ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

Sāmapākaparimocanañca ārocento etamatthaṃ ārocesīti vuccati.
Sādhu sādhu ānandāti idaṃ pana bhagavā āyasmantaṃ ānandaṃ
sampahaṃsento āha. Sādhukāraṃ pana datvā dvīsu ākāresu ekaṃ
gahetvā dhammaṃ desento āha tumhehi ānanda sappurisehi vijitaṃ
pacchimā janatā sālimaṃsodanaṃ atimaññissatīti. Tatrāyaṃ adhippāyo
tumhehi ānanda sappurisehi evaṃ dubbhikkhe dullabhapiṇḍe imāya
sallahukavuttitāya iminā ca sallekhena vijitaṃ. Kiṃ vijitanti. Dubbhikkhaṃ
vijitaṃ lobho vijito icchācāro vijito. Kathaṃ. Ayaṃ verañjā
dubbhikkhā samantato pana anantarā gāmanigamā phalabhāranamitasassā
subhikkhā sulabhapiṇḍā handa mayaṃ tattha gantvā paribhuñjissāma
evaṃ santepi bhagavā idheva amhe gaṇhitvā vasatīti ekabhikkhussāpi
cintā vā vighāto vā natthi evaṃ tāva dubbhikkhaṃ vijitaṃ abhibhūtaṃ
attano vase vattitaṃ. Kathaṃ lobho vijito. Ayaṃ verañjā
dubbhikkhā samantato pana anantarā gāmanigamā phalabhāranamitasassā
subhikkhā sulabhapiṇḍā handa mayaṃ tattha gantvā paribhuñjissāmāti
lobhavasena ekabhikkhunāpi ratticchedo vā pacchimikāya tattha vassaṃ
upagacchāmāti vassacchedo vā na kato evaṃ lobho vijito.
Kathaṃ icchācāro vijito. Ayaṃ verañjā dubbhikkhā ime ca
manussā amhe dve tayo māse vasantepi na kismiñci maññanti
yannūna mayaṃ guṇavaṇijjaṃ katvā asuko bhikkhu paṭhamassa jhānassa
lābhī .pe. Asuko chaḷabhiññoti evaṃ manussānaṃ aññamaññaṃ
Pakāsetvā kucchiṃ paṭijaggitvā pacchā sīlaṃ adhiṭṭhaheyyāmāti
ekabhikkhunāpi evarūpā icchā na uppāditā evaṃ icchācāro
vijito abhibhūto attano vase vattitoti. Anāgate pana pacchimā
janatā vihāre nisinnā appakasireneva labhitvāpi kiṃ idaṃ
uttaṇḍulaṃ atikilinnaṃ aloṇaṃ atiloṇaṃ anambilaṃ accambilaṃ ko
iminā atthotiādinā nayena sālimaṃsodanaṃ atimaññissati oñātaṃ
avaññātaṃ karissati. Athavā janapado nāma na sabbakālaṃ
dubbhikkho hoti ekadā dubbhikkho hoti ekadā subhikkho hoti
svāyaṃ yadā subhikkho bhavissati tadā tumhākaṃ sappurisānaṃ imāya
paṭipattiyā pasannā manussā bhikkhūnaṃ yāgukhajjakādippabhedena
anekappakāraṃ sālivikatiṃ maṃsodanañca dātabbaṃ maññissanti taṃ
tumhe nissāya uppannaṃ sakkāraṃ tumhākaṃ sabrahmacārisaṅkhātā
pacchimā janatā tumhākaṃ antare nisīditvā anubhavamānāva atimaññissati
tappaccayaṃ mānañca karissati. Kathaṃ. Kasmā ettakaṃ pakkaṃ kiṃ
tumhākaṃ bhājanāni natthi yattha attano santakaṃ pakkhipitvā
ṭhapeyyāthāti.
     {17} Athakho āyasmā mahāmoggallānotiādīsu. Āyasmāti
piyavacanametaṃ garugāravasappatissādhivacanametaṃ. Mahāmoggallānoti
mahā ca so guṇamahattena moggallāno ca gottenāti
mahāmoggallāno. Etadavocāti etaṃ avoca idāni vattabbaṃ
etarahi bhantetiādivacanaṃ dasseti. Kasmā avoca. Thero kira
Pabbajitvā sattame divase sāvakapāramīñāṇassa matthakaṃ patto
satthārāpi mahiddhikatāya etadagge ṭhapito. So taṃ attano
mahiddhikataṃ nissāya cintesi ayaṃ verañjā dubbhikkhā bhikkhū ca
kilamanti yannūnāhaṃ paṭhaviṃ parivattetvā bhikkhū pappaṭakojaṃ bhojeyyanti.
Athassa etadahosi sace panāhaṃ bhagavato santike viharanto bhagavantaṃ
ayācitvā evaṃ kareyyaṃ na me taṃ assa paṭirūpaṃ yugaggāho viya
bhagavatā saddhiṃ kato bhaveyyāti tasmā yācitukāmo āgantvā
bhagavantaṃ etadavoca. Heṭṭhimatalaṃ sampannanti paṭhaviyā kira
heṭṭhimatale paṭhavīmaṇaḍo paṭhavojo paṭhavīpappaṭako atthi taṃ sandhāya
vadati. Tattha sampannanti madhuraṃ sādhurasanti attho. Yatheva hi
tatrassa rukkho sampannaphalo ca uppannaphalo cāti ettha madhuraphaloti
attho evamidhāpi sampannanti madhuraṃ sādhurasanti veditabbaṃ.
Seyyathāpi khuddakamadhu anīlakanti idaṃ panassa madhuratāya
opammanidassanatthaṃ vuttaṃ. Khuddakamadhūti khuddakamakkhikāhi katamadhu.
Anīlakanti nimmakkhikaṃ nimmakkhikaṇḍakaṃ parisuddhaṃ. Etaṃ kira madhu
sabbamadhūhi aggañca seṭṭhañca surasañca ojavantañca. Tenāha
seyyathāpi khuddakamadhu anīlakaṃ evamassādanti. Sādhāhaṃ bhanteti sādhu
ahaṃ bhante. Ettha ca sādhūti āyācanavacanametaṃ. Paṭhavīparivattanaṃ
āyācanto hi thero bhagavantaṃ evamāha. Parivatteyyanti
ukkujjeyyaṃ heṭṭhimatalaṃ uparimaṃ kareyyaṃ. Kasmā. Evaṃ hi
kate sukhena bhikkhū pappaṭakojaṃ paṭhavīmaṇḍaṃ paribhuñjissantīti. Atha
Bhagavā ananuññātukāmopi theraṃ sīhanādaṃ nadāpetuṃ pucchi ye
pana te moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti.
Ye paṭhavīnissitā gāmanigamādīsu pāṇā te paṭhaviyā parivattiyamānāya
ākāse saṇṭhātuṃ asakkonte kathaṃ karissasi kattha ṭhapessasīti.
