ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page256.

Viriyassa yuttakāle viriyaṃ manasikātabbaṃ, majjhattabhāvassa yuttakāle majjhattabhāve ṭhātabbanti. Ṭhānantaṃ cittaṃ kosajjāya saṃvatteyyāti taṃ 1- kāraṇaṃ vijjati yena taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva manasikareyyāti ettha ca ñāṇajavaṃ 2- upekkheyyāti ayamattho. Āsavānaṃ khayāyāti arahattaphalatthāya. Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake 3- vā ṭhapeyya, mūsāya vā pakkhipeyya. Ajjhupekkhatīti pakkāpakkabhāvaṃ 4- upadhāreti. Sammā samādhiyati āsavānaṃ khayāyāti arahattaphalatthāya sammā ṭhapiyati. Ettāvatā hi vipassanaṃ vaḍḍhetvā arahattaṃ patto bhikkhu dassito. Idāni tassa khīṇāsavassa abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha. Taṃ heṭṭhā vuttanayeneva veditabbaṃ. Loṇaphalavaggo pañcamo. Dutiyapaṇṇāsako niṭṭhito. --------------- @Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati 2 Ma. āneñjā @3 Sī. matthake 4 Ma. paripakkabhāvaṃ


             The Pali Atthakatha in Roman Book 15 page 256. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=5945&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=5945&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6958              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]