ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page134.

Gahetvā nagaraṃ ajjhāvutthakālo viya tathāgatena dhammacakke pavattite therassa aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā pañcapaññāsakulaputtā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā bimbisārapamukhāni ekādasapurisanahutāni tirokuḍḍānumodane caturāsītisahassānīti ettakassa janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena nagare apūriyamāne bheriṃ cārāpetvā 1- nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ viya 2- māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa ceva nibbānappattānaṃ jātikantārādinittharaṇaānisaṃsassa ca ghosanaṃ, tato sabbadisāhi āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato 3- nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ. Purāṇamagganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayaṃ hi ariyamaggo pavāraṇasutte 4- avattamānakaṭṭhena "anuppannamaggo"ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena "purāṇamaggo"ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena samiddhaṃ subhikkhaṃ, phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ. Bahujaññanti bahujanaviññeyyaṃ. Yāva devamanussehi supakāsitanti yāva dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare supakāsitaṃ sudesitaṃ tathāgatenāti. Pañcamaṃ. @Footnote: 1 cha.Ma., i. carāpetvā 2 cha.Ma., i. viya ca 3 cha.Ma., i. tato tato @4 saṃ.sa. 15/215/230


             The Pali Atthakatha in Roman Book 12 page 134. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2997&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=2997&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2546              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]