ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page156.

Ettāvatāva desanaṃ niṭṭhāpesi. Asammāsambuddhesūti chasu satthāresu. Sammāsambuddhāti mayamasma sammā sambuddhāti. Kiṃ paṭicca paññāyatīti kismiṃ sati hotīti satthārānaṃ uppannadiṭṭhiṃ pucchati. Asammāsambuddhesu tesu sammāsambuddhā eteti evaṃ uppannaṃ titthiyasāvakānampi diṭṭhiṃ pucchatiyeva. Idāni yasmā tesaṃ avijjādhātuṃ paṭicca sā diṭṭhi hoti, avijjādhātu ca nāma mahatī dhātu, tasmā mahatiṃ dhātuṃ paṭicca tassā uppattiṃ dīpento mahatī kho esātiādimāha. Hīnaṃ kaccāna dhātuṃ paṭiccāti hīnaṃ ajjhāsayaṃ paṭicca. Paṇidhīti cittaṭṭhapanā. 1- Sā panesā itthībhāvaṃ vā makkaṭāditiracchānabhāvaṃ vā patthentassa uppajjati. Hīno puggaloti yassete hīnā dhammā uppajjanti, sabbo so puggalopi hīno nāma. Hīnā vācāti yā tassa vācā, 3- sāpi hīnāva. Hīnaṃ ācikkhatīti so ācikkhantopi hīnameva ācikkhati, desentopi hīnameva desetīti sabbapadāni yojetabbāni. Upapattīti dve upapattiyo paṭilābho ca nibbatti ca. Nibbatti hīnakusalādivasena veditabbā, paṭilābho cittuppādakkhaṇe hīnattikavasena. Kathaṃ? tassa hi pañcasu nīcakulesu uppajjanato hīnā nibbatti, vessasuddakulesu uppajjanato majjhimā, khattiyabrāhmaṇakulesu uppajjanato paṇītā. Dvādasaakusalacittuppādānaṃ pana paṭilābhato hīno paṭilābho, tebhūmikadhammānaṃ paṭilābhato majjhimo, navalokuttaradhammānaṃ paṭilābhato paṇīto. Imasmiṃ pana ṭhāne nibbattiyeva adhippetāti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 156. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=3484&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=3484&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4043              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3714              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3714              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]