ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page206.

Sāmapākaparimocanañca ārocento etamatthaṃ ārocesīti vuccati. Sādhu sādhu ānandāti idaṃ pana bhagavā āyasmantaṃ ānandaṃ sampahaṃsento āha. Sādhukāraṃ pana datvā dvīsu ākāresu ekaṃ gahetvā dhammaṃ desento āha tumhehi ānanda sappurisehi vijitaṃ pacchimā janatā sālimaṃsodanaṃ atimaññissatīti. Tatrāyaṃ adhippāyo tumhehi ānanda sappurisehi evaṃ dubbhikkhe dullabhapiṇḍe imāya sallahukavuttitāya iminā ca sallekhena vijitaṃ. Kiṃ vijitanti. Dubbhikkhaṃ vijitaṃ lobho vijito icchācāro vijito. Kathaṃ. Ayaṃ verañjā dubbhikkhā samantato pana anantarā gāmanigamā phalabhāranamitasassā subhikkhā sulabhapiṇḍā handa mayaṃ tattha gantvā paribhuñjissāma evaṃ santepi bhagavā idheva amhe gaṇhitvā vasatīti ekabhikkhussāpi cintā vā vighāto vā natthi evaṃ tāva dubbhikkhaṃ vijitaṃ abhibhūtaṃ attano vase vattitaṃ. Kathaṃ lobho vijito. Ayaṃ verañjā dubbhikkhā samantato pana anantarā gāmanigamā phalabhāranamitasassā subhikkhā sulabhapiṇḍā handa mayaṃ tattha gantvā paribhuñjissāmāti lobhavasena ekabhikkhunāpi ratticchedo vā pacchimikāya tattha vassaṃ upagacchāmāti vassacchedo vā na kato evaṃ lobho vijito. Kathaṃ icchācāro vijito. Ayaṃ verañjā dubbhikkhā ime ca manussā amhe dve tayo māse vasantepi na kismiñci maññanti yannūna mayaṃ guṇavaṇijjaṃ katvā asuko bhikkhu paṭhamassa jhānassa lābhī .pe. Asuko chaḷabhiññoti evaṃ manussānaṃ aññamaññaṃ

--------------------------------------------------------------------------------------------- page207.

Pakāsetvā kucchiṃ paṭijaggitvā pacchā sīlaṃ adhiṭṭhaheyyāmāti ekabhikkhunāpi evarūpā icchā na uppāditā evaṃ icchācāro vijito abhibhūto attano vase vattitoti. Anāgate pana pacchimā janatā vihāre nisinnā appakasireneva labhitvāpi kiṃ idaṃ uttaṇḍulaṃ atikilinnaṃ aloṇaṃ atiloṇaṃ anambilaṃ accambilaṃ ko iminā atthotiādinā nayena sālimaṃsodanaṃ atimaññissati oñātaṃ avaññātaṃ karissati. Athavā janapado nāma na sabbakālaṃ dubbhikkho hoti ekadā dubbhikkho hoti ekadā subhikkho hoti svāyaṃ yadā subhikkho bhavissati tadā tumhākaṃ sappurisānaṃ imāya paṭipattiyā pasannā manussā bhikkhūnaṃ yāgukhajjakādippabhedena anekappakāraṃ sālivikatiṃ maṃsodanañca dātabbaṃ maññissanti taṃ tumhe nissāya uppannaṃ sakkāraṃ tumhākaṃ sabrahmacārisaṅkhātā pacchimā janatā tumhākaṃ antare nisīditvā anubhavamānāva atimaññissati tappaccayaṃ mānañca karissati. Kathaṃ. Kasmā ettakaṃ pakkaṃ kiṃ tumhākaṃ bhājanāni natthi yattha attano santakaṃ pakkhipitvā ṭhapeyyāthāti. {17} Athakho āyasmā mahāmoggallānotiādīsu. Āyasmāti piyavacanametaṃ garugāravasappatissādhivacanametaṃ. Mahāmoggallānoti mahā ca so guṇamahattena moggallāno ca gottenāti mahāmoggallāno. Etadavocāti etaṃ avoca idāni vattabbaṃ etarahi bhantetiādivacanaṃ dasseti. Kasmā avoca. Thero kira

--------------------------------------------------------------------------------------------- page208.

