ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page62.

Kathaṃ āsevati? āvajjento āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati cittaṃ adhiṭṭhahanto 1- āsevati, saddhāya adhimuccanto āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati, pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento āsevati, sacchikātabbaṃ sacchikaronto āsevatīti. 2- Idha pana mettāpubbabhāge 3- hitapharaṇapavattamatteneva āsevatīti veditabbaṃ. 4- Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati vattati 5- pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti satthuanusāsanikaro. Ovādapaṭikaroti ovādakārako. Ettha ca sakiṃ vacanaṃ ovādo, punappunaṃ vacanaṃ anusāsanī. Sammukhā vacanampi ovādo, pesetvā parammukhā vacanaṃ anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe anotiṇṇe vatthusmiṃ vā pana vacanaṃ 6- anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti vā esa 7- eke ekatthe same sabhāge tajjāte taññevāti. Ettha ca "accharāsaṅghātamattampi ce bhikkhave bhikkhu mettacittaṃ āsevatī"ti idameva satthu sāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapaṭikaroti veditabbo. Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapātova raṭṭhapiṇḍo nāma vuccati. Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo nāma. @Footnote: 1 ka. paccupaṭṭhapento 2 khu.paṭi. 31/535/434 yuganaddhakathā 3 cha.Ma.,i.....bhāgena @4 cha.Ma. veditabbo 5 cha.Ma.,i. pavattati 6 cha.Ma.,i. otiṇṇe vā anotiṇṇe vā @vatthusmiṃ tantiṭhapanavasena vacanaṃ 7 cha.Ma. ese

--------------------------------------------------------------------------------------------- page63.

Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettacittaṃ āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā paribhuñjatītipissa 1- amogho raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettacittaṃ āsevantassa bhikkhuno dinnadānaṃ mahiddhiyaṃ 2- hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ mettacittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ paribhuñjantīti ettha vattabbameva. 3- Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino anaṇā dāyādā hutvā paribhuñjantīti. [54-55] Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasikarotīti manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi āsevati, ayameva bhāveti, ayaṃ manasikaroti. Yena cittena āsevati, teneva bhāveti, tena manasikaroti. Sammāsambuddho pana yāya dhammadhātuyā supaṭividdhattā desanāvilāsasampanno 4- nāma hoti, tassā supaṭividdhattā attano desanāvilāsaṃ dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutañāṇatañca nissāya ekakkhaṇe uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassetīti. 5- [56] Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti etesaṃ niyāmitavacanaṃ. Ettāvatā sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyā akusalapakkhikāti akusalānamevetaṃ nāmaṃ. Akusalāyeva hi ekacce akusalā 6- sahajātavasena, ekacce upanissayavasena bhajanti ceva, tesañca pakkhā bhavantīti "akusalabhāgiyā akusalapakkhikā"ti vuccanti. Sabbe te manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā. Ete hi kiñcāpi manena saddhiṃ ekuppādaekavatthukaekanirodhaekārammaṇā @Footnote: 1 cha.Ma. sāmiko hutvā anaṇo hutvā dāyādo hutvā paribhuñjatītipissa @2 cha.Ma. mahaddhiyaṃ 3 cha.,i. vattabbameva kiṃ, Ma. vattabbameva natthi @4 cha.Ma. desanāvilāsappatto, i. desanavilāsappattā 5 cha.Ma.,i. dassesīti @6 cha.Ma.,i. akusalaṃ

--------------------------------------------------------------------------------------------- page64.

Honti, yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako, tasmā manopubbaṅgamā nāma honti. Paṭhamaṃ uppajjatīti yathā nāma "rājā nikkhanto"ti vutte "rājāyeva nikkhanto, sesā rājasenā 1- nikkhantā anikkhantā"ti pucchitabbakāraṇaṃ natthi, sabbā nikkhantātveva 2- paññāyanti, evameva mano uppannoti vuttakālato 3- paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ natthi, sabbe te uppannātveva paññāyanti. Etamatthavasampaṭicca 4- tehi saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ, na byañjanaṃ. "manopubbaṅgamā dhammā, manoseṭṭhā manomayā"ti gāthāyapi eseva nayo. [57] Sattame kusalāti catubhūmikāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe vuttanayeneva veditabbaṃ. [58] Aṭṭhame yathayidaṃ bhikkhave pamādoti ettha bhikkhaveti ālapanaṃ, yathā ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ:- "tattha katamo pamādo? kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratāanāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, 5- yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti. 6- @Footnote: 1 Ma. rājaparisā 2 cha.Ma.,i. nikkhantāteva 3 Ma. tassa uppādakālato 4 Ma. etamatthaṃ @sampaṭiccha 5 cha.Ma.,i. nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā @abahulīkammaṃ 6 abhi.vi. 35/846/427 khuddakavatthuvibhaṅga

--------------------------------------------------------------------------------------------- page65.

Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ. Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi. [59] Navame appamādo pamādapaṭipakkhavasena vitthārato veditabbo. [60] Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti. Accharāsaṅghātavaggavaṇṇanā niṭṭhitā. Chaṭṭho vaggo. -----------


             The Pali Atthakatha in Roman Book 14 page 62-65. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1471&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=1471&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=210              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]