ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 21 : PALI ROMAN Dha.A.4 paṇḍita-sahassavagga

page149.

Taṃ āvijjamānā 1- samaṇadhammaṃ karoti, caṅkamamānāpi "andhakāraṭṭhāne mama rukkhe vā katthaci vā sīsaṃ paṭihaññeyyāti rukkhaṃ hatthena gahetvā taṃ āvijjamānā 2- samaṇadhammaṃ karoti. "satthārā desitaṃ dhammameva karissāmīti dhammaṃ āvajjetvā dhammaṃ anussaramānāva samaṇadhammaṃ karoti. Atha satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya tāya saddhiṃ kathento "bahuputtike mayā desitadhammaṃ anāvajjantassa apassantassa vassasataṃ jīvitato mayā desitadhammaṃ passantassa muhuttampi jīvitaṃ seyyoti vatvā anusandhiṃ ghaṭetvā dhammaṃ desento imaṃ gāthamāha "yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ, ekāhaṃ jīvitaṃ seyyo passato dhammamuttamanti. Tattha "dhammamuttamanti: navavidhaṃ lokuttaradhammaṃ. So hi uttamadhammo nāma. Yo hi taṃ na passati, tassa vassasataṃ jīvitato taṃ dhammaṃ passantassa paṭivijjhantassa ekāhaṃpi ekakkhaṇampi jīvitaṃ seyyoti. Gāthāpariyosāne bahuputtikā therī saha paṭisambhidāhi arahatte patiṭṭhahīti. Bahuputtikātherīvatthu. Sahassavaggavaṇṇanā niṭṭhitā. Aṭṭhamo vaggo. ------ @Footnote: 1-2. porāṇapotthake pana āvijjhamānāti dissati. āviñjamānātipi


             The Pali Atthakatha in Roman Book 21 page 149. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=21&A=3071&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=21&A=3071&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=544              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=533              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]