Pabbajitvā sattame divase sāvakapāramīñāṇassa matthakaṃ patto satthārāpi mahiddhikatāya etadagge ṭhapito. So taṃ attano mahiddhikataṃ nissāya cintesi ayaṃ verañjā dubbhikkhā bhikkhū ca kilamanti yannūnāhaṃ paṭhaviṃ parivattetvā bhikkhū pappaṭakojaṃ bhojeyyanti. Athassa etadahosi sace panāhaṃ bhagavato santike viharanto bhagavantaṃ ayācitvā evaṃ kareyyaṃ na me taṃ assa paṭirūpaṃ yugaggāho viya bhagavatā saddhiṃ kato bhaveyyāti tasmā yācitukāmo āgantvā bhagavantaṃ etadavoca. Heṭṭhimatalaṃ sampannanti paṭhaviyā kira heṭṭhimatale paṭhavīmaṇaḍo paṭhavojo paṭhavīpappaṭako atthi taṃ sandhāya vadati. Tattha sampannanti madhuraṃ sādhurasanti attho. Yatheva hi tatrassa rukkho sampannaphalo ca uppannaphalo cāti ettha madhuraphaloti attho evamidhāpi sampannanti madhuraṃ sādhurasanti veditabbaṃ. Seyyathāpi khuddakamadhu anīlakanti idaṃ panassa madhuratāya opammanidassanatthaṃ vuttaṃ. Khuddakamadhūti khuddakamakkhikāhi katamadhu. Anīlakanti nimmakkhikaṃ nimmakkhikaṇḍakaṃ parisuddhaṃ. Etaṃ kira madhu sabbamadhūhi aggañca seṭṭhañca surasañca ojavantañca. Tenāha seyyathāpi khuddakamadhu anīlakaṃ evamassādanti. Sādhāhaṃ bhanteti sādhu ahaṃ bhante. Ettha ca sādhūti āyācanavacanametaṃ. Paṭhavīparivattanaṃ āyācanto hi thero bhagavantaṃ evamāha. Parivatteyyanti ukkujjeyyaṃ heṭṭhimatalaṃ uparimaṃ kareyyaṃ. Kasmā. Evaṃ hi kate sukhena bhikkhū pappaṭakojaṃ paṭhavīmaṇḍaṃ paribhuñjissantīti. Atha

--------------------------------------------------------------------------------------------- page209.

Bhagavā ananuññātukāmopi theraṃ sīhanādaṃ nadāpetuṃ pucchi ye pana te moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ye paṭhavīnissitā gāmanigamādīsu pāṇā te paṭhaviyā parivattiyamānāya ākāse saṇṭhātuṃ asakkonte kathaṃ karissasi kattha ṭhapessasīti. Atha thero bhagavatā etadagge ṭhapitabhāvānurūpaṃ attano iddhānubhāvaṃ pakāsento ekāhaṃ bhantetiādimāha. Tassattho ekaṃ ahaṃ bhante hatthaṃ yathā ayaṃ mahāpaṭhavī evaṃ abhinimmissāmi paṭhavīsadisaṃ karissāmi evaṃ katvā ye paṭhavīnissitā pāṇā te ekasmiṃ hatthatale ṭhite pāṇe dutiyahatthatale saṅkāmento viya tattha saṅkāmessāmīti. Athassa bhagavā āyācanaṃ paṭikkhipanto alaṃ moggallānātiādimāha. Tattha alanti paṭikkhepavacanaṃ. Vipallāsampi sattā paṭilabheyyunti viparītaggāhampi sattā sampāpuṇeyyuṃ. Kathaṃ. Ayannu kho paṭhavī udāhu na ayanti. Athavā amhākaṃ nukho ayaṃ gāmo udāhu aññesanti. Evaṃ nigamajanapadakkhettārāmādīsu. Na vā esa vipallāso. Acinteyyo hi iddhimato iddhivisayo. Evaṃ pana vipallāsaṃ paṭilabheyyuṃ idaṃ dubbhikkhaṃ nāma na idāneva hoti anāgatepi bhavissati tadā bhikkhū tādisaṃ iddhimantaṃ sabrahmacāriṃ kuto labhissanti te sotāpannasakadāgāmianāgāmisukkhavipassakajjhānalābhī paṭisambhidappattā khīṇāsavāpi samānā iddhibalābhāvā parakulāni piṇḍāya upasaṅkamissanti tatra manussānaṃ evaṃ bhavissati buddhakāle bhikkhū

--------------------------------------------------------------------------------------------- page210.

