ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page190.

Paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā ekaccasadisā vā honti. Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko hoti, maggaṅgabojjhaṅgāni 1- panettha paripuṇṇāneva honti. Dutiyajjhānato vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko hoti, maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato paṭṭhāya yāva nevasaññānāsaññāyatanā. Āruppe catukkapañcakajjhānaṃ uppajjati, taṃ ca lokuttaraṃ, no lokiyanti vuttaṃ, ettha 2- kathanti? etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā "vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti. Keci "puggalajjhāsayo niyametī"ti vadanti. Keci "vuṭṭhānagāminīvipassanā niyametī"ti vadanti. Tesaṃ vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo. Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro sammāsamādhīti vuccati.


             The Pali Atthakatha in Roman Book 13 page 190. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4134&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=4134&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=79              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=76              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=76              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]