Atha thero bhagavatā etadagge ṭhapitabhāvānurūpaṃ attano iddhānubhāvaṃ
pakāsento ekāhaṃ bhantetiādimāha. Tassattho ekaṃ ahaṃ
bhante hatthaṃ yathā ayaṃ mahāpaṭhavī evaṃ abhinimmissāmi
paṭhavīsadisaṃ karissāmi evaṃ katvā ye paṭhavīnissitā pāṇā te
ekasmiṃ hatthatale ṭhite pāṇe dutiyahatthatale saṅkāmento viya
tattha saṅkāmessāmīti. Athassa bhagavā āyācanaṃ paṭikkhipanto
alaṃ moggallānātiādimāha. Tattha alanti paṭikkhepavacanaṃ.
Vipallāsampi sattā paṭilabheyyunti viparītaggāhampi sattā
sampāpuṇeyyuṃ. Kathaṃ. Ayannu kho paṭhavī udāhu na ayanti. Athavā
amhākaṃ nukho ayaṃ gāmo udāhu aññesanti. Evaṃ
nigamajanapadakkhettārāmādīsu. Na vā esa vipallāso. Acinteyyo
hi iddhimato iddhivisayo. Evaṃ pana vipallāsaṃ paṭilabheyyuṃ idaṃ
dubbhikkhaṃ nāma na idāneva hoti anāgatepi bhavissati tadā
bhikkhū tādisaṃ iddhimantaṃ sabrahmacāriṃ kuto labhissanti te
sotāpannasakadāgāmianāgāmisukkhavipassakajjhānalābhī paṭisambhidappattā
khīṇāsavāpi samānā iddhibalābhāvā parakulāni piṇḍāya
upasaṅkamissanti tatra manussānaṃ evaṃ bhavissati buddhakāle bhikkhū
Sikkhāsu paripūrīkārino ahesuṃ te guṇe nibbattetvā dubbhikkhakāle
paṭhaviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsu idāni pana sikkhāya
paripūrīkārino natthi yadi siyuṃ tatheva kareyyuṃ na amhākaṃ
yaṅkiñci pakkaṃ vā āmaṃ vā khādituṃ dadeyyunti evaṃ te
santesuyeva ariyapuggalesu natthi ariyapuggalāti imaṃ vipallāsaṃ
paṭilabheyyuṃ. Vipallāsavasena ca ariye garahantā upavadantā
apāyūpagā bhaveyyuṃ tasmā mā te rucci paṭhaviṃ parivattetunti.
Atha thero imaṃ āyācanaṃ alabhamāno aññaṃ yācanto sādhu
bhantetiādimāha. Tampissa bhagavā paṭikkhipanto alaṃ
moggallānātiādimāha. Tattha kiñcāpi na vuttaṃ vipallāsampi sattā
paṭilabheyyunti atha kho pubbe vuttanayeneva gahetabbaṃ. Atthopi cassa
vuttasadisoyeva veditabbo. Yadi pana bhagavā anujāneyya thero
kiṃ kareyyāti. Mahāsamuddaṃ ekena padavītihārena atikkamitabbaṃ
mātikāmattaṃ adhiṭṭhahitvā naḷerupucimandato uttarakuruṃ abhimukhaṃ maggaṃ
nīharitvā uttarakuruṃ gamanāgamanasampanne ṭhāne katvā dasseyya yathā
bhikkhū gocaragāmaṃ viya yathāsukhaṃ piṇḍāya pavisitvā nikkhameyyunti.
            Niṭṭhitā mahāmoggallānassa sīhanādakathā.
     {18} Idāni āyasmā upāli vinayappaññattiyā mūlato pabhūti nidānaṃ
dassetuṃ sārīputtattherassa sikkhāpadapaṭisaṃyuttaṃ vitakkuppādaṃ dassento
atha kho āyasmato sārīputtassātiādimāha. Tattha raho gatassāti
rahasi gatassa. Paṭisallīnassāti paṭisallīnassa ekībhāvaṃ gatassa.
Katamesānanti atītesu vipassiādīsu buddhesu katamesaṃ. Ciraṃ assa
ṭhiti cirā vā assa ṭhitīti ciraṭṭhitikaṃ. Sesamettha uttānapadatthameva.
Kiṃ pana thero imaṃ attaparivitakkaṃ sayaṃ vinicchinituṃ na sakkotīti.
Vuccate. Sakkoti ca na sakkoti ca. Ayaṃ hi imesaṃ nāma
buddhānaṃ sāsanaṃ na ciraṭṭhitikaṃ ahosi imesaṃ ciraṭṭhitikanti ettakaṃ
sakkoti vinicchinituṃ iminā pana kāraṇena na ciraṭṭhitikaṃ ahosi
iminā ciraṭṭhitikanti etaṃ na sakkoti. Mahāpadumatthero panāha
etampi soḷasavidhāya paññāya matthakappattassa aggasāvakassa na
bhāriyaṃ sammāsambuddhena pana saddhiṃ ekaṭṭhāne vasantassa sayaṃ
vinicchayakaraṇaṃ tulaṃ chaḍḍetvā hatthena tulanasadisaṃ hotīti bhagavantaṃyeva
upasaṅkamitvā pucchi. Athassa bhagavā pucchaṃ visajjento bhagavato
ca sārīputta vipassissātiādimāha. Taṃ uttānatthameva. {19} Puna
thero kāraṇaṃ pucchanto ko nukho bhante hetūtiādimāha.
Tattha ko nukho bhanteti kāraṇapucchā. Tassa katamo nukho
bhanteti attho. Hetu paccayoti ubhayametaṃ kāraṇādhivacanaṃ.
Kāraṇaṃ hi yasmā tena tassa phalaṃ hinoti pavattati tasmā
hetūti vuccati. Yasmā taṃ paṭicca eti pavattati tasmā
paccayoti vuccati. Evaṃ atthato ekampi vohāravasena
vacanasiliṭṭhatāya ca tatra tatra etaṃ ubhayampi vuccati. Sesamettha
uttānatthameva. Idāni taṃ hetuñca paccayañca dassetuṃ bhagavā
ca sārīputta vipassītiādimāha. Tattha kilāsuno ahesunti
Na ālasiyakilāsuno. Na hi buddhānaṃ ālasiyaṃ vā osannaviriyatā
vā atthi. Buddhā hi ekassa vā dvinnaṃ vā sakalacakkavāḷassa
vā dhammaṃ desentā samakeneva ussāhena desenti na parisāya
appabhāvaṃ disvā osannaviriyā honti nāpi mahantabhāvaṃ disvā
ussannaviriyā. Yathā hi sīho migarājā sattannaṃ divasānaṃ accayena
gocarāya pakkamanto khuddake vā mahante vā pāṇe disvā
ekasadiseneva vegena patati taṃ kissa hetu mā me javo
parihāyīti evaṃ buddhā appakāya vā mahatiyā vā parisāya
samakeneva ussāhena dhammaṃ desenti taṃ kissa hetu mā no
dhammagarukā 1- parihāyīti. Dhammagaruno hi buddhā dhammagāravāti.