Sikkhāsu paripūrīkārino ahesuṃ te guṇe nibbattetvā dubbhikkhakāle paṭhaviṃ parivattetvā pappaṭakojaṃ paribhuñjiṃsu idāni pana sikkhāya paripūrīkārino natthi yadi siyuṃ tatheva kareyyuṃ na amhākaṃ yaṅkiñci pakkaṃ vā āmaṃ vā khādituṃ dadeyyunti evaṃ te santesuyeva ariyapuggalesu natthi ariyapuggalāti imaṃ vipallāsaṃ paṭilabheyyuṃ. Vipallāsavasena ca ariye garahantā upavadantā apāyūpagā bhaveyyuṃ tasmā mā te rucci paṭhaviṃ parivattetunti. Atha thero imaṃ āyācanaṃ alabhamāno aññaṃ yācanto sādhu bhantetiādimāha. Tampissa bhagavā paṭikkhipanto alaṃ moggallānātiādimāha. Tattha kiñcāpi na vuttaṃ vipallāsampi sattā paṭilabheyyunti atha kho pubbe vuttanayeneva gahetabbaṃ. Atthopi cassa vuttasadisoyeva veditabbo. Yadi pana bhagavā anujāneyya thero kiṃ kareyyāti. Mahāsamuddaṃ ekena padavītihārena atikkamitabbaṃ mātikāmattaṃ adhiṭṭhahitvā naḷerupucimandato uttarakuruṃ abhimukhaṃ maggaṃ nīharitvā uttarakuruṃ gamanāgamanasampanne ṭhāne katvā dasseyya yathā bhikkhū gocaragāmaṃ viya yathāsukhaṃ piṇḍāya pavisitvā nikkhameyyunti. Niṭṭhitā mahāmoggallānassa sīhanādakathā. {18} Idāni āyasmā upāli vinayappaññattiyā mūlato pabhūti nidānaṃ dassetuṃ sārīputtattherassa sikkhāpadapaṭisaṃyuttaṃ vitakkuppādaṃ dassento atha kho āyasmato sārīputtassātiādimāha. Tattha raho gatassāti rahasi gatassa. Paṭisallīnassāti paṭisallīnassa ekībhāvaṃ gatassa.

--------------------------------------------------------------------------------------------- page211.

Katamesānanti atītesu vipassiādīsu buddhesu katamesaṃ. Ciraṃ assa ṭhiti cirā vā assa ṭhitīti ciraṭṭhitikaṃ. Sesamettha uttānapadatthameva. Kiṃ pana thero imaṃ attaparivitakkaṃ sayaṃ vinicchinituṃ na sakkotīti. Vuccate. Sakkoti ca na sakkoti ca. Ayaṃ hi imesaṃ nāma buddhānaṃ sāsanaṃ na ciraṭṭhitikaṃ ahosi imesaṃ ciraṭṭhitikanti ettakaṃ sakkoti vinicchinituṃ iminā pana kāraṇena na ciraṭṭhitikaṃ ahosi iminā ciraṭṭhitikanti etaṃ na sakkoti. Mahāpadumatthero panāha etampi soḷasavidhāya paññāya matthakappattassa aggasāvakassa na bhāriyaṃ sammāsambuddhena pana saddhiṃ ekaṭṭhāne vasantassa sayaṃ vinicchayakaraṇaṃ tulaṃ chaḍḍetvā hatthena tulanasadisaṃ hotīti bhagavantaṃyeva upasaṅkamitvā pucchi. Athassa bhagavā pucchaṃ visajjento bhagavato ca sārīputta vipassissātiādimāha. Taṃ uttānatthameva. {19} Puna thero kāraṇaṃ pucchanto ko nukho bhante hetūtiādimāha. Tattha ko nukho bhanteti kāraṇapucchā. Tassa katamo nukho bhanteti attho. Hetu paccayoti ubhayametaṃ kāraṇādhivacanaṃ. Kāraṇaṃ hi yasmā tena tassa phalaṃ hinoti pavattati tasmā hetūti vuccati. Yasmā taṃ paṭicca eti pavattati tasmā paccayoti vuccati. Evaṃ atthato ekampi vohāravasena vacanasiliṭṭhatāya ca tatra tatra etaṃ ubhayampi vuccati. Sesamettha uttānatthameva. Idāni taṃ hetuñca paccayañca dassetuṃ bhagavā ca sārīputta vipassītiādimāha. Tattha kilāsuno ahesunti

--------------------------------------------------------------------------------------------- page212.

Na ālasiyakilāsuno. Na hi buddhānaṃ ālasiyaṃ vā osannaviriyatā vā atthi. Buddhā hi ekassa vā dvinnaṃ vā sakalacakkavāḷassa vā dhammaṃ desentā samakeneva ussāhena desenti na parisāya appabhāvaṃ disvā osannaviriyā honti nāpi mahantabhāvaṃ disvā ussannaviriyā. Yathā hi sīho migarājā sattannaṃ divasānaṃ accayena gocarāya pakkamanto khuddake vā mahante vā pāṇe disvā ekasadiseneva vegena patati taṃ kissa hetu mā me javo parihāyīti evaṃ buddhā appakāya vā mahatiyā vā parisāya samakeneva ussāhena dhammaṃ desenti taṃ kissa hetu mā no dhammagarukā 1- parihāyīti. Dhammagaruno hi buddhā dhammagāravāti. Yathā pana amhākaṃ bhagavā mahāsamuddaṃ pūrayamāno viya vitthārena dhammaṃ desesi evaṃ te na desesuṃ. Kasmā. Sattānaṃ apparajakkhatāya. Tesaṃ kira kāle dīghāyukā sattā apparajakkhā ahesuṃ. Te catussaccapaṭisaṃyuttaṃ ekagāthampi sutvā dhammaṃ abhisamenti tasmā na vitthārena dhammaṃ desesuṃ. Teneva kāraṇena appakañca nesaṃ ahosi suttaṃ .pe. Vedallanti. Tattha suttādīnaṃ nānattaṃ paṭhamasaṅgītivaṇṇanāyaṃ vuttameva. Appaññattaṃ sāvakānaṃ sikkhāpadanti sāvakānaṃ niddosatāya dosānurūpatāya paññāpetabbaṃ sattāpattikkhandhavasena āṇāsikkhāpadaṃ appaññattaṃ. Anuddiṭṭhaṃ pāṭimokkhanti 2- @Footnote: 1. dhammagarutāti bhaveyya . 2. ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānanti @tassa padabhājane vuttattā pātimokkhantipi mati.

