ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page30.

Ye na passanti nandananti ye tatra pañcakāmaguṇānubhavanavasena nandanavanaṃ na passanti. Naradevānanti devanarānaṃ, devapurisānanti attho. Tidasānanti tikkhattuṃ dasannaṃ. Yasassinanti parivārasaṅkhātena yasena sampannānaṃ. Aññatarā devatāti ekā ariyasāvikā devatā. Paccabhāsīti "ayaṃ bāladevatā imaṃ sampattiṃ niccaṃ acalaṃ maññati, nāssā chedanabhedanaviddhaṃsanadhammataṃ jānātī"ti adhippāyaṃ vivaṭṭetvā dassentī "na tvaṃ bāle"ti imāya gāthāya paṭiabhāsi. Yathā arahataṃ vacoti yathā arahantānaṃ vacanaṃ, tathā tvaṃ na jānāsīti. Evaṃ tassādhippāyaṃ paṭikkhipitvā idāni arahantānaṃ vacanaṃ dassentī aniccātiādimāha. Tattha aniccā vata saṅkhārāti sabbe tebhūmikasaṅkhārā hutvā abhāvaṭṭhena aniccā. Uppādavayadhamminoti uppādavayasabhāvā. Uppajjitvā nirujjhantīti idaṃ purimassa vevacanaṃ. Yasmā vā uppajjitvā nirujjhanti, tasmā uppādavayadhamminoti. Uppādavayaggahaṇena cettha tadantarā vemajjhaṭṭhānaṃ 1- gahitameva hoti. Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhaṃ. Idaṃ arahataṃ vacoti. Nandanasuttavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 11 page 30. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=771&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=771&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=23              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=141              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=124              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=124              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]