ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page303.

Evaṃ adhimuccamāno bhikkhu chindeyya pañcorambhāgiyāni saṃyojanāni, kasmā na chindissatīti. Idāni upari maggaphalaṃ pucchanto kathaṃ pana bhantetiādimāha. Tattha anantarāti dve anantarāni āsannaanantarañca dūraanantarañca. Vipassanā maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya "kathaṃ pana bhante jānato kathaṃ passato vipassanānantarā `āsavānaṃ khayo'ti saṅkhagataṃ arahattaphalaṃ hotī"ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesāti 1- yā esā "no cassaṃ, no ca me siyā"ti evaṃ pavattā dubbalavipassanā, sā 2- yasmā attasinehaṃ pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So hi "idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī"ti attānaṃ papāte patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā puttaṃ ure sayāpetvā "tāta sakyasamayaṃ āvajjento manamhi 3- naṭṭho"ti āha. Na heso bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso nāma hoti. Na hi tassa evaṃ hoti "ahaṃ ucchijjissāmī"ti vā "vinassissāmī"vāti. Evaṃ panassa 4- hoti "saṅkhārāva uppajjanti, saṅkhārā nirujjhantī"ti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 303. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=6666&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=6666&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2447              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2215              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]