--------------------------------------------------------------------------------------------- page213.

Anvaḍḍhamāsaṃ āṇāpāṭimokkhaṃ anuddiṭṭhaṃ ahosi. Ovādapāṭimokkhameva te uddisiṃsu. Tampi ca no anvaḍḍhamāsaṃ. Tathā hi vipassī bhagavā channaṃ channaṃ vassānaṃ sakiṃ sakiṃ ovādapāṭimokkhaṃ uddisi. Tañcakho sāmaṃyeva. Sāvakā panassa attano attano vasanaṭṭhānesu na uddisiṃsu. Sakalajambudīpe ekasmiṃyeva ṭhāne bandhumatiyā rājadhāniyā kheme migadāye vipassissa bhagavato vasanaṭṭhāne sabbopi bhikkhusaṅgho uposathaṃ akāsi. Tañcakho saṅghūposathameva na gaṇūposathaṃ na puggalūposathaṃ na pārisuddhiuposathaṃ na adhiṭṭhānūposathaṃ. Tadā kira jambudīpe caturāsītivihārasahassāni honti. Ekamekasmiṃ 1- vihāre abbokiṇṇāni dasaṃpi vīsaṃpi tiṃsaṃpi bhikkhusahassāni vasanti bhiyyopi vasanti. Uposathārocitakā devatā tattha tattha gantvā ārocenti mārisā ekaṃ vassaṃ atikkantaṃ dve tīṇi cattāri pañca vassāni atikkantāni idaṃ chaṭṭhaṃ vassaṃ āgaminiyā puṇṇamāsiniyā buddhadassanatthaṃ uposathakaraṇatthañca gantabbaṃ sampatto vo sannipātakāloti. Tato sānubhāvā bhikkhū attano ānubhāvena gacchanti. Itare devatānubhāvena. Kathaṃ. Te kira bhikkhū pācīnasamuddante pacchimauttaradakkhiṇasamuddante vā ṭhitā gamiyavattaṃ pūretvā pattacīvaramādāya gacchāmāti cittaṃ uppādenti. Saha cittuppādā uposathaggaṃ gatāva honti. Te vipassisammāsambuddhaṃ abhivādetvā nisīdanti. Bhagavāpi sannisinnāya @Footnote: 1. ekekasmiṃ.

--------------------------------------------------------------------------------------------- page214.

Parisāya imaṃ ovādapāṭimokkhaṃ uddisati khantī paramaṃ tapo tītikkhā nibbānaṃ paramaṃ vadanti buddhā na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto sabbapāpassa akaraṇaṃ kusalassūpasampadā sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ anupavādo anupaghāto pāṭimokkhe ca saṃvaro mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ adhicitte ca āyogo etaṃ buddhāna sāsananti 1-. Eteneva upāyena itaresampi buddhānaṃ pāṭimokkhuddeso veditabbo. Sabbabuddhānaṃ hi imā tissova ovādapāṭimokkhagāthāyo honti. Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti. Appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva. Sikkhāpadappaññattikālato pana pabhūti āṇāpāṭimokkhameva uddisiyati. Tañcakho bhikkhūyeva uddisanti na buddhā. Tasmā amhākampi bhagavā paṭhamabodhiyaṃ vīsativassamattameva idaṃ ovādapāṭimokkhaṃ uddisi. Athekadivasaṃ pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi na dānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pāṭimokkhaṃ uddisissāmi tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha pāṭimokkhaṃ @Footnote: 1. dī. mahā. 10/57.

--------------------------------------------------------------------------------------------- page215.

Uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pāṭimokkhaṃ uddiseyyāti 1-. Tato paṭṭhāya bhikkhū āṇāpāṭimokkhaṃ uddisanti. Idaṃ āṇāpāṭimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Tena vuttaṃ anuddiṭṭhaṃ pāṭimokkhanti. Tesaṃ buddhānanti tesaṃ vipassiādīnaṃ tiṇṇaṃ buddhānaṃ. Antaradhānenāti khandhantaradhānena. Parinibbānenāti vuttaṃ hoti. Buddhānubuddhānanti ye tesaṃ buddhānaṃ anubuddhā sammukhasāvakā tesañca khandhantaradhānena. Ye te pacchimā sāvakāti ye te sammukhasāvakānaṃ santike pabbajitā pacchimā sāvakā. Nānānāmāti buddharakkhito dhammarakkhito saṅgharakkhitoti- ādināmavasena vividhanāmā. Nānāgottāti gotamo moggallānoti- ādigottavasena vividhagottā. Nānājaccāti khattiyo brāhmaṇoti- ādijātivasena nānājaccā. Nānākulā pabbajitāti khattiyakulādivasena vā uccanīcauḷārānuḷārabhogādikulavasena vā vividhakulā nikkhamma pabbajitā. Te taṃ brahmacariyanti te pacchimā sāvakā yasmā ekanāmā ekagottā ekajātiyā ekakulā pabbajitā amhākaṃ sāsanaṃ tanti paveṇīti attano bhāraṃ katvā brahmacariyaṃ rakkhanti ciraṃ pariyattidhammaṃ pariharanti ime ca tādisā na honti tasmā aññamaññaṃ viheṭhentā vilomaṃ gaṇhantā asuko thero jānissati asko thero jānissatīti sithilaṃ karontā taṃ brahmacariyaṃ khippaññeva @Footnote: 1. vi. cullavagga. 7/292.

--------------------------------------------------------------------------------------------- page216.

Antaradhāpesuṃ saṅgahaṃ āropetvā na rakkhiṃsu. Seyyathāpīti tassatthassa opammanidassanaṃ. Vikīratīti vikkhipati. Vidhamatīti ṭhānantaraṃ neti. Viddhaṃsetīti ṭhitaṭṭhānato apaneti. Yathātaṃ suttena asaṅgahitattāti yathā suttena agaṇṭhitattā abaddhattā evaṃ vikīrati. Yathā suttena asaṅgahitāni vikīriyanti evaṃ vikīratīti vuttaṃ hoti. Evameva khoti opammasampaṭipādanaṃ. Antaradhāpesunti vaggasaṅgahapaṇṇāsasaṅgahādīhi asaṅgaṇhantā yaṃ yaṃ attano ruccati taṃ tadeva gahetvā sesaṃ vināsesuṃ adassanaṃ nayiṃsu. Kilāsuno ca te bhagavanto ahesuṃ sāvakānaṃ cetasā ceto paricca ovaditunti apica sārīputta te buddhā attano cetasā sāvakānaṃ ceto paricca paricchinditvā ovadituṃ kilāsuno ahesuṃ paracittaṃ ñatvā anusāsanaṃ na bhāriyato na papañcato addasiṃsu. Bhūtapubbaṃ sārīputtātiādi tesaṃ kilāsubhāvappakāsanatthaṃ vuttaṃ. Bhiṃsanaketi bhayānake bhayajanake. Evaṃ vitakkethāti nekkhammavitakkādayo tayo kusalavitakke vitakketha. Mā evaṃ vitakkayitthāti kāmavitakkādayo tayo akusalavitakke mā vitakkayittha. Evaṃ manasi karothāti aniccaṃ dukkhamanattā asubhanti manasi karotha. Mā evaṃ manasākatthāti niccaṃ sukhaṃ attā subhanti mā manasi akattha. Idaṃ pajahathāti akusalaṃ pajahatha. Idaṃ upasampajja viharathāti kusalaṃ upasampajja paṭilabhitvā nipphādetvā viharatha. Anupādāya āsavehi cittāni vimucciṃsūti

--------------------------------------------------------------------------------------------- page217.

Aggahetvā vimucciṃsu. Tesaṃ hi cittāni yehi āsavehi vimucciṃsu na te tāni gahetvā vimucciṃsu. Anuppādanirodhena pana nirujjhamānā 1- aggahetvā vimucciṃsu. Tena vuttaṃ anupādāya āsavehi cittāni vimucciṃsūti. Sabbepi te arahattaṃ pattā suriyaraṃsisamphuṭṭhamiva padumavanaṃ vikasitacittā ahesuṃ. Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti tatrāti purimavacanāpekkhanaṃ. Sudanti padapūraṇamatte nipāto. Sārīputtāti ālapanaṃ. Ayaṃ panettha atthayojanā. Tatrāti yaṃ vuttaṃ aññatarasmiṃ bhiṃsanake vanasaṇḍeti tatra yo so bhiṃsanakoti vanasaṇḍo vutto tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakabhāvo bhiṃsanakatā bhiṃsanakatasmiṃ bhiṃsanakakiriyāya hotīti attho. Kiṃ hoti. Idaṃ hoti yokoci avītarāgo .pe. Lomāni haṃsantīti. Athavā tatrāti sāmiatthe bhummaṃ. Su iti nipāto kiṃsu nāma te bhonto samaṇabrāhmaṇātiādīsu viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Su idanti sudaṃ. Sandhivasena ikāralopo veditabbo cakkhundriyaṃ itthindrayaṃ anaññātaññassāmītindriyaṃ kiṃsūdha vittantiādīsu viya. Ayaṃ panettha atthayojanā. Tassa sārīputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃ su hoti. Bhiṃsanakatasmintibhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. Bhiṃsanakattasmintiyeva vā pāṭho. Bhiṃsanakatāya iti vā vattabbe liṅgavipallāso kato. Nimittatthe cettha bhummavacanaṃ. Tasmā @Footnote: 1. nirujjhamāneti yojanāpāṭho.