Yathā pana amhākaṃ bhagavā mahāsamuddaṃ pūrayamāno viya vitthārena
dhammaṃ desesi evaṃ te na desesuṃ. Kasmā. Sattānaṃ
apparajakkhatāya. Tesaṃ kira kāle dīghāyukā sattā apparajakkhā
ahesuṃ. Te catussaccapaṭisaṃyuttaṃ ekagāthampi sutvā dhammaṃ abhisamenti
tasmā na vitthārena dhammaṃ desesuṃ. Teneva kāraṇena appakañca
nesaṃ ahosi suttaṃ .pe. Vedallanti. Tattha suttādīnaṃ nānattaṃ
paṭhamasaṅgītivaṇṇanāyaṃ vuttameva. Appaññattaṃ sāvakānaṃ sikkhāpadanti
sāvakānaṃ niddosatāya dosānurūpatāya paññāpetabbaṃ sattāpattikkhandhavasena
āṇāsikkhāpadaṃ appaññattaṃ. Anuddiṭṭhaṃ pāṭimokkhanti 2-
@Footnote: 1. dhammagarutāti bhaveyya .  2. ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānanti
@tassa padabhājane vuttattā pātimokkhantipi mati.
Anvaḍḍhamāsaṃ āṇāpāṭimokkhaṃ anuddiṭṭhaṃ ahosi.
Ovādapāṭimokkhameva te uddisiṃsu. Tampi ca no anvaḍḍhamāsaṃ.
Tathā hi vipassī bhagavā channaṃ channaṃ vassānaṃ sakiṃ sakiṃ
ovādapāṭimokkhaṃ uddisi. Tañcakho sāmaṃyeva. Sāvakā panassa attano
attano vasanaṭṭhānesu na uddisiṃsu. Sakalajambudīpe ekasmiṃyeva
ṭhāne bandhumatiyā rājadhāniyā kheme migadāye vipassissa bhagavato
vasanaṭṭhāne sabbopi bhikkhusaṅgho uposathaṃ akāsi. Tañcakho
saṅghūposathameva na gaṇūposathaṃ na puggalūposathaṃ na pārisuddhiuposathaṃ
na adhiṭṭhānūposathaṃ. Tadā kira jambudīpe caturāsītivihārasahassāni
honti. Ekamekasmiṃ 1- vihāre abbokiṇṇāni dasaṃpi vīsaṃpi tiṃsaṃpi
bhikkhusahassāni vasanti bhiyyopi vasanti. Uposathārocitakā devatā
tattha tattha gantvā ārocenti mārisā ekaṃ vassaṃ atikkantaṃ
dve tīṇi cattāri pañca vassāni atikkantāni idaṃ chaṭṭhaṃ vassaṃ
āgaminiyā puṇṇamāsiniyā buddhadassanatthaṃ uposathakaraṇatthañca
gantabbaṃ sampatto vo sannipātakāloti. Tato sānubhāvā
bhikkhū attano ānubhāvena gacchanti. Itare devatānubhāvena.
Kathaṃ. Te kira bhikkhū pācīnasamuddante pacchimauttaradakkhiṇasamuddante
vā ṭhitā gamiyavattaṃ pūretvā pattacīvaramādāya gacchāmāti cittaṃ
uppādenti. Saha cittuppādā uposathaggaṃ gatāva honti. Te
vipassisammāsambuddhaṃ abhivādetvā nisīdanti. Bhagavāpi sannisinnāya
@Footnote: 1. ekekasmiṃ.
Parisāya imaṃ ovādapāṭimokkhaṃ uddisati
               khantī paramaṃ tapo tītikkhā
               nibbānaṃ paramaṃ vadanti buddhā
               na hi pabbajito parūpaghātī
               samaṇo hoti paraṃ viheṭhayanto
       sabbapāpassa akaraṇaṃ      kusalassūpasampadā
       sacittapariyodapanaṃ        etaṃ buddhāna sāsanaṃ
       anupavādo anupaghāto    pāṭimokkhe ca saṃvaro
       mattaññutā ca bhattasmiṃ    pantañca sayanāsanaṃ
       adhicitte ca āyogo    etaṃ buddhāna sāsananti 1-.
Eteneva upāyena itaresampi buddhānaṃ pāṭimokkhuddeso veditabbo.
Sabbabuddhānaṃ hi imā tissova ovādapāṭimokkhagāthāyo honti.
Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti.
Appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Sikkhāpadappaññattikālato
pana pabhūti āṇāpāṭimokkhameva uddisiyati. Tañcakho bhikkhūyeva
uddisanti na buddhā. Tasmā amhākampi bhagavā paṭhamabodhiyaṃ
vīsativassamattameva idaṃ ovādapāṭimokkhaṃ uddisi. Athekadivasaṃ
pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi na
dānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pāṭimokkhaṃ uddisissāmi
tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha pāṭimokkhaṃ
@Footnote: 1. dī. mahā. 10/57.
Uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato
aparisuddhāya parisāya uposathaṃ kareyya pāṭimokkhaṃ uddiseyyāti 1-.
Tato paṭṭhāya bhikkhū āṇāpāṭimokkhaṃ uddisanti. Idaṃ
āṇāpāṭimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Tena vuttaṃ anuddiṭṭhaṃ
pāṭimokkhanti. Tesaṃ buddhānanti tesaṃ vipassiādīnaṃ tiṇṇaṃ
buddhānaṃ. Antaradhānenāti khandhantaradhānena. Parinibbānenāti
vuttaṃ hoti. Buddhānubuddhānanti ye tesaṃ buddhānaṃ anubuddhā
sammukhasāvakā tesañca khandhantaradhānena. Ye te pacchimā
sāvakāti ye te sammukhasāvakānaṃ santike pabbajitā pacchimā
sāvakā. Nānānāmāti buddharakkhito dhammarakkhito saṅgharakkhitoti-
ādināmavasena vividhanāmā. Nānāgottāti gotamo moggallānoti-
ādigottavasena vividhagottā. Nānājaccāti khattiyo brāhmaṇoti-
ādijātivasena nānājaccā. Nānākulā pabbajitāti
khattiyakulādivasena vā uccanīcauḷārānuḷārabhogādikulavasena vā vividhakulā
nikkhamma pabbajitā. Te taṃ brahmacariyanti te pacchimā sāvakā
yasmā ekanāmā ekagottā ekajātiyā ekakulā pabbajitā amhākaṃ
sāsanaṃ tanti paveṇīti attano bhāraṃ katvā brahmacariyaṃ rakkhanti ciraṃ
pariyattidhammaṃ pariharanti ime ca tādisā na honti tasmā
aññamaññaṃ viheṭhentā vilomaṃ gaṇhantā asuko thero jānissati
asko thero jānissatīti sithilaṃ karontā taṃ brahmacariyaṃ khippaññeva
@Footnote: 1. vi. cullavagga. 7/292.
