ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page261.

Āgato, mā puna evarūpaṃ akāsī"ti santajjetvā agamāsi. Iminā kammena so dubbaṇṇo ahosi. Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā āgacchanto bhikkhusaṃghaparivāraṃ satthāraṃ disvā cintesi "ahaṃ aññesu divasesu rittako tathāgataṃ passāmi ajja pana me imaṃ ambapakkaṃ atthi, dasabalassa taṃ dassāmī"ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ olokesi. So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi. Kokilo dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji. Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi. Imināssa 1- kammena saro madhuro ahosi. Kassapasammāsambuddhakāle pana cetiye āraddhe "kiṃ pamāṇaṃ karoma, sattayojanappamāṇaṃ. Atimahantaṃ etaṃ, cha yojanappamāṇaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma, catuyojanaṃ, tiyojanaṃ, dviyojanan"ti. Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā "evaṃ bho anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī"ti vatvā rajjuṃ ādāya parikkhipanto gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ bhavissatī"ti āha. Te tassa vacane aṭṭhaṃsu. Cetiyaṃ sattadivasasattamāsādhikehi sattahi saṃvaccharehi niṭṭhitaṃ. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena kammena okoṭimako jāto. Hatthayo pasadā migāti hatthino ca pasadamigā ca. Natthi kāyasmi tulyatāti kāyasmiṃ pamāṇaṃ nāma natthi, akāraṇaṃ kāyappamāṇanti attho. Chaṭṭhaṃ. @Footnote: 1 cha.Ma. iminā


             The Pali Atthakatha in Roman Book 12 page 261. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=5758&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=5758&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=703              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7344              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6533              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]