ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      5. Aparādiṭṭhisuttavaṇṇanā *-
     [176] Pañcame tejodhātuṃ samāpajjitvāti tejokasiṇaparikammaṃ katvā
pādakajjhānato vuṭṭhāya "sarīrato jālā nikkhamantū"ti adhiṭṭhahanto adhiṭṭhāna-
cittānubhāvena sakalasarīrato jālā nikkhamanti, evaṃ tejodhātuṃ samāpanno nāma
hoti, tathā samāpajjitvā. Tasmiṃ brahmaloketi kasmā thero tattha agamāsi?
therassa kira tejodhātuṃ samāpajjitvā tassa brahmuno upari nisinnaṃ tathāgataṃ
disvā "aṭṭhivedhī ayaṃ puggalo, mayāpettha gantabban"ti ahosi, tasmā
@Footnote: 1 cha.Ma. viheṭhetukāmatāyāti   2 cha.Ma. baddhacaro antevāsiko    3 cha.Ma. atthacaro
@4 cha.Ma. evaṃ, i. evaṃ taṃ     5 Sī. aññampi  6 cha.Ma. evaṃ-saddo na dissati
@* cha.Ma. aññatarabrahmasutta...

--------------------------------------------------------------------------------------------- page202.

Agamāsi. Sesānaṃ gamanepi eseva nayo. Sopi 1- brahmā tathāgatassa ceva tathāgatasāvakānañca ānubhāvaṃ adisvā abhabbo vinayaṃ upagantuṃ, tena so sannipāto ahosi. Tattha tathāgatassa sarīrato uggatajālā sakalabrahmalokaṃ atikkamitvā ajaṭākāse pakkhandā, tā ca pana chabbaṇṇā ahesuṃ, tathāgatasāvakānaṃ sarīrapakativaṇṇāva. 2- Passasi vītivattantanti imasmiṃ brahmaloke aññabrahmasarīra- vimānālaṅkārādīnaṃ pabhā atikkamamānaṃ buddhassa bhagavato pabhassaraṃ pabhaṃ passasīti pucchati. Na me mārisa sā diṭṭhīti yā me sā "idhāgantuṃ samattho añño samaṇo vā brāhmaṇo vā natthī"ti pure diṭṭhi, natthi me sā. Kathaṃ vajjanti kena kāraṇena vadeyyaṃ. Niccomhi sassatoti imassa kira brahmuno laddhidiṭṭhi ca sassatadiṭṭhi cāti dve diṭṭhiyo, tatrāssa tathāgatañceva tathāgatasāvake ca passato laddhidiṭṭhi pahīnā. Bhagavā panettha mahantaṃ dhammadesanaṃ desesi, brahmā desanāpariyosāne sotāpattiphale patiṭṭhahi. Itissa maggena sassatadiṭṭhi pahīnā, tasmā evamāha. Brahmapārisajjanti brahmapāricārikaṃ. Therānaṃ hi bhaṇḍagāhakadaharā viya brahmānaṃpi pārisajjā brahmāno nāma honti. Tenupasaṅkamāti kasmā therasseva santikaṃ pesesi? there kirassa tattakeneva kathāsallāpena vissāso udapādi, tasmā tasseva santikaṃ pesesi. Aññepīti yathā tumhe cattāro janā, kinnu kho evarūpā aññepi atthi, udāhu tumhe cattāro evaṃ 3- mahiddhikāti. Tevijjāti pubbenivāsadibbacakkhuāsavakkhayasaṅkhātāhi tīhi vijjāhi samannāgatā. Iddhipattāti iddhividhiñāṇaṃ 4- pattā. Cetopariyāyakovidāti paresaṃ cittavāre 5- kusalā. Evamettha pañca abhiññāpi sarūpena vuttā. Dibbasotaṃ pana tāsaṃ vasena āgatameva ahosi. 6- Bahūti evarūpā chaḷabhiññā buddhasāvakā bahū gaṇanapathaṃ atikkantā, sakalajambūdīpaṃ kāsāvapajjotaṃ katvā vicarantīti. Pañcamaṃ. @Footnote: 1 cha.Ma. so hi 2 cha.Ma., i.ābhā pakativaṇṇāva 3 cha.Ma., i. eva @4 cha.Ma. iddhividhañāṇaṃ 5 cha.Ma. cittācāre 6 cha.Ma. hoti


             The Pali Atthakatha in Roman Book 11 page 201-202. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5235&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=5235&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=4654              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4118              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]