Antaradhāpesuṃ saṅgahaṃ āropetvā na rakkhiṃsu. Seyyathāpīti
tassatthassa opammanidassanaṃ. Vikīratīti vikkhipati. Vidhamatīti
ṭhānantaraṃ neti. Viddhaṃsetīti ṭhitaṭṭhānato apaneti. Yathātaṃ
suttena asaṅgahitattāti yathā suttena agaṇṭhitattā abaddhattā
evaṃ vikīrati. Yathā suttena asaṅgahitāni vikīriyanti evaṃ
vikīratīti vuttaṃ hoti. Evameva khoti opammasampaṭipādanaṃ.
Antaradhāpesunti vaggasaṅgahapaṇṇāsasaṅgahādīhi asaṅgaṇhantā yaṃ
yaṃ attano ruccati taṃ tadeva gahetvā sesaṃ vināsesuṃ adassanaṃ
nayiṃsu. Kilāsuno ca te bhagavanto ahesuṃ sāvakānaṃ cetasā
ceto paricca ovaditunti apica sārīputta te buddhā attano
cetasā sāvakānaṃ ceto paricca paricchinditvā ovadituṃ kilāsuno
ahesuṃ paracittaṃ ñatvā anusāsanaṃ na bhāriyato na papañcato
addasiṃsu. Bhūtapubbaṃ sārīputtātiādi tesaṃ kilāsubhāvappakāsanatthaṃ
vuttaṃ. Bhiṃsanaketi bhayānake bhayajanake. Evaṃ vitakkethāti
nekkhammavitakkādayo tayo kusalavitakke vitakketha. Mā evaṃ
vitakkayitthāti kāmavitakkādayo tayo akusalavitakke mā
vitakkayittha. Evaṃ manasi karothāti aniccaṃ dukkhamanattā asubhanti
manasi karotha. Mā evaṃ manasākatthāti niccaṃ sukhaṃ attā
subhanti mā manasi akattha. Idaṃ pajahathāti akusalaṃ pajahatha.
Idaṃ upasampajja viharathāti kusalaṃ upasampajja paṭilabhitvā
nipphādetvā viharatha. Anupādāya āsavehi cittāni vimucciṃsūti
Aggahetvā vimucciṃsu. Tesaṃ hi cittāni yehi āsavehi vimucciṃsu
na te tāni gahetvā vimucciṃsu. Anuppādanirodhena pana nirujjhamānā 1-
aggahetvā vimucciṃsu. Tena vuttaṃ anupādāya āsavehi cittāni
vimucciṃsūti. Sabbepi te arahattaṃ pattā suriyaraṃsisamphuṭṭhamiva
padumavanaṃ vikasitacittā ahesuṃ. Tatra sudaṃ sāriputta bhiṃsanakassa
vanasaṇḍassa bhiṃsanakatasmiṃ hotīti tatrāti purimavacanāpekkhanaṃ.
Sudanti padapūraṇamatte nipāto. Sārīputtāti ālapanaṃ. Ayaṃ
panettha atthayojanā. Tatrāti yaṃ vuttaṃ aññatarasmiṃ bhiṃsanake
vanasaṇḍeti tatra yo so bhiṃsanakoti vanasaṇḍo vutto tassa
bhiṃsanakassa vanasaṇḍassa bhiṃsanakabhāvo bhiṃsanakatā bhiṃsanakatasmiṃ
bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti. Idaṃ hoti yokoci
avītarāgo .pe. Lomāni haṃsantīti. Athavā tatrāti sāmiatthe
bhummaṃ. Su iti nipāto kiṃsu nāma te bhonto samaṇabrāhmaṇātiādīsu
viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ.
Su idanti sudaṃ. Sandhivasena ikāralopo veditabbo
cakkhundriyaṃ itthindrayaṃ anaññātaññassāmītindriyaṃ kiṃsūdha vittantiādīsu
viya. Ayaṃ panettha atthayojanā. Tassa sārīputta
bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃ su hoti.
Bhiṃsanakatasmintibhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo.
Bhiṃsanakattasmintiyeva vā pāṭho. Bhiṃsanakatāya iti vā vattabbe
liṅgavipallāso kato. Nimittatthe cettha bhummavacanaṃ. Tasmā
@Footnote: 1. nirujjhamāneti yojanāpāṭho.
Evaṃ sambandho veditabbo bhiṃsanakabhāve idaṃ su hoti bhiṃsanakabhāvanimittaṃ
bhiṃsanakabhāvahetu bhiṃsanakabhāvapaccayā idaṃ su hoti yokoci
avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsantīti
bahutarāni lomāni haṃsanti uddhamukhāni sūcisadisāni kaṇṭakasadisāni
ca hutvā tiṭṭhanti appāni na haṃsanti bahutarānaṃ vā sattānaṃ
haṃsanti appakānaṃ atisūrapurisānaṃ na haṃsanti. Idāni ayaṃ kho
sārīputta hetūtiādi nigamanaṃ. Yañcettha antarantarā na vuttaṃ
taṃ uttānatthameva tasmā pālikkameneva veditabbaṃ. Yaṃ pana
vuttaṃ na ciraṭṭhitikaṃ ahosīti taṃ purisayugavasena vuttanti veditabbaṃ.
Vassagaṇanāya hi vipassissa bhagavato asītivassasahassāni āyu
sammukhasāvakānampissa tattakameva. Evaṃ yvāssa sabbapacchimako
sāvako tena saha ghaṭetvā satasahassaṃ saṭṭhimattāni ca vassasahassāni
brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā
dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ.
