ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page73.

Puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhitā "ahaṃ aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ me dethā"ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi sataṃpi sahassaṃpi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇabrāhmaṇo brahmasamo hotīti evaṃ brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti. Neva kayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na parena vikkayaṃ katvā dinnaṃ. Udakūpasaṭṭhanti udakena upasaṭṭhaṃ pariccattaṃ. So hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati. "kasmā ṭhitosī"ti vutte "ahaṃ aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ cariṃ, taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā"ti vadati. Te dārikaṃ ānetvā tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpasaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati. Atimiḷhajoti atimiḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa etā. Na davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃ uppādetvāti dhītaraṃ vā puttaṃ vā uppādetvā "idāni paveṇi ghaṭiyissatī"ti nikkhamitvā pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti dibbavihārehi samannāgatattā devasamo nāma hoti. Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā puttapemaṃ puttassādo uppajjati, taṃ paṭṭhayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.


             The Pali Atthakatha in Roman Book 16 page 73. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=16&A=1624&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=16&A=1624&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5257              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5257              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]