "samaggānaṃ tapo sukhoti vuttaṃ. Tenevāha 1- "yāvakīvañca bhikkhave bhikkhū samaggā sannipatissanti, samaggā vuṭṭhahissanti, samaggā saṅghakaraṇīyāni karissanti; vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā, no parihānīti. Desanāvasāne bahū bhikkhū arahatte patiṭṭhahiṃsu. Mahājanassāpi sātthikā desanā ahosīti. Sambahulabhikkhuvatthu. ------------ @Footnote: 1. aṅ. sattaka. 23/22.

--------------------------------------------------------------------------------------------- page115.

9. Kassapadasabalassasuvaṇṇacetiyavatthu. (156) "pūjāraheti imaṃ dhammadesanaṃ satthā cārikaṃ caramāno kassapadasabalassa suvaṇṇacetiyaṃ ārabbha kathesi. Tathāgato [1]- sāvatthito nikkhamitvā anupubbena bārāṇasiṃ gacchanto antarāmagge todeyyagāmassa samīpe mahābhikkhusaṅghaparivāro aññataraṃ devaṭṭhānaṃ sampāpuṇi. Tatra nisinno sugato dhammabhaṇḍāgārikaṃ pesetvā avidūre kasikammaṃ karontaṃ brāhmaṇaṃ pakkosāpesi. So brāhmaṇo āgantvā tathāgataṃ anabhivanditvā tameva devaṭṭhānaṃ vanditvā aṭṭhāsi. Sugatopi "imaṃ padesaṃ kinti maññasi brāhmaṇāti āha. "amhākaṃ paveṇiyā āgatacetiyaṭṭhānanti vandāmi bho gotamāti. "imaṃ ṭhānaṃ vandantena tayā sādhu kataṃ brāhmaṇāti sugato taṃ sampahaṃsesi. Taṃ sutvā bhikkhū "kena nu kho kāraṇena bhagavā evaṃ sampahaṃsesīti saṃsayaṃ sañjanesuṃ. Tato tathāgato tesaṃ saṃsayamapanetuṃ majjhimanikāye ghaṭīkārasuttantaṃ 2- vatvā iddhānubhāvena kassapadasabalassa yojanubbedhaṃ kanakacetiyaṃ aparañca kanakacetiyaṃ ākāse nimminitvā mahājanaṃ dassetvā "brāhmaṇa evaṃvidhānaṃ pūjārahānaṃ pūjā yuttatarāvāti vatvā mahāparinibbānasutte 3- dassitanayeneva buddhādike cattāro pūjārahe pakāsetvā sarīracetiyaṃ uddissacetiyaṃ paribhogacetiyanti tīṇi cetiyāni @Footnote: 1. etthantare hisaddo yojetabbo. @2. Ma. Ma. 13/374. 3. Ma. mahā. 10/85.

--------------------------------------------------------------------------------------------- page116.

Visesato paridīpetvā imā gāthā abhāsi "pūjārahe pūjayato buddhe yadica sāvake papañcasamatikkante tiṇṇasokapariddave te tādise pūjayato nibbute akutobhaye na sakkā puññaṃ saṅkhātuṃ imettamapi kenacīti. Tattha pūjituṃ arahā pūjārahā. Pūjituṃ yuttāti attho. Pūjārahe pūjayatoti [1]- abhivādanādīhi ca catūhi [2]- paccayehi pūjentassa. Pūjārahe dasseti buddhetiādinā. Buddheti sammāsambuddhe. Yadīti yadivā. Athavāti attho. Tattha pacceka- buddheti kathitaṃ hoti. Sāvake ca. Papañcasamatikkanteti samatikkantataṇhādiṭṭhimānapapañce. Tiṇṇasokapariddaveti atikkanta- sokapariddave. Ime dve atikkanteti attho. Etehi pūjārahattaṃ dassitaṃ. Teti buddhādayo. 3- Tādiseti vuttagahaṇavasena [4]-. Nibbuteti rāgādinibbutiyā [5]-. Natthi kutoci bhavato vā ārammaṇato vā etesaṃ bhayanti akutobhayā. Te akutobhaye. Na sakkā puññaṃ saṅkhātunti puññaṃ gaṇetuṃ na sakkā kathanti ce. Imettamapi kenacīti imaṃ ettakaṃ imaṃ ettakanti kenacīti. Apisaddo idha sambandhitabbo. Kenaci puggalena mānena vā. @Footnote: 1. etthantare teti padaṃ yojetabbaṃ. @2. etthantare casaddo yojetabbo. 3. Sī. buddhādīni. @4. etthantare tādiguṇayutteti padaṃ yojetabbaṃ. @yathāvuttaguṇavasena tādiguṇayutteti vacanaṃ yuttataraṃ. @5. etthantare nibbuteti padaṃ yojetabbaṃ.

--------------------------------------------------------------------------------------------- page117.

Tattha puggalenāti tena brahmādinā. Mānenāti tividhena mānena tīraṇena dhāraṇena pūraṇena vā. Tīraṇaṃ nāma idaṃ ettakanti nayato tīraṇaṃ. Dhāraṇanti 1- tulāya dhāraṇaṃ. Pūraṇaṃ nāma aḍḍhappasatapatthanāḷikādivasena pūraṇaṃ. Kenaci puggalena imehi tīhi mānehi buddhādike pūjayato puññaṃ vipākavasena gaṇetuṃ na sakkā pariyantarahitatoti. Dvīsu ṭhānesu pūjayato kiṃ dānaṃ paṭhamaṃ dharamāne buddhādī pūjayato na sakkā puññaṃ saṅkhātuṃ. Puna te tādise kilesaparinibbānanimittena khandhaparinibbānena nibbutepi pūjayato na sakkā saṅkhātunti bhedā yujjanti. Tena hi vimānavatthumhi 2- tiṭṭhante nibbute cāpi same citte 3- samaṃ phalaṃ cetopasādahetumhi 4- sattā gacchanti suggatinti (vuttaṃ). Desanāvasāne so brāhmaṇo sotāpanno ahosīti. Yojanikaṃ kanakacetiyaṃ sattāhamākāseva aṭṭhāsi. Mahantena 5- samāgamo cāhosi. Sattāhaṃ cetiyaṃ nānappakārena pūjesuṃ. Tato bhinnaladdhikānaṃ laddhibhedo jāto. Buddhānubhāvena taṃ cetiyaṃ sakaṭṭhānameva gataṃ. Tattheva taṃkhaṇe mahantaṃ pāsāṇacetiyaṃ ahosi. Tasmiṃ samāgame caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti. @Footnote: 1. dhāraṇaṃ nāMa. 2. khu. vimāna. 26/82. @3. Sī. samaṃ cittaṃ. 4. khu. vimāna. @cetopaṇidhihetū hi. 5. mahantoti padaṃ bhaveyYu.

--------------------------------------------------------------------------------------------- page118.

Kassapadasabalassa suvaṇṇacetiyavatthu. 1- Buddhavaggavaṇṇanā niṭṭhitā. Cuddasamo vaggo. ---------- @Footnote: 1. Sī. Ma. Yu. potthakesu idaṃ vatthu atthi, syāmapotthake pana natthi. @"pūjārahe pūjyatoti imāpi gāthāyo suttantapiṭake khuddakanikāye @dhammapade buddhavaggassa pariyosāne dissanteva. tasmā imasmiṃ 2505 @buddhasake puna muddanakāle sabbapāripūriyā idaṃ vatthu idhānetvā mudditaṃ.


             The Pali Atthakatha in Roman Book 23 page 101-118. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=23&A=2037&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=23&A=2037&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=743              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=743              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]