Sikhissa pana bhagavato sattativassasahassāni āyu sammukhasāvakānampissa
tattakameva. Vessabhussa bhagavato saṭṭhivassasahasasāni āyu
sammukhasāvakānampissa tattakameva. Evaṃ tesampi ye sabbapacchimasāvakā
tehi saha ghaṭetvā satasahassato uddhaṃ cattāḷīsamattāni vīsatimattāni
ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana
yugaparamparāya āgantvā dve dveyeva purisayugāni aṭṭhāsi. Tasmā
na ciraṭṭhitikanti vuttaṃ. {20} Evaṃ āyasmā sārīputto tiṇṇaṃ
Buddhānaṃ brahmacariyassa na ciraṭṭhitikāraṇaṃ sutvā itaresaṃ tiṇṇaṃ
brahmacariyassa ciraṭṭhitikāraṇaṃ sotukāmo puna bhagavantaṃ ko pana
bhante hetūtiādinā nayena pucchi. Bhagavāpissa byākāsi. Taṃ
sabbaṃ vuttapaṭipakkhavasena veditabbaṃ. Ciraṭṭhitikabhāvepi cettha tesaṃ
buddhānaṃ āyuparimāṇatopi purisayugatopi ubhayathā ciraṭṭhitikatā
veditabbā. Kakusandhassa hi bhagavato cattāḷīsavassasahassāni āyu
konāgamanassa bhagavato tiṃsavassasahassāni kassapassa bhagavato
vīsativassasahassāni sammukhasāvakānampi tesaṃ tattakameva. Bahūni ca
nesaṃ sāvakayugāni paramparāya brahmacariyaṃ pavattesuṃ. Evaṃ
tesaṃ āyuparimāṇatopi sāvakayugatopi ubhayathā brahmacariyaṃ ciraṭṭhitikaṃ
ahosi. Amhākaṃ pana bhagavato kassapassa bhagavato upaḍḍhāyuppamāṇe
dasavassasahassāyukakāle uppajjitabbaṃ siyā taṃ asambhuṇantena
pañcavassasahassāyukakāle ekavassasahassāyukakāle pañcavassasatāyukakālepi
vā uppajjitabbaṃ siyā yasmā panassa buddhattakārake
dhamme esantassa pariyesantassa ñāṇaṃ paripācentassa gabbhaṃ
gaṇhāpentassa vassasatāyukakāle ñāṇaṃ paripākamagamāsi tasmā
atiparittāyukakāle uppanno tenassa sāvakaparamparāvasena ciraṭṭhitikampi
brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya aciraṭṭhitikamevāti vattaṃ
vaṭṭati.
     {21} Athakho āyasmā sārīputtoti ko anusandhi. Evaṃ tiṇṇaṃ
buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sutvā sikkhāpadappaññattiyeva
Ciraṭṭhitikabhāvahetūti niṭṭhaṃ gantvā bhagavatopi brahmacariyassa
ciraṭṭhitikabhāvaṃ icchanto āyasmā sārīputto bhagavantaṃ sikkhāpadappaññattiṃ
yāci. Tassā yācanavidhidassanatthametaṃ vuttaṃ athakho āyasmā
sārīputto uṭṭhāyāsanā .pe. Ciraṭṭhitikanti. Tattha addhaniyanti
addhānakkhamaṃ. Dīghakālikanti vuttaṃ hoti. Sesaṃ uttānatthameva.
Athassa bhagavā na tāvāyaṃ sikkhāpadappaññattikāloti pakāsento
āgamehi tvaṃ sārīputtātiādimāha. Tattha āgamehi tvanti
tiṭṭha tāva tvaṃ. Adhivāsehi tāva tvanti vuttaṃ hoti. Ādaravasena
cetaṃ dvikkhattuṃ vuttaṃ. Etena bhagavā sikkhāpadappaññattiyā
sāvakānaṃ visayabhāvaṃ paṭikkhipitvā buddhavisayo sikkhāpadappaññattīti
āvikaronto tathāgatovātiādimāha. Ettha ca tatthāti
sikkhāpadappaññattiyācanāpekkhaṃ bhummavacanaṃ. Tatrāyaṃ yojanā yaṃ
vuttaṃ tayā sikkhāpadaṃ paññāpeyyāti tattha tassā
sikkhāpadappaññattiyā tathāgatoyeva kālaṃ jānissatīti. Evaṃ vatvā akālaṃ
tāva dassetuṃ na tāva sārīputtātiādimāha. Tattha āsavā
tiṭṭhanti etesūti āsavehi ṭhātabbā na vokkamitabbāti vā
āsavaṭṭhāniyā. Yesu diṭṭhadhammikasamparāyikā dukkhāsavā ca kilesāsavā ca
parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā
tiṭṭhantiyeva yasmā nesaṃ te kāraṇaṃ hontīti attho.
Te āsavaṭṭhāniyā vītikkamadhammā yāva na saṅghe pātubhavanti na
tāva satthā sāvakānaṃ sikkhāpadaṃ paññāpetīti ayamettha yojanā.
Yadi hi paññāpeyya parūpavādā parūpārambhā garahadosā na
parimucceyya. Kathaṃ. Paññāpentena hi yo pana bhikkhu methunaṃ
dhammaṃ paṭiseveyyātiādi sabbaṃ paññāpetabbaṃ bhaveyya. Adisvā
ca vītikkamadosaṃ imaṃ paññattiṃ ñatvā pare evaṃ upavādañca
upārambhañca garahañca pavatteyyuṃ kathaṃ hi nāma samaṇo gotamo
bhikkhusaṅgho me anvāyiko vacanakaroti ettāvatā sikkhāpadehi
paliveṭhessati pārājikaṃ paññāpessati nanu ime kulaputtā
mahantañca bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ hatthagatāni ca
rajjānipi pahāya pabbajitā ghāsacchādanaparamatāya santuṭṭhā
sikkhāya tibbagāravā kāye ca jīvite ca nirapekkhā viharanti
tesu nāma ko lokāmisabhūtaṃ methunaṃ vā paṭisevissati parabhaṇḍaṃ vā
harissati parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ upacchindissati
abhūtaguṇakathāya vā jīvitaṃ kappessati nanu pārājike appaññattepi
pabbajjāsaṅkhepenevetaṃ pākaṭaṃ katanti. Tathāgatassapi thāmañca
balañca sattā na jāneyyuṃ paññattampi sikkhāpadaṃ kuppeyya
na yathāṭhāne tiṭṭheyya. Seyyathāpi nāma akusalo vejjo kañci
anuppannagaṇḍaṃ purisaṃ pakkositvā ehambho purisa imasmiṃ te
sarīrappadese mahāgaṇḍo uppajjitvā anayabyasanaṃ pāpessati
paṭikacceva naṃ tikicchāpehīti vatvā sādhācariya tvaṃyeva naṃ
tikicchassūti vutto tassa arogaṃ sarīrappadesaṃ phāletvā lohitaṃ
nīharitvā ālepanabandhanadhovanādīhi taṃ padesaṃ sañchaviṃ katvā taṃ
Purisaṃ vadeyya mahārogo te mayā tikicchito dehi me
deyyadhammanti. So taṃ kimayaṃ bālavejjo vadati kataro kira me
iminā rogo tikicchito nanu me ayaṃ dukkhañca janesi lohitakkhayañca
maṃ pāpesīti evaṃ upavadeyya ceva upārambheyya ca garaheyya ca
na cāssa guṇaṃ jāneyya evameva yadi anuppanne vītikkamadose
satthā sāvakānaṃ sikkhāpadaṃ paññāpeyya parūpavādādīhi ca na
parimucceyya na cāssa thāmaṃ vā balaṃ vā sattā jāneyyuṃ
paññattampi sikkhāpadaṃ kuppeyya na yathāṭhāne tiṭṭheyya.
Tasmā vuttaṃ na tāva sārīputta satthā sāvakānaṃ .pe.
