ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page355.

Bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattāḷīsasahassādhikānaṃ aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti. Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evameva nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena vuttaṃ. Catutthādīni.


             The Pali Atthakatha in Roman Book 12 page 355. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=7841&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=7841&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3840              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3840              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]