ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page9.

Vāti garucittīkāravasena na jānanti. Yaṃ vatthuṃ nissāya uppannā, tattheva vippaṭipajjanti. Tasmā upamaṃ āharanto "yathā ajeḷakā"tiādimāha. 10. Vassūpanāyikasuttavaṇṇanā [10] Dasame 1- atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyaṃ? manussānaṃ ujjhāyane. Bhagavatā hi paṭhamabodhiyaṃ vīsati vassāni vassūpanāyikā apaññattā ahosi. Bhikkhū anibaddhavāsā 2- gimhepi hemantepi 2- utuvassepi yathāsukhaṃ vicariṃsu. Te disvā manussā "kathañhi nāma samaṇā sakyaputtiyā hemantaṃpi gimhaṃpi vassaṃpi cārikaṃ carissanti haritāni tiṇāni sammaddantā ekindriyaṃ jīvaṃ viheṭhentā bahū khuddake pāṇe saṅghātaṃ āpādentā. Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti saṅgāhayissanti, 3- ime nāma sakuṇā rukkhagge 4- kulāvakāni karitvā vassāvāsaṃ allīyissanti saṅgāhayissantī"tiādīni vatvā ujjhāyiṃsu. Tamatthaṃ bhikkhū bhagavato ārocesuṃ. Bhagavā taṃ atthuppattiṃ katvā imaṃ suttaṃ dassento paṭhamaṃ tāva "anujānāmi bhikkhave vassaṃ upagantun"ti 5- ettakameva āha. Atha bhikkhūnaṃ "kadā nu kho vassaṃ upagantabban"ti uppannaṃ vitakkaṃ sutvā "anujānāmi bhikkhave vassāne vassaṃ upagantun"ti āha. Athakho bhikkhūnaṃ etadahosi "kati nu kho vassūpanāyikā"ti bhagavato etamatthaṃ ārocesuṃ. Taṃ sutvā sakalaṃpi imaṃ suttaṃ dassento dvemā bhikkhavetiādimāha. Tattha vassūpanāyikāti vassūpagamanā. 6- Purimikāti aparajjugatāya āsāḷhiyā upagantabbā purimakattikapuṇṇamīpariyosānā paṭhamā temāSī. Pacchimikāti māsagatāya āsāḷhiyā upagantabbā pacchimakattikapariyosānā pacchimā temāsīti. Kammakaraṇavaggo paṭhamo. @Footnote: 1 cha.Ma.,i. dasamaṃ 2-2 cha.Ma. ime pāṭhā na dissanti @3 cha.Ma. saṅkasāyissanti, i. saṅkāsayissanti. evamuparipi @4 cha.Ma.,i. rukkhaggesu 5 vi.mahā. 4/184/203 vassūpanāyikānujānanā @6 cha.Ma.,i. vassūpagamanāni


             The Pali Atthakatha in Roman Book 15 page 9. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=15&A=184&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=15&A=184&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1267              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1238              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1238              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]