--------------------------------------------------------------------------------------------- page218.

Evaṃ sambandho veditabbo bhiṃsanakabhāve idaṃ su hoti bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu bhiṃsanakabhāvapaccayā idaṃ su hoti yokoci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena lomāni haṃsantīti bahutarāni lomāni haṃsanti uddhamukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti appāni na haṃsanti bahutarānaṃ vā sattānaṃ haṃsanti appakānaṃ atisūrapurisānaṃ na haṃsanti. Idāni ayaṃ kho sārīputta hetūtiādi nigamanaṃ. Yañcettha antarantarā na vuttaṃ taṃ uttānatthameva tasmā pālikkameneva veditabbaṃ. Yaṃ pana vuttaṃ na ciraṭṭhitikaṃ ahosīti taṃ purisayugavasena vuttanti veditabbaṃ. Vassagaṇanāya hi vipassissa bhagavato asītivassasahassāni āyu sammukhasāvakānampissa tattakameva. Evaṃ yvāssa sabbapacchimako sāvako tena saha ghaṭetvā satasahassaṃ saṭṭhimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ. Sikhissa pana bhagavato sattativassasahassāni āyu sammukhasāvakānampissa tattakameva. Vessabhussa bhagavato saṭṭhivassasahasasāni āyu sammukhasāvakānampissa tattakameva. Evaṃ tesampi ye sabbapacchimasāvakā tehi saha ghaṭetvā satasahassato uddhaṃ cattāḷīsamattāni vīsatimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dve dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ. {20} Evaṃ āyasmā sārīputto tiṇṇaṃ

--------------------------------------------------------------------------------------------- page219.

Buddhānaṃ brahmacariyassa na ciraṭṭhitikāraṇaṃ sutvā itaresaṃ tiṇṇaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sotukāmo puna bhagavantaṃ ko pana bhante hetūtiādinā nayena pucchi. Bhagavāpissa byākāsi. Taṃ sabbaṃ vuttapaṭipakkhavasena veditabbaṃ. Ciraṭṭhitikabhāvepi cettha tesaṃ buddhānaṃ āyuparimāṇatopi purisayugatopi ubhayathā ciraṭṭhitikatā veditabbā. Kakusandhassa hi bhagavato cattāḷīsavassasahassāni āyu konāgamanassa bhagavato tiṃsavassasahassāni kassapassa bhagavato vīsativassasahassāni sammukhasāvakānampi tesaṃ tattakameva. Bahūni ca nesaṃ sāvakayugāni paramparāya brahmacariyaṃ pavattesuṃ. Evaṃ tesaṃ āyuparimāṇatopi sāvakayugatopi ubhayathā brahmacariyaṃ ciraṭṭhitikaṃ ahosi. Amhākaṃ pana bhagavato kassapassa bhagavato upaḍḍhāyuppamāṇe dasavassasahassāyukakāle uppajjitabbaṃ siyā taṃ asambhuṇantena pañcavassasahassāyukakāle ekavassasahassāyukakāle pañcavassasatāyukakālepi vā uppajjitabbaṃ siyā yasmā panassa buddhattakārake dhamme esantassa pariyesantassa ñāṇaṃ paripācentassa gabbhaṃ gaṇhāpentassa vassasatāyukakāle ñāṇaṃ paripākamagamāsi tasmā atiparittāyukakāle uppanno tenassa sāvakaparamparāvasena ciraṭṭhitikampi brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya aciraṭṭhitikamevāti vattaṃ vaṭṭati. {21} Athakho āyasmā sārīputtoti ko anusandhi. Evaṃ tiṇṇaṃ buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sutvā sikkhāpadappaññattiyeva

--------------------------------------------------------------------------------------------- page220.