Pātubhavantīti. Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato
ca kho sārīputtātiādimāha. Tattha yatoti yadā. Yasmiṃ kāleti
vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha
saṅkhepattho. Yasmiṃ nāma kāle āsavaṭṭhāniyā dhammāti saṅkhaṃ
gatā vītikkamadosā saṅghe pātubhavanti tadā satthā sāvakānaṃ
sikkhāpadaṃ paññāpeti uddisati pāṭimokkhaṃ kasmā tesaṃyeva
āsavaṭṭhāniyā dhammāti saṅkhaṃ gatānaṃ vītikkamadosānaṃ paṭighātāya.
Evaṃ paññāpento yathā nāma kusalo vejjo uppannaṃ gaṇḍaṃ
phālanālepanabandhanadhovanādīhi tikicchanto ropetvā sañchaviṃ katvā
na tveva upavādādiraho hoti sake ca ācariyake viditānubhāvo
hutvā sakkāraṃ pāpuṇāti evaṃ na ca upavādādiraho hoti
sake ca sabbaññuvisaye viditānubhāvo hutvā sakkāraṃ pāpuṇāti
Tañcassa sikkhāpadaṃ akuppaṃ hoti yathāṭhāne tiṭṭhatīti. Evaṃ
āsavaṭṭhāniyānaṃ dhammānaṃ anuppattiṃ sikkhāpadappaññattiyā akālaṃ
uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca
dassetuṃ na tāva sārīputta idhekaccetiādimāha. Tattha
uttānatthāni padāni pālivaseneva veditabbāni. Ayaṃ pana
anuttānapadavaṇṇanā. Rattiyo jānantīti rattaññū. Attano
pabbajitadivasato paṭṭhāya pahutā rattiyo jānanti cirapabbajitāti
vuttaṃ hoti. Rattaññūbhi mahattaṃ rattaññumahattaṃ. Cirapabbajitehi
mahantabhāvanti attho. Tatra rattaññumahattaṃ patte saṅghe upasenaṃ
vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So
hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso
saddhivihāriyaṃ upasampādesi. Athakho bhagavā sikkhāpadaṃ paññāpesi
na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya
āpatti dukkaṭassāti 1-. Evaṃ paññatte sikkhāpade puna bhikkhū
dasavassamhā dasavassamhāti bālā abyattā upasampādenti. Atha
bhagavā aparampi sikkhāpadaṃ paññāpesi na bhikkhave bālena abyattena
dasavassena upasampādetabbo yo upasampādeyya āpatti
dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena
vā atirekadasavassena vā upasampādetunti 2-. Rattaññumahattaṃ
pattakāle dve sikkhāpadāni paññattāni. Vepullamahattanti
@Footnote: 1. vi. mahāvagga. 4/109.   2. vi. mahāvagga. 4/110.
Vipulabhāvena mahattaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena
vepullamahattaṃ patto hoti tāva senāsanāni pahonti sāsane
ekacce āsavaṭṭhāniyā dhammā na uppajjanti vepullamahattaṃ
patte pana te uppajjanti. Atha satthā sikkhāpadaṃ paññāpeti.
Tattha vepullamahattaṃ patte saṅghe paññattasikkhāpadāni yo pana bhikkhu
anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ
yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ yā pana bhikkhunī
ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti iminā nayena veditabbāni.
Lābhaggamahattanti lābhassa aggamahattaṃ. Yo lābhassa aggo
uttamo mahantabhāvo taṃ patto hotīti attho. Lābhena vā
aggamahattampi lābhena seṭṭhattañca mahantattañca pattoti attho.
Saṅgho hi yāva na lābhaggamahattaṃ patto hoti tāva na lābhaṃ
paṭicca āsavaṭṭhāniyā dhammā uppajjanti patte pana uppajjanti.
Atha satthā sikkhāpadaṃ paññāpeti yo pana bhikkhu acelakassa vā
paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ
vā dadeyya pācittiyanti. Idaṃ hi lābhaggamahattaṃ patte saṅghe
sikkhāpadaṃ paññattaṃ. Bāhusaccamahattanti bāhusaccassa
mahantabhāvaṃ. Saṅgho hi yāva na bāhusaccamahattaṃ patto hoti tāva
na āsavaṭṭhāniyā dhammā uppajjanti. Bāhusaccamahattaṃ patte
pana yasmā ekampi nikāyaṃ dvepi .pe. Pañcapi nikāye
uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsandetvā
Uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā yo pana
bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi
.pe. Samaṇuddesopi ce evaṃ vadeyyātiādinā nayena sikkhāpadaṃ
paññāpetīti. Evaṃ bhagavā āsavaṭṭhāniyānaṃ dhammānaṃ
anuppattikālañca uppattikālañca dassetvā tasmiṃ samaye sabbasopi tesaṃ
abhāvaṃ dassento nirabbudo hi sārīputtātiādimāha. Tattha
nirabbudoti abbudavirahito. Abbudāti vuccanti corā. Niccoroti
attho. Coroti ca imasmiṃ atthe dussīlā adhippetā. Te
hi assamaṇā hutvā samaṇapaṭiññatāya paresaṃ paccaye corenti
tasmā nirabbudo niccoro niddussīloti vuttaṃ hoti. Nirādīnavoti
nirupaddavo nirupasaggo. Dussīlādīnavavirahitoyevāti vuttaṃ hoti.
Apagatakāḷakoti kāḷakā vuccanti dussīlāyeva. Te hi suvaṇṇavaṇṇāpi
samānā kāḷakadhammasamāyogā kāḷakātveva veditabbā.
Tesaṃ abhāvā apagatakāḷako. Apahatakāḷakotipi pāṭho. Suddhoti
apagatakāḷakattāyeva suddho. Pariyodātoti pabhassaro. Sāre
patiṭṭhitoti sāroti vuccanti sīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇā.
Tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito. Evaṃ
sāre patiṭṭhitabhāvaṃ vatvā puna so cassa sāre patiṭṭhitabhāvo evaṃ
veditabboti dassento imesaṃ hi sārīputtātiādimāha. Tatrāyaṃ
saṅkhepavaṇṇanā yānīmāni verañjāyaṃ vassāvāsaṃ upagatāni pañca
bhikkhusatāni imesaṃ yo guṇavasena pacchimako sabbaparittaguṇo
Bhikkhu so sotāpannoti. Sotāpannoti sotaṃ āpanno.
Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa
puggalassa. Yathāha. Soto sototi hīdaṃ sārīputta vuccati
katamo nukho sārīputta sototi. Ayameva hi bhante ariyo
aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhīti.
Sotāpanno sotāpannoti hīdaṃ sārīputta vuccati katamo nukho
sārīputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena
maggena samannāgato ayaṃ vuccati sotāpanno soyamāyasmā
evannāmo evaṃgottoti. Idha pana maggena phalassa nāmaṃ dinnaṃ
tasmā phalaṭṭho sotāpannoti veditabbo. Avinipātadhammoti
vinipātetīti vinipāto. Nāssa vinipāto dhammoti avinipātadhammo.
Na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā.
