ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

    Paṭighanimittantiādīsu pana paṭighopi paṭighanimittaṃ paṭighārammaṇampi. Aratīti
ukkaṇṭhitā, 1- yaṃ sandhāya vuttaṃ "tattha katamā arati, pantesu vā senāsanesu
aññataraññataresu vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā
ukkaṇṭhitā paritassitā 2- ayaṃ vuccati aratī"ti. 3-
    Tandīti atisītādipaccayā uppannaṃ āgantukakāyālasiyaṃ. Yasmiṃ uppanne
"atisītaṃ atiuṇhaṃ aticchātosmi atidhātosmi atidūramaggaṃ gatosmī"ti vadati, yaṃ
sandhāya vuttaṃ "tattha katamā tandī? yā tandī tandiyanā tandimanakatā, ālasyaṃ
ālasyāyanā ālasyāyitattaṃ, ayaṃ vuccati tandī"ti. 4- Vijambhitāti kilesavasena
kāyavinamanā, yaṃ sandhāya vuttaṃ "tattha katamā vijambhitā, yā kāyassa jambhanā
vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ 5- ayaṃ vuccati
vijambhitā"ti. 4-
    Bhattasammadoti bhattapariḷāho, yaṃ sandhāya vuttaṃ "tattha katamo bhattasammado,
yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ, ayaṃ
vuccati bhattasammado"ti. 6- Cetaso ca līnattanti cittassa līyanākāro, yaṃ
sandhāya vuttaṃ "tattha katamaṃ cetaso līnattaṃ, yā cittassa akalyatā akammaññatā
olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thinaṃ thiyanā thiyitattaṃ cittassa, idaṃ
vuccati cetaso līnattan"ti. 6-
    Cetaso avūpasamoti yathā nāma vītaccikopi aṅgāro neva tāva
sannisīdati patāpaṃ karotiyeva, yathā ca pattapacanaṭṭhāne neva tāva sannisīdati
patāpaṃ karotiyeva, evaṃ cittassa avūpasantākāro, atthato panetaṃ
uddhaccakukkuccameva hoti.
@Footnote: 1 ka. ukkaṇṭhikā     2 ka. paritassikā     3 abhi.vi. 35/856/429
@4 abhi.vi. 35/857-8/429    5 ka. paṇāmanā byādhiyataṃ   6 abhi.vi. 35/859-60/429
    Vicikicchadṭhānīyā dhammāti vicikicchāya ārammaṇadhammā. Ayonisomanasikāro
sabbattha vuttanayova. Evamettha kāmacchando vicikicchāti ime dve dhammā
ārammaṇena kathitā, byāpādo ārammaṇena ca upanissayena ca, sesā sahajātena
ca upanissayena cāti.
    Satisambojjhaṅgaṭṭhānīyā dhammāti satiyā ārammaṇadhammā sattatiṃsabodhipakkhiyā
ca navalokuttaradhammā ca. Tattha yonisomanasikārabahulīkāroti tattha
upāyamanasikārassa punappunaṃ karaṇaṃ.
    Kusalākusalā dhammātiādīsu kusalāti kosallasambhūtā anavajjasukhavipākā.
Akusalāti akosallasambhūtā sāvajjā dukkhavipākā. Sāvajjāti akusalā. Anavajjāti
kusalā. Hīnapaṇītakaṇhasukkesupi eseva nayo. Sappaṭibhāgāti kaṇhasukkāyeva.
Kaṇhā hi kaṇhavipākadānato, sukkā ca sukkavipākadānato sappaṭibhāgā nāma,
sadisavipākakoṭṭhāsāti attho. Paṭipakkhabhūtassa vā bhāgassa atthitāya sappaṭibhāgā.
Kaṇhānañhi sukkā paṭipakkhabhāgā, sukkānañca kaṇhā paṭipakkhabhāgāti evampi
sappaṭibhāgā. Sappaṭibāhitaṭṭhena vā sappaṭibhāgā. Akusalañhi kusalaṃ paṭibāhitvā
attano vipākaṃ deti, kusalañca akusalaṃ paṭibāhitvāti evampi kaṇhasukkā
sappaṭibhāgā.
    Ārabbhadhātūti paṭhamārambhavīriyaṃ. Nikkamadhātūti kosajjato nikkhantattā tato
balavataraṃ. Parakkamadhātūti paraṃ paraṃ ṭhānaṃ akkamanatāya tatopi balavataranti tīhipi
padehi vīriyameva kathitaṃ.
    Pītisambojjhaṅgaṭṭhānīyāti pītiyā ārammaṇadhammā. Kāyapassaddhīti tiṇṇaṃ
khandhānaṃ darathapassaddhi. Cittapassaddhīti viññāṇakkhandhassa darathapassaddhi.
Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva
vevacanaṃ.
    Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana
majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo. Evamettha satidhammavicaya-
upekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.



             The Pali Atthakatha in Roman Book 13 page 206-208. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4469              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=4469              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1788              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1786              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1786              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]