ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

    Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato
paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ
paṭicchādanato. Nirodhapaṭipadānaṃ hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāva
lakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena ca, na pana taṃ
tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ
vatthu asahajātattā, nārammaṇaṃ tadārabbha appavattanato. Nirodhapaṭipadānaṃ hi 1-
gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana
vacanīyaṭṭhena 2- sabhāvalakkhaṇassa duddassanattā 3- gambhīraṃ, tattha vipallāsagāhavasena
na saṃvattati. 4-
    Apica "dukkhe"ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca
avijjā dīpitā. "dukkhasamudaye"ti ettāvatā vatthuto ārammaṇato kiccato ca.
"dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā"ti ettāvatā kiccato. Avisesato
pana "aññāṇan"ti etena sabhāvato niddiṭṭhāti ñātabbā.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Nirodho hotīti anuppādo hoti.
Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānaṃ hi āgamma
te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā
imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva
desanaṃ niṭṭhāpesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte
patiṭṭhahiṃsūti. 5-
                          Vibhaṅgasuttaṃ dutiyaṃ.
                          ------------
@Footnote: 1 cha.Ma., i. pacchimaṃ hi saccadvayaṃ
@2 cha.Ma., i. vacanīyattena  3 cha.Ma. duddasattā
@4 cha.Ma., i. pavattati   5 ito paraṃ purāṇapotthakesu vibhaṅgasuttaṃ dutiyanti likhitaṃ



             The Pali Atthakatha in Roman Book 12 page 21. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=454              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=454              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=32              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=32              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]