ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 18 : PALI ROMAN Dha.A.1 yamakavagga.

     Dutiyagāthā pana appassutassāpi yonisomanasikāre kammaṃ
karontassa kārakapuggalassa vasena kathitā. Tattha "appampi ceti:
thokaṃ ekavaggadvivaggamattampi. Dhammassa hoti anudhammacārīti:
atthamaññāya dhammamaññāya navalokuttaradhammassa anurūpaṃ dhammaṃ
pubbabhāgapaṭipadāsaṅkhātaṃ catupārisuddhisīladhutaṅgaasubhakammaṭṭhānādibhedaṃ
caranto anudhammacārī hoti "ajja ajjevāti paṭivedhaṃ ākaṅkhanto
vicarati; so imāya sammāpaṭipattiyā rāgañca dosañca pahāya
mohaṃ, sammā hetunā nayena parijānitabbadhamme parijānanto,
tadaṅgavikkhambhanasamucchedapaṭipassaddhinissaraṇavimuttīnaṃ vasena suvimuttacitto,
anupādiyāno idha vā huraṃ vā, idhalokaparaloke pariyāpannā vā
ajjhattikabāhirā vā khandhāyatanadhātuyo catūhi upādānehi
anupādiyanto mahākhīṇāsavo, maggasaṅkhātassa sāmaññassa vasena
āgatassa phalasāmaññassa ceva pañcaasekhadhammakkhandhasāmaññassa
ca bhāgavā hotīti. Ratanakūṭena viya agārassa, arahattena desanāya
kūṭaṃ gaṇhīti.
     Gāthāpariyosāne bahū sotāpannādayo ahesuṃ. Desanā
mahājanassa sātthikā jātāti.
                    Dvesahāyakabhikkhuvatthu.
                  Yamakavaggavaṇṇanā niṭṭhitā.
                      Paṭhamo vaggo.


             The Pali Atthakatha in Roman Book 18 page 148. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=18&A=3049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=18&A=3049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=11              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=269              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=269              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]