Ciraṭṭhitikabhāvahetūti niṭṭhaṃ gantvā bhagavatopi brahmacariyassa ciraṭṭhitikabhāvaṃ icchanto āyasmā sārīputto bhagavantaṃ sikkhāpadappaññattiṃ yāci. Tassā yācanavidhidassanatthametaṃ vuttaṃ athakho āyasmā sārīputto uṭṭhāyāsanā .pe. Ciraṭṭhitikanti. Tattha addhaniyanti addhānakkhamaṃ. Dīghakālikanti vuttaṃ hoti. Sesaṃ uttānatthameva. Athassa bhagavā na tāvāyaṃ sikkhāpadappaññattikāloti pakāsento āgamehi tvaṃ sārīputtātiādimāha. Tattha āgamehi tvanti tiṭṭha tāva tvaṃ. Adhivāsehi tāva tvanti vuttaṃ hoti. Ādaravasena cetaṃ dvikkhattuṃ vuttaṃ. Etena bhagavā sikkhāpadappaññattiyā sāvakānaṃ visayabhāvaṃ paṭikkhipitvā buddhavisayo sikkhāpadappaññattīti āvikaronto tathāgatovātiādimāha. Ettha ca tatthāti sikkhāpadappaññattiyācanāpekkhaṃ bhummavacanaṃ. Tatrāyaṃ yojanā yaṃ vuttaṃ tayā sikkhāpadaṃ paññāpeyyāti tattha tassā sikkhāpadappaññattiyā tathāgatoyeva kālaṃ jānissatīti. Evaṃ vatvā akālaṃ tāva dassetuṃ na tāva sārīputtātiādimāha. Tattha āsavā tiṭṭhanti etesūti āsavehi ṭhātabbā na vokkamitabbāti vā āsavaṭṭhāniyā. Yesu diṭṭhadhammikasamparāyikā dukkhāsavā ca kilesāsavā ca parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhāniyā vītikkamadhammā yāva na saṅghe pātubhavanti na tāva satthā sāvakānaṃ sikkhāpadaṃ paññāpetīti ayamettha yojanā.

--------------------------------------------------------------------------------------------- page221.

Yadi hi paññāpeyya parūpavādā parūpārambhā garahadosā na parimucceyya. Kathaṃ. Paññāpentena hi yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyātiādi sabbaṃ paññāpetabbaṃ bhaveyya. Adisvā ca vītikkamadosaṃ imaṃ paññattiṃ ñatvā pare evaṃ upavādañca upārambhañca garahañca pavatteyyuṃ kathaṃ hi nāma samaṇo gotamo bhikkhusaṅgho me anvāyiko vacanakaroti ettāvatā sikkhāpadehi paliveṭhessati pārājikaṃ paññāpessati nanu ime kulaputtā mahantañca bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ hatthagatāni ca rajjānipi pahāya pabbajitā ghāsacchādanaparamatāya santuṭṭhā sikkhāya tibbagāravā kāye ca jīvite ca nirapekkhā viharanti tesu nāma ko lokāmisabhūtaṃ methunaṃ vā paṭisevissati parabhaṇḍaṃ vā harissati parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ upacchindissati abhūtaguṇakathāya vā jīvitaṃ kappessati nanu pārājike appaññattepi pabbajjāsaṅkhepenevetaṃ pākaṭaṃ katanti. Tathāgatassapi thāmañca balañca sattā na jāneyyuṃ paññattampi sikkhāpadaṃ kuppeyya na yathāṭhāne tiṭṭheyya. Seyyathāpi nāma akusalo vejjo kañci anuppannagaṇḍaṃ purisaṃ pakkositvā ehambho purisa imasmiṃ te sarīrappadese mahāgaṇḍo uppajjitvā anayabyasanaṃ pāpessati paṭikacceva naṃ tikicchāpehīti vatvā sādhācariya tvaṃyeva naṃ tikicchassūti vutto tassa arogaṃ sarīrappadesaṃ phāletvā lohitaṃ nīharitvā ālepanabandhanadhovanādīhi taṃ padesaṃ sañchaviṃ katvā taṃ

--------------------------------------------------------------------------------------------- page222.

Purisaṃ vadeyya mahārogo te mayā tikicchito dehi me deyyadhammanti. So taṃ kimayaṃ bālavejjo vadati kataro kira me iminā rogo tikicchito nanu me ayaṃ dukkhañca janesi lohitakkhayañca maṃ pāpesīti evaṃ upavadeyya ceva upārambheyya ca garaheyya ca na cāssa guṇaṃ jāneyya evameva yadi anuppanne vītikkamadose satthā sāvakānaṃ sikkhāpadaṃ paññāpeyya parūpavādādīhi ca na parimucceyya na cāssa thāmaṃ vā balaṃ vā sattā jāneyyuṃ paññattampi sikkhāpadaṃ kuppeyya na yathāṭhāne tiṭṭheyya. Tasmā vuttaṃ na tāva sārīputta satthā sāvakānaṃ .pe. Pātubhavantīti. Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho sārīputtātiādimāha. Tattha yatoti yadā. Yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha saṅkhepattho. Yasmiṃ nāma kāle āsavaṭṭhāniyā dhammāti saṅkhaṃ gatā vītikkamadosā saṅghe pātubhavanti tadā satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pāṭimokkhaṃ kasmā tesaṃyeva āsavaṭṭhāniyā dhammāti saṅkhaṃ gatānaṃ vītikkamadosānaṃ paṭighātāya. Evaṃ paññāpento yathā nāma kusalo vejjo uppannaṃ gaṇḍaṃ phālanālepanabandhanadhovanādīhi tikicchanto ropetvā sañchaviṃ katvā na tveva upavādādiraho hoti sake ca ācariyake viditānubhāvo hutvā sakkāraṃ pāpuṇāti evaṃ na ca upavādādiraho hoti sake ca sabbaññuvisaye viditānubhāvo hutvā sakkāraṃ pāpuṇāti

--------------------------------------------------------------------------------------------- page223.

