ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page298.

Pañhe pucchite adhivāsetuṃ asakkonto navamo hutvā puna uṭṭhāsi. Punapi naṃ satthā apasādeti. So punapi tuṇhī hutvā "navakodāni 1- bhavituṃ na sakkhissāmī"ti pañcadasamo hutvā pañhaṃ pucchi. Athassa satthā ñāṇassa paripākabhāvaṃ 2- ñatvā pañhaṃ kathesi. So desanāpariyosāne attano parivārakena jaṭilasahassena saddhiṃ arahattaṃ pāpuṇi. Iminā ca 3- niyāmeneva sesānipi pannarasa jaṭilasahassāni arahattaṃ pāpuṇiṃsu. Sabbepi iddhimayapattacīvaradharā ehibhikkhūva ahesuṃ. Sesajanā pana na kathiyanti. Ayaṃ mogharājatthero tato paṭṭhāya tīhi lūkhehi samannāgataṃ cīvaraṃ dhāreti. Evaṃ pārāyane 4- vatthuṃ samuṭṭhitaṃ. Satthā pana aparabhāge jetavane nisinno there paṭipāṭiyā ṭhānantaresu ṭhapento mogharājattheraṃ imasmiṃ sāsane lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ lūkhacīvaradharānaṃ yadidaṃ mogharājā"ti āha. Catutthavaggavaṇṇanā. Tattha cattāḷīsasuttamattāya 5- therapāliyā vaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. saṃghanavako dāni 2 Sī.,i. paripākaṃ gatabhāvaṃ 3 cha.Ma.,i. imināva @4 ka. evaṃ panettha, khu.su. 25/983/524 5 cha.Ma. ekacattālīsamattāya


             The Pali Atthakatha in Roman Book 14 page 298. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=7108&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=7108&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=675              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=648              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=648              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]