Ye dhammā apāyagamaniyā tesaṃ parikkhayā. Vinipātanaṃ vā vinipāto.
Nāssa vinipāto dhammoti avinipātadhammo. Apāyesu
vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena
niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti
sambodhiparāyano. Uparimaggattayaṃ avassaṃ sampāpakoti attho.
Kasmā. Paṭiladdhapaṭhamamaggattāti.
     {22} Evaṃ dhammasenāpatiṃ saññāpetvā verañjāyaṃ taṃ vassāvāsaṃ
vītināmetvā vuṭṭhavasso mahāpavāraṇāya pavāretvā athakho bhagavā
āyasmantaṃ ānandaṃ āmantesi. Āmantesīti ālapi abhāsi
Sambodhesi. Kinti. Āciṇṇaṃ kho panetantievamādiṃ.
Āciṇṇanti caritaṃ vattamanudhammatā.
     Taṃ kho panetaṃ āciṇṇaṃ duvidhaṃ hoti buddhāciṇṇaṃ
sāvakāciṇṇanti. Katamaṃ buddhāciṇṇaṃ. Idantāva ekaṃ yehi nimantitā
vassaṃ vasanti na te anapaloketvā anāpucchitvā janapadacārikaṃ
pakkamanti. Sāvakā pana apaloketvā vā anapaloketvā vā
yathāsukhaṃ pakkamanti. Aparampi buddhāciṇṇaṃ vuṭṭhavassā pavāretvā
janasaṅgahatthāya janapadacārikaṃ pakkamantiyeva. Janapadacārikaṃ carantā
ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ
maṇḍalānaṃ aññatarasmiṃ maṇḍale caranti. Tattha mahāmaṇḍalaṃ
navayojanasatikaṃ. Majjhimamaṇḍalaṃ chayojanasatikaṃ. Antimamaṇḍalaṃ
tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmā honti
mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivārā
nikkhamitvā gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggahantā
dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhentā navahi māsehi
janapadacārikaṃ pariyosāpenti. Sace pana antovasse bhikkhūnaṃ
samathavipassanā taruṇā honti mahāpavāraṇāya appavāretvā
pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa
paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva
majjhimamaṇḍale aṭṭhahi māsehi cārikaṃ pariyosāpenti. Sace pana
nesaṃ vuṭṭhavassānaṃ aparipakkindriyā veneyyasattā honti. Tesaṃ
Indriyaparipākaṃ āgamentā migasiramāsampi tattheva vasitvā
pussamāsassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva
antimamaṇḍale sattahi māsehi cārikaṃ pariyosāpenti. Tesu ca
maṇḍalesu yattha katthaci carantāpi te te satte kilesehi viyojentā
sotāpattiphalādīhi saṃyojentā veneyyavaseneva nānāvaṇṇāni pupphāni
ocinantā viya vicaranti. Aparampi buddhānaṃ āciṇṇaṃ devasikaṃ
paccūsasamaye santaṃ sukhaṃ nibbānaṃ ārammaṇaṃ katvā phalasamāpattisamāpajjanaṃ
phalasamāpattiyā vuṭṭhahitvā mahākaruṇāsamāpattiyā samāpajjanaṃ
tato dasasahassacakkavāḷe bodhaneyyasattasamolokanaṃ. Aparampi
buddhānaṃ āciṇṇaṃ āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ
atthuppattivasena dhammadesanā otiṇṇe dose
sikkhāpadappaññāpananti. Idaṃ buddhāciṇṇaṃ. Katamaṃ sāvakāciṇṇaṃ.
Buddhassa bhagavato kāle dvikkhattuṃ sannipāto pure vassūpanāyikāya
ca kammaṭṭhānagahaṇatthaṃ vuṭṭhavassānañca adhigataguṇārocanatthaṃ
uparikammaṭṭhānagahaṇatthañca. Idaṃ sāvakāciṇṇaṃ. Idha pana buddhāciṇṇaṃ
dassento āha āciṇṇaṃ kho panetaṃ ānanda tathāgatānanti.
Āyāmāti āgacchayāma. Apalokessāmāti cārikañcaraṇatthāya
āpucchissāma. Evanti sampaṭicchanatthe nipāto. Bhanteti
gāravādhivacanametaṃ. Satthuno paṭivacanadānantipi vaṭṭati. Bhagavato
paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho hutvā suṇi
sampaṭicchi. Evanti iminā vacanena paṭiggahesīti vuttaṃ hoti.
Athakho bhagavā nivāsetvāti idha pubbaṇhasamayanti vā
sāyaṇhasamayanti vā na vuttaṃ. Evaṃ santepi bhagavā katabhattakicco
majjhantikaṃ vītināmetvā āyasmantaṃ ānandaṃ pacchāsamaṇaṃ katavā
nagaradvārato paṭṭhāya nagaravīthiyo suvaṇṇarasapiñjarāhi buddharaṃsīhi
samujjotayamāno yena verañjassa brāhmaṇassa nivesanaṃ
tenūpasaṅkami. Gharadvāre ṭhitamattameva cassa bhagavantaṃ disvā parijano
ārocesi. Brāhmaṇo satiṃ paṭilabhitvā saṃvegajāto sahasā vuṭṭhāya
mahārahaṃ āsanaṃ paññāpetvā bhagavantaṃ paccuggamma ito bhagavā
upasaṅkamatūti āha. Bhagavā upasaṅkamitvā paññatte āsane
nisīdi. Athakho verañjo brāhmaṇo bhagavantaṃ upanisīditukāmo
attanā ṭhitappadesato yena bhagavā tenūpasaṅkami. Ito paraṃ
uttānatthameva. Yaṃ pana brāhmaṇo āha apica yo deyyadhammo
so na dinnoti tatrāyamadhippāyo mayā nimantitānaṃ vassaṃ
vuṭṭhānaṃ tumhākaṃ temāsaṃ divase divase pāto yāgukhajjakaṃ majjhantike
khādanīyaṃ bhojanīyaṃ sāyaṇhakāle anekavidhapānavikatigandhapupphādīhi
pūjāsakkāroti evamādiko yo deyyadhammo dātabbo assa so na
dinnoti. Tañca kho no asantanti ettha pana liṅgavipallāso
veditabbo. So ca kho deyyadhammo amhākaṃ no asantoti ayaṃ
hettha attho. Athavā yaṃyaṃ mayaṃ tumhākaṃ dadeyyāma tañca
kho no asantanti evamettha attho veditabbo. Nopi
adātukamyatāti adātukāmatāpi no natthi yathā pahutavittūpakaraṇānaṃ
Maccharīnaṃ. Taṃ kutettha labbhā bahukiccā gharāvāsāti. Ttarāyaṃ
yojanā. Yasmā bahukiccā gharāvāsā tasmā ettha santepi
deyyadhamme dātukamyatāya ca taṃ kuto labbhā kuto taṃ sakkā
laddhuṃ yaṃ mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāmāti gharāvāsaṃ garahanto
āha. So kira mārena āvaṭṭitabhāvaṃ na jānāti
gharāvāsapalibodhena me satisammoso jātoti maññi. Tasmā evamāha.
