ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ
ñāṇeneva chijjati na aññenāti "ñāṇamokkhaṃ bandhanan"tipi vuccati.
    Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho
mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena
baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā
idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.
    Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahamasmīti diṭṭhimaññitaṃ. Bhavissantīti
sassatavasena diṭṭhimaññitameva. Na bhavissantīti ucchedavasena. Rūpītiādīni sassatavasena
pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena
rogo ceva gaṇḍo ca sallaṃ ca, tasmā. Iñjitantiādīni yasmā imehi kilesehi
sattā iñjanti ceva phandanti ca papañcitā ca honti samaggākāraṃ pattā,
tasmā tesaṃ ākāradassanatthaṃ vuttāni.
    Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva
gataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ.
Ayamadamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? āma
Natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ
vuttaṃ. Sesaṃ sabbattha uttānamevāti.
                        Āsīvisavaggo samatto.
                         Catuttho paṇṇāsako.
                     Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 13 page 134. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=13&A=2941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5078              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]