ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                       6. *- pamādasuttavaṇṇanā
      [177] Chaṭṭhe paccekaṃ dvārabāhanti ekeko ekekaṃ  dvārabāhaṃ
nissāya dvārapālā viya aṭṭhaṃsu. Iddhoti jhānasukhena samiddho. Phītoti
abhiññāpupphehi supupphito. Anadhivāsentoti asahanto. Etadavocāti etesaṃ
nimmitabrahmānaṃ majjhe nisinno etaṃ "passasi me"tiādivacanaṃ avoca.
       Tayo supaṇṇāti gāthāya pañcasatāti satapadaṃ rūpavasena vā pantivasena
vā yojetabbaṃ. Rūpavasena tāva tayo supaṇṇāti tīṇi supaṇṇarūpasatāni. Caturo
ca haṃsāti cattāri haṃsarūpasatāni. Byagghīnisā pañcasatāti byagghasadisā ekacce
migā byagghīnisā nāma, tesaṃ byagghīnisārūpakānaṃ pañcasatāni, pantivasena tayo
supaṇṇāti tīṇi supaṇṇapantisatāni, caturo haṃsāti cattāri haṃsapantisatāni.
Byagghīnisā pañcasatānīti pañca byagghīnisāpantisatāni. Jhāyinoti jhāyissa mayhaṃ
vimāne ayaṃ vibhūtīti dasseti. Obhāsayanti obhāsayamānaṃ. Uttarassaṃ disāyanti taṃ
kira kanakamahāvimānaṃ 1- tesaṃ mahābrahmānaṃ ṭhitaṭṭhānato uttaradisāyaṃ hoti, tasmā
evamāha. Ayaṃ panassa adhippāyo:- evarūpe kanakavimāne vasanto ahaṃ kassa
aññassa upaṭṭhānaṃ gamissāmīti. Rūpe raṇaṃ disvāti rūpamhi jātijarābhaṅgasaṅkhātaṃ
dosaṃ disvā. Sadā pavedhitanti sītādīhi ca niccaṃ pavedhitaṃ calitaṃ ghaṭitaṃ rūpaṃ
disvā. Tasmā na rūpe ramatī sumedhoti yasmā rūpe raṇaṃ passati, sadā
pavedhitañca rūpaṃ passati, tasmā sumedho sundarapañño so satthā rūpe na
ramatīti. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 11 page 203. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5270              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=5270              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=586              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4739              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4196              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]