Apica taṃ kutettha labbhāti imasmiṃ temāsabbhantare yamahaṃ tumhākaṃ
dadeyyaṃ taṃ kuto labbhā bahukiccā hi gharāvāsāti evamettha
yojanā veditabbā. Atha brāhmaṇo yannūnāhaṃ yaṃ me tīhi
māsehi dātabbaṃ siyā taṃ sabbaṃ ekadivaseneva dadeyyanti cintetvā
adhivāsetu me bhavaṃ gotamotiādimāha. Tattha svātanāyāti
yaṃ me tumhesu sakkāre kate sve bhavissati puññañceva pītipāmujjañca
tadatthāya. Atha tathāgato sace ahaṃ nādhivāseyyaṃ ayaṃ temāsaṃ
kiñci aladdhā kupito maññe tena me yāciyamāno ekabhattampi
na paṭiggaṇhāti natthi imasmiṃ adhivāsanakkhanti asabbaññū
ayanti evaṃ brāhmaṇo ca verañjāvāsino ca garahitvā bahuṃ
apuññaṃ pasaveyyuṃ taṃ tesaṃ mā ahosīti tesaṃ anukampāya
adhivāsesi bhagavā 1- tuṇhībhāvena. Adhivāsetvā ca athakho bhagavā
verañjaṃ brāhmaṇaṃ alaṃ gharāvāsapalibodhacintāyāti saññāpetvā
taṃ khaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ
@Footnote: 1. tathāgatoti padaṃ bhagavāti padassa visesananti yojanā.
Sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca
naṃ samuttejetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca
vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā
pakkāmi. Pakkante ca pana bhagavati verañjo brāhmaṇo
puttadāraṃ āmantesi mayaṃ bhaṇe bhagavantaṃ temāsaṃ nimantetvā
ekadivasaṃ ekabhattampi nādamhā handa dāni tathā dānaṃ paṭiyādetha
yathā temāsikopi deyyadhammo sve ekadivaseneva dātuṃ sakkā
hotīti. Tato paṇītadānaṃ paṭiyādāpetvā yaṃ divasaṃ bhagavā
nimantito tassā 1- rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā
mahārahāni āsanāni paññāpetvā gandhadhūpavāsakusumavicitraṃ mahāpūjaṃ
sajjitvā bhagavato kālaṃ ārocāpesi. Tena vuttaṃ athakho
verañjo brāhmaṇo tassā rattiyā accayena .pe. Niṭṭhitaṃ
bhattanti. {23} Bhagavā bhikkhusaṅghaparivuto tattha agamāsi. Tena vuttaṃ
athakho bhagavā .pe. Nisīdi saddhiṃ bhikkhusaṅghanti. Athakho
verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghanti buddhappamukhanti
buddhapariṇāyakaṃ. Buddhaṃ saṅghattheraṃ katvā nisinnanti vuttaṃ hoti.
Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti
suṭṭhu tappetvā paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti
suṭṭhu pavāretvā alaṃ alanti hatthasaññāya ca mukhasaññāya ca
vacībhedena ca paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ.
@Footnote: 1. tassa iti bhaveyya.
Onītapattapāṇinti pattato onītapāṇiṃ apanītahatthanti vuttaṃ
hoti. Ticīvarena acchādesīti ticīvaraṃ bhagavato adāsi. Idaṃ
pana vohāravacanamattaṃ hoti ticīvarena acchādesīti. Tasmiṃ ca
ticīvare ekameko sāṭako sahassaṃ agghati. Iti brāhmaṇo
bhagavato tisahassagghanakaṃ ticīvaramadāsi uttamaṃ kāsiyavatthasadisaṃ.
Ekamekañca bhikkhuṃ ekamekena dussayugenāti ekamekena dussayugalena.
Tatra ekasāṭako pañca satāni agghati. Evaṃ pañcannaṃ bhikkhusatānaṃ
pañcasatasahassagghanakāni dussāni adāsi. Brāhmaṇo ettakampi
datvā atuṭṭho puna sattaṭṭhasahassagghanake aneke rattakambale ca
pattuṇṇapaṭapaṭe 1- ca phāletvā phāletvā āyogaaṃsavaddhakakāyabandhana-
parissāvanādīnaṃ atthāya adāsi. Satapākasahassapākānañaca bhesajjatelānaṃ
tumbāni pūretvā ekamekassa bhikkhuno abbhañjanatthāya sahassagghanakaṃ
telamadāsi. Kiṃ bahunā catuppaccayesu. Na koci parikkhāro
samaṇaparibhogo adinno nāma ahosi. Pāliyaṃ pana cīvaramattameva
vuttaṃ. Evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā nisinnaṃ
athakho bhagavā verañjaṃ brāhmaṇaṃ temāsaṃ mārāvaṭṭanena
dhammassavanāmatarasaparibhogaparihīnaṃ ekadivaseneva dhammāmatavassaṃ vassitvā
paripuṇṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā .pe.
Uṭṭhāyāsanā pakkāmi. Brāhmaṇopi saputtadāro bhagavantañca
bhikkhusaṅghañca vanditvā punapi bhante amhākaṃ anuggahaṃ kareyyāthāti
@Footnote: 1. pattuṇṇapaṭṭapaṭe.
Evamādīni vadanto anuvajitvā assūni pavattayamāno nivatti.
Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathāajjhāsayaṃ
yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍalacārika-
caraṇakāle gantabbaṃ buddhavīthiṃ pahāya dubbhikkhadosena kilantaṃ
bhikkhusaṅghaṃ ujunā maggena gahetvā gantukāmo soreyyādīni anupagamma
payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī
tadavasari. Tena avasarīti tadavasari. Tatrāpi yathāajjhāsayaṃ viharitvā
vesāliṃ agamāsi. Tena vuttaṃ anupagamma soreyyaṃ .pe.
Vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya verañjakaṇḍavaṇṇanā
niṭṭhitā.
        Tatrīdaṃ samantapāsādikāya samantapāsādikattasmiṃ
        ācariyaparamparato nidānavatthuppabhedadīpanato
        parasamayavivajjanato sakasamayavisuddhito ceva
        byañjanaparisodhanato padatthato pāliyojanākkamato
        sikkhāpadavinicchayato vibhaṅganayabhedadassanato
        sampassataṃ na dissati kiñci apāsādikaṃ yato ettha
        viññūnamayaṃ tasmā samantapāsādikātveva
        saṃvaṇṇanā pavattā vinayassa veneyyadamanakusalena
        vuttassa lokanāthena lokamanukampamānenāti.
                    ---------------



             The Pali Atthakatha in Roman Book 1 page 206-233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=4324              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=4324              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]