ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page326.

Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca bhañño cāti dve janā. Ahetukavādāti "natthi hetu natthi paccayo sattānaṃ visuddhiyā"ti evamādivādino. Akiriyavādāti "karoto na karīyati pāpan"ti evaṃ kiriyapaṭikkhepavādino. Natthikavādāti "natthi dinnan"tiādivādino. Tesu imesu tīsupi dassanesu okkantaniyāmā ahesuṃ. Kathaṃ panetesu 1- niyamo hotīti? yo hi evarūpaṃ laddhiṃ gahetvā rattiṭṭhānadivāṭṭhānesu nisinno sajjhāyati vīmaṃsati, tassa "natthi hetu natthi paccayo karoto na karīyati pāpaṃ .pe. Natthi dinnaṃ .pe. Kāyassa bhedā ucchijjatī"ti tasmiṃ ārammaṇe micchāsati santiṭṭhati, cittaṃ ekaggaṃ hoti, javanāni javanti. Paṭhamajavane satekiccho hoti, tathā dutiyādīsu, sattame buddhānampi atekiccho anivatti ariṭṭhakaṇṭakasadiso hoti. Tattha koci ekaṃ dassanaṃ okkamati, koci dve, koci tīṇipi. Niyatamicchādiṭṭhikova hoti, patto saggamaggāvaraṇañceva 2- mokkhamaggāvaraṇañca, abhabbo tassa attabhāvassa anantaraṃ saggampi gantuṃ, pageva mokkhaṃ. Vaṭṭakhāṇuko nāmesa satto paṭhavīgopako, yebhuyyena evarūpassa bhavato vuṭṭhānaṃ natthi. Vassabhaññāpi edisā ahesuṃ. nindābyārosanaupārambhabhayāti attano nindābhayena ghaṭṭanabhayena upavādabhayena cāti attho. Abhijjhāvinaye sikkhanti abhijjhāvinayo vuccati arahattaṃ, arahatte sikkhamāno appamatto nāma vuccatīti suttante vaṭṭavivaṭṭaṃ kathetvā gāthāya phalasamāpatti kathitāti. Uruvelavaggo tatiyo. -------------- @Footnote: 1 cha.Ma. pana tesu 2 Ma. satto saggāravaraṇañceva


             The Pali Atthakatha in Roman Book 15 page 326. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=7545&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=7545&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=257              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1374              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1350              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1350              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]