Tañcassa sikkhāpadaṃ akuppaṃ hoti yathāṭhāne tiṭṭhatīti. Evaṃ āsavaṭṭhāniyānaṃ dhammānaṃ anuppattiṃ sikkhāpadappaññattiyā akālaṃ uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca dassetuṃ na tāva sārīputta idhekaccetiādimāha. Tattha uttānatthāni padāni pālivaseneva veditabbāni. Ayaṃ pana anuttānapadavaṇṇanā. Rattiyo jānantīti rattaññū. Attano pabbajitadivasato paṭṭhāya pahutā rattiyo jānanti cirapabbajitāti vuttaṃ hoti. Rattaññūbhi mahattaṃ rattaññumahattaṃ. Cirapabbajitehi mahantabhāvanti attho. Tatra rattaññumahattaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihāriyaṃ upasampādesi. Athakho bhagavā sikkhāpadaṃ paññāpesi na bhikkhave ūnadasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassāti 1-. Evaṃ paññatte sikkhāpade puna bhikkhū dasavassamhā dasavassamhāti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññāpesi na bhikkhave bālena abyattena dasavassena upasampādetabbo yo upasampādeyya āpatti dukkaṭassa anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetunti 2-. Rattaññumahattaṃ pattakāle dve sikkhāpadāni paññattāni. Vepullamahattanti @Footnote: 1. vi. mahāvagga. 4/109. 2. vi. mahāvagga. 4/110.

--------------------------------------------------------------------------------------------- page224.

Vipulabhāvena mahattaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena vepullamahattaṃ patto hoti tāva senāsanāni pahonti sāsane ekacce āsavaṭṭhāniyā dhammā na uppajjanti vepullamahattaṃ patte pana te uppajjanti. Atha satthā sikkhāpadaṃ paññāpeti. Tattha vepullamahattaṃ patte saṅghe paññattasikkhāpadāni yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyanti iminā nayena veditabbāni. Lābhaggamahattanti lābhassa aggamahattaṃ. Yo lābhassa aggo uttamo mahantabhāvo taṃ patto hotīti attho. Lābhena vā aggamahattampi lābhena seṭṭhattañca mahantattañca pattoti attho. Saṅgho hi yāva na lābhaggamahattaṃ patto hoti tāva na lābhaṃ paṭicca āsavaṭṭhāniyā dhammā uppajjanti patte pana uppajjanti. Atha satthā sikkhāpadaṃ paññāpeti yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyanti. Idaṃ hi lābhaggamahattaṃ patte saṅghe sikkhāpadaṃ paññattaṃ. Bāhusaccamahattanti bāhusaccassa mahantabhāvaṃ. Saṅgho hi yāva na bāhusaccamahattaṃ patto hoti tāva na āsavaṭṭhāniyā dhammā uppajjanti. Bāhusaccamahattaṃ patte pana yasmā ekampi nikāyaṃ dvepi .pe. Pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsandetvā

--------------------------------------------------------------------------------------------- page225.

Uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi .pe. Samaṇuddesopi ce evaṃ vadeyyātiādinā nayena sikkhāpadaṃ paññāpetīti. Evaṃ bhagavā āsavaṭṭhāniyānaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetvā tasmiṃ samaye sabbasopi tesaṃ abhāvaṃ dassento nirabbudo hi sārīputtātiādimāha. Tattha nirabbudoti abbudavirahito. Abbudāti vuccanti corā. Niccoroti attho. Coroti ca imasmiṃ atthe dussīlā adhippetā. Te hi assamaṇā hutvā samaṇapaṭiññatāya paresaṃ paccaye corenti tasmā nirabbudo niccoro niddussīloti vuttaṃ hoti. Nirādīnavoti nirupaddavo nirupasaggo. Dussīlādīnavavirahitoyevāti vuttaṃ hoti. Apagatakāḷakoti kāḷakā vuccanti dussīlāyeva. Te hi suvaṇṇavaṇṇāpi samānā kāḷakadhammasamāyogā kāḷakātveva veditabbā. Tesaṃ abhāvā apagatakāḷako. Apahatakāḷakotipi pāṭho. Suddhoti apagatakāḷakattāyeva suddho. Pariyodātoti pabhassaro. Sāre patiṭṭhitoti sāroti vuccanti sīlasamādhipaññāvimuttivimuttiñāṇadassanaguṇā. Tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito. Evaṃ sāre patiṭṭhitabhāvaṃ vatvā puna so cassa sāre patiṭṭhitabhāvo evaṃ veditabboti dassento imesaṃ hi sārīputtātiādimāