ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

     [361] Tadanudhammanti ettha arūpāvacarajjhānaṃ dhammo nāma, taṃ anugatattā
rūpāvacarajjhānaṃ anudhammoti vuttaṃ. Vipākajjhānaṃ vā dhammo, kusalajjhānaṃ
anudhammo. Tadupādānāti taggahaṇā. Ciraṃ dīghamaddhānanti vīsatikappasahassāni.
Vipākavasena hetaṃ vuttaṃ. Ito uttarampi eseva nayo.
     [362] Evaṃ catūhi vārehi arūpāvacarajjhānassa vaṇṇaṃ kathetvā
idāni tasseva ādīnavaṃ dassento so evaṃ pajānātītiādimāha. Tattha
saṅkhatametanti kiñcāpi ettha vīsatikappasahassāni āyu atthi, etaṃ pana saṅkhataṃ
pakappitaṃ āyūhitaṃ, karontena karīyati, aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ,
cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ,
dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtanti. Viññāṇāyatanādīsupi
eseva nayo.
     Idāni arahattanikūṭena desanaṃ gaṇhanto so neva abhisaṅkharotītiādimāha.
Yathā hi cheko bhisakko visavikāraṃ disvāva manaṃ kāretvā visaṃ ṭhānato
cāvetvā upari āropetvā khandhaṃ vā sīsaṃ gahetuṃ adatvā visaṃ otāretvā
paṭhaviyaṃ pāteyya, evameva bhagavā kulaputtassa arūpāvacarajjhāne vaṇṇaṃ kathesi.
Taṃ sutvā kulaputto rūpāvacarajjhāne nikantiṃ pariyādāya arūpāvacarajjhāne
patthanaṃ ṭhapesi.
     Bhagavā taṃ ñatvā taṃ asampattassa appaṭiladdhasseva bhikkhuno
"atthesā ākāsānañcāyatanādīsu sampatti nāma. Tesaṃ hi paṭhamabrahmaloke
vīsatikappasahassāni āyu, dutiye cattālīsaṃ, tatiye saṭṭhi, catutthe
caturāsītikappasahassāni āYu. Taṃ pana aniccaṃ adhuvaṃ asassataṃ tāvakālikaṃ,
cavanaparibhedanaviddhaṃsanadhammaṃ, jātiyā anugataṃ, jarāya anusaṭaṃ, maraṇena abbhāhataṃ,
dukkhe patiṭṭhitaṃ, atāṇaṃ aleṇaṃ asaraṇaṃ asaraṇībhūtaṃ, ettakaṃ kālaṃ tattha
sampattiṃ anubhavitvāpi puthujjanakālakiriyaṃ katvā puna catūsu apāyesu
patitabban"ti sabbametaṃ ādīnavaṃ ekapadeneva "saṅkhatametan"ti kathesi.
Kulaputto taṃ sutvā arūpāvacarajjhāne nikantiṃ pariyādiyi. Bhagavā tassa
rūpāvacarārūpāvacaresu nikantiyā pariyādinnabhāvaṃ ñatvā arahattanikūṭaṃ "so neva
taṃ abhisaṅkharotī"tiādimāha.
     Yathā vā paneko mahāyodho ekaṃ rājānaṃ ārādhetvā satasahassuṭṭhānakaṃ
gāmavaraṃ labheyya, puna rājā tassānubhāvaṃ saritvā "mahānubhāvo yodho, appakaṃ
tena laddhan"ti "nāyaṃ tāta gāmo tuyhaṃ anucchaviko, aññaṃ catusata-
sahassuṭṭhānakaṃ gaṇhāhī"ti dadeyya. So sādhu devāti taṃ vissajjetvā itaraṃ
gāmaṃ gaṇheyya. Rājā asampattameva ca naṃ pakkosāpetvā "kinte tena,
ahivātakarogo ettha uppajjati, asukasmiṃ pana ṭhāne mahantaṃ nagaraṃ atthi,
tattha chattaṃ ussāpetvā rajjaṃ kārehī"ti pahiṇeyya, so tathā kāreyya.
     Tattha rājā viya sammāsambuddho daṭṭhabbo, mahāyodho viya pukkusāti
kulaputto. Paṭhamaladdhagāmo viya ānāpānacatutthajjhānaṃ, taṃ vissajjetvā itaraṃ
gāmaṃ gaṇhāhīti vuttakālo viya ānāpānajjhāne nikantipariyādānaṃ kāretvā
āruppakathanaṃ, taṃ  gāmaṃ asampattameva pakkosāpetvā "kiṃ te tena, ahivātakarogo
ettha uppajjati, asukasmiṃ ṭhāne nagaraṃ atthi, tattha chattaṃ ussāpetvā
rajjaṃ kārehī"ti vuttakālo viya āruppe saṅkhatametanti ādīnavakathanena tena
appattāsuyeva tāsu samāpattīsu patthanaṃ nivattāpetvā upari arahattanikūṭena
desanāgahaṇaṃ.
     Tattha neva abhisaṅkharotīti na āyūhati na rāsiṃ karoti. Na abhisañcetayatīti
na kappeti. Bhavāya vā vibhavāya vāti vuḍḍhiyā vā parihāniyā vā.
Sassatucchedavasenapi yojetabbaṃ. Na kiñci loke upādiyatīti loke rūpādīsu kiñci
ekadhammampi taṇhāya na gaṇhāti, na parāmasati. Nāparaṃ itthattāyāti pajānātīti
bhagavā attano buddhavisaye ṭhatvā desanāya arahattanikūṭaṃ gaṇhi. Kulaputto
pana attano yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi. Yathā nāma rājā
suvaṇṇabhājanena nānārasabhojanaṃ bhuñjanto attano pamāṇena piṇḍaṃ
vaṭṭetvā aṅke nisinnena rājakumārena piṇḍamhi ālaye dassite taṃ piṇḍaṃ
Upanāmeyya, kumāro attano mukhappamāṇena kabaḷaṃ kareyya, sesaṃ rājā
sayaṃ vā bhuñjeyya, pātiyaṃ vā pakkhipeyya, evaṃ dhammarājā tathāgato attano
pamāṇena arahattanikūṭaṃ gaṇhanto desanaṃ desesi, kulaputto attano
yathopanissayena tīṇi sāmaññaphalāni paṭivijjhi.
     Ito pubbe panassa khandhā dhātuyo āyatanānīti evarūpaṃ accantasuññataṃ
tilakkhaṇāhataṃ kathaṃ kathentassa neva kaṅkhā, na vimati, nāpi "evaṃ kira taṃ
evaṃ me ācariyena vuttan"ti iti kira na dandhāyitattaṃ vitthāyitattaṃ atthi.
Ekaccesu ca kira ṭhānesu buddhā aññātakavesena vicaranti, sammāsambuddho nu
kho esoti ahudeva saṃsayo, ahu vimati. Yato anena anāgāmiphalaṃ paṭividdhaṃ, atha
ayaṃ me satthāti niṭṭhaṃ gato. Yadi evaṃ kasmā accayaṃ na desesīti. Okāsābhāvato.
Bhagavā hi yathānikkhittāya mātikāya acchinnadhāraṃ katvā ākāsagaṅgaṃ
otārento viya desanaṃ desesiyeva.
     [363] Soti arahā. Anajjhositāti gilitvā pariniṭṭhāpetvā gahetuṃ
na yuttāti pajānāti. Anabhinanditāti taṇhādiṭṭhivasena abhinandituṃ na
yuttāti pajānāti.
     [364] Visaṃyutto naṃ vedetīti sace hissa sukhavedanaṃ ārabbha
rāgānusayo, dukkhavedanaṃ ārabbha paṭighānusayo, itaraṃ ārabbha avijjānusayo
uppajjeyya, saṃyutto vediyeyya nāma. Anuppajjanato pana visaṃyutto naṃ
vedeti nissaṭo 1- vippamutto. Kāyapariyantikanti kāyakoṭikaṃ. Yāva kāyappavattā
uppajjitvā tato paraṃ anuppajjanavedananti attho. Dutiyapadepi eseva nayo.
Anabhinanditāni sītībhavissantīti dvādasasu āyatanesu kilesānaṃ visevanassa 2-
natthitāya anabhinanditāni hutvā idha dvādasasuyeva āyatanesu nirujjhissanti.
Kilesā hi nibbānaṃ āgamma niruddhāpi yattha natthi, tattha niruddhātipi
vuccanti. Svāyamattho "etthesā taṇhā nirujjhamānā nirujjhatī"ti samudayapañhena
dīpetabbo. Tasmā bhagavā nibbānaṃ āgamma sītibhūtānipi idheva sītībhavissantīti
@Footnote: 1 Ma. niyutto               2 Ma. visesanassa
Āha. Nanu  ca idha vedayitāni vuttāni, na kilesāti. Vedayitānipi
kilesābhāveneva sītībhavanti. Itarathā nesaṃ sītibhāvo nāma natthīti suvuttametaṃ.
     [365] Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- yathā hi eko
puriso telappadīpassa jhāyato tele khīṇe telaṃ āsiñcati, vaṭṭiyā khīṇāya
vaṭṭiṃ pakkhipati, evaṃ dīpasikhāya anupacchedova hoti, evameva puthujjano ekasmiṃ
bhave ṭhito kusalākusalaṃ karoti, so tena sugatiyañca apāyesu ca nibbattatiyeva,
evaṃ vedanānaṃ anupacchedova hoti. Yathā paneko dīpasikhāya ukkaṇṭhito "imaṃ
purisaṃ āgamma dīpasikhā na upacchijjatī"ti nilīno tassa sīsaṃ chindeyya,
evaṃ vaṭṭiyā ca telassa ca anupahārā dīpasikhā anāhārā nibbāyati, evameva
pavatte ukkaṇṭhito yogāvacaro arahattamaggena kusalākusalaṃ samucchindati,
tassa samucchinnattā khīṇāsavassa bhikkhuno kāyassa bhedā puna vedayitāni na
uppajjantīti.
     Tasmāti yasmā ādimhi samādhivipassanāpaññāhi arahattaphalapaññā
uttaritarā, tasmā. Evaṃ samannāgatoti iminā uttamena arahattaphalapaññādhiṭṭhānena
samannāgato. Sabbadukkhakkhaye ñāṇaṃ nāma arahattamagge ñāṇaṃ,
imasmiṃ pana sutte arahattaphale ñāṇaṃ adhippetaṃ. Tenevāha tassa sā vimuttisacce
ṭhitā akuppā hotīti.
     [366] Ettha hi vimuttīti arahattaphalavimutti. Saccanti paramatthasaccaṃ
nibbānaṃ. Iti akuppārammaṇakaraṇena akuppāti vuttā. Musāti vitathaṃ. Mosadhammanti
nassanasabhāvaṃ. Taṃ saccanti taṃ avitathaṃ sabhāvo. Amosadhammanti anassanasabhāvaṃ.
Tasmāti yasmā ādito samathavipassanāvasena vacīsaccato dukkhasaccasamudayasaccehipi
paramatthasaccaṃ nibbānameva uttaritaraṃ, tasmā. Evaṃ samannāgatoti iminā uttamena
paramatthasaccādhiṭṭhānena samannāgato.
     [367] Pubbeti puthujjanakāle. Upadhī hontīti khandhūpadhi kilesūpadhi
abhisaṅkhārūpadhi pañcakāmaguṇūpadhīti ime upadhayo honti. Samattā samādinnāti
paripūrā gahitā parāmaṭṭhā. Tasmāti yasmā ādito samathavipassanāvasena
Kilesapariccāgato, sotāpattimaggādīhi ca kilesapariccāgato arahattamaggeneva
kilesapariccāgo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena
cāgādhiṭṭhānena samannāgato.
     [368] Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjhanavasena
byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ.
Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi
ca kilesavūpasamato arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ
samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato.
     [369] Maññitametanti taṇhāmaññitaṃ mānamaññitaṃ diṭṭhimaññitanti
tividhampi vaṭṭati. Ayamahamasmīti ettha pana ayamahanti ekaṃ taṇhāmaññitameva
vaṭṭati. Rogotiādīsu ābādhaṭṭhena rogo, antodosaṭṭhena gaṇḍo,
anupavisanaṭṭhena sallaṃ. Muni santoti vuccatīti khīṇāsavamuni santo nibbutoti
vuccati. Yattha ṭhitanti yasmiṃ ṭhāne ṭhitaṃ. Saṅkhittenāti buddhānaṃ kira sabbāpi
dhammadesanā saṅkhittāva, vitthāradesanā nāma natthi, samantapaṭṭhānakathāpi
saṅkhittāyeva. Iti bhagavā desanaṃ yathānusandhiṃ pāpesi. Ugghaṭitaññūtiādīsu pana
catūsu puggalesu pukkusāti kulaputto vipañcitaññū, iti vipañcitaññuvasena
bhagavā imaṃ dhātuvibhaṅgasuttaṃ kathesi.
     [370] Na kho me bhante paripuṇṇaṃ pattacīvaranti kasmā kulaputtassa
iddhimayapattacīvaraṃ na nibbattanti. Pubbe aṭṭhannaṃ parikkhārānaṃ adinnattā.
Kulaputto hi dinnadāno katābhinīhāro, na dinnattāti na vattabbaṃ.
Iddhimayapattacīvaraṃ pana pacchimabhavikānaṃyeva nibbattati, ayañca puna paṭisandhiko tasmā na
nibbattanti. Atha bhagavā sayaṃ pariyesetvā kasmā na upasampādesīti. Okāsābhāvato.
Kulaputtassa āyu parikkhīṇaṃ, suddhāvāsiko anāgāmī mahābrahmā kumbhakārasālaṃ
āgantvā nisinno viya ahosi. Tasmā sayaṃ na pariyesesi.
     Pattacīvarapariyesanaṃ pakkāmīti tāya velāya pakkāmi? uṭṭhite
Aruṇe. Bhagavato kira dhammadesanāpariniṭṭhānañca aruṇuṭṭhānañca rasmivissajjanañca
Ekakkhaṇe ahosi, bhagavā kira desanaṃ niṭṭhapetvāva chabbaṇṇā rasmiyo vissajji,
sakalakumbhakāranivesanaṃ  ekappajjotaṃ ahosi, chabbaṇṇarasmiyo jālajālā
puñjapuñjā hutvā vidhāvantiyo sabbadisābhāge suvaṇṇapaṭipariyonaddhe viya
nānāvaṇṇakusumaratanavisalasamujjale viya ca akaṃsu. Bhagavā "nagaravāsino maṃ
passantū"ti  adhiṭṭhāsi. Nagaravāsino bhagavantaṃ disvāva "satthā kira āgato,
kumbhakārasālāya kira nisinno"ti aññamaññassa ārocetvā rañño ārocesuṃ.
     Rājā āgantvā satthāraṃ vanditvā "bhante kāya velāya āgatatthā"ti
pucchi. Hiyyo sūriyatthaṅgamanavelāya mahārājāti. Kena kammena bhagavāti. Tumhākaṃ
sahāyo pukkusāti rājā tumhehi pahitasāsanaṃ sutvā nikkhamitvā pabbajitvā maṃ
uddissa āgacchanto sāvatthiṃ atikkamma pañcacattālīsa yojanāni āgantvā
imaṃ kumbhakārasālaṃ pavisitvā nisīdi, ahaṃ tassa saṅgahatthaṃ  āgantvā dhammakathaṃ
kathesiṃ, kulaputto tīṇi phalāni paṭivijjhi mahārājāti. Idāni kahaṃ bhanteti.
Upasampadaṃ yācitvā aparipuṇṇapattacīvaratāya pattacīvaraṃ pariyesanatthaṃ gato mahārājāti
āha. Rājā kulaputtassa gatadisābhāgena agamāsi. Bhagavāpi ākāsenāgantvā
jetavanagandhakuṭimhiyeva pāturahosi.
     Kulaputtopi pattacīvaraṃ pariyesamāno neva bimbisārarañño na takkasīlakānaṃ
jaṅghavāṇijānaṃ santikaṃ agamāsi. Evaṃ kirassa ahosi "na kho me kukkuṭassa
viya tattha tattha manāpāmanāpameva vicinitvā pattacīvaraṃ pariyesituṃ yuttaṃ, mahantaṃ nagaraṃ
vajjitvā udakatitthasusānasaṅkāraṭṭhānaantaravīthīsu pariyesissāmī"ti antaravīthiyaṃ
saṅkārakūṭesu tāva pilotikaṃ pariyesituṃ āraddho.
     Jīvitā voropesīti ekasmiṃ saṅkārakūṭe pilotikaṃ olokentaṃ vibbhantā
taruṇavacchā gāvī upadhāvitvā upadhāvitvā siṅgena vijjhitvā ghātesi,
chātakajjhatto kulaputto ākāseyeva āyukkhayaṃ patvā patito, saṅkāraṭṭhāne
adhomukhaṭṭhapito suvaṇṇapaṭimā viya ahosi, kālakato ca pana avihābrahmaloke
nibbatti, nibbattamattova arahattaṃ pāpuṇi. Avihābrahmaloke kira nibbattamattāva
satta janā arahattaṃ pāpuṇiṃsu. Vuttaṃ hetaṃ;-
       "avihaṃ upapannāse            vimuttā satta bhikkhavo
        rāgadosaparikkhīṇā            tiṇṇā loke visattikaṃ.
        Ke ca te ataruṃ paṅkaṃ         maccudheyyaṃ suduttaraṃ
        ke hitvā mānusaṃ dehaṃ        dibbayogaṃ upajjhaguṃ.
        Upako palagaṇḍo ca           pukkusāti ca te tayo
        bhaddiyo khaṇḍadevo ca         bāhuraggi ca piṅgiyo
        te hitvā mānusaṃ dehaṃ        dibbayogaṃ upaccagun"ti. 1-
     Bimbisāropi "mayhaṃ sahāyo mayā pesitasāsanamattaṃ vācetvā hatthagataṃ
rajjaṃ pahāya ettakaṃ addhānaṃ āgato, dukkaraṃ kataṃ kulaputtena,
pabbajitasakkārena taṃ sakkarissāmī"ti "pariyesatha me sahāyakan"ti tattha tattha pesesi.
Pesitā taṃ addasaṃsu saṅkāraṭṭhāne patitaṃ, disvā āgamma rañño ārocesuṃ.
Rājā gantvā kulaputtaṃ disvā "na vata bho labhimhā sahāyassa sakkāraṃ
kātuṃ, anātho me jāto sahāyako"ti  paridevitvā kulaputtaṃ mañcakena
gaṇhāpetvā yuttokāse ṭhapetvā anupasampannassa sakkāraṃ kātuṃ jānanabhāvena
nhāpakakappakādayo pakkosāpetvā kulaputtaṃ sīsaṃ nhāpetvā suddhavatthādīni 2-
nivāsāpetvā rājavesena  alaṅkārāpetvā sovaṇṇasivikaṃ āropetvā
sabbatāḷāvacaragandhamālādīhi pūjaṃ karonto nagarā nīharitvā bahūhi gandhakaṭṭhehi
mahācitakaṃ kāretvā kulaputtassa sarīrakiccaṃ katvā dhātuyo ādāya cetiyaṃ
patiṭṭhapesi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     dhātuvibhaṅgasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 saṃ.sa.  15/105/71            2 cha.Ma. suddhavatthāni



             The Pali Atthakatha in Roman Book 10 page 216-222. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=5493              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=5493              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=673              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=8748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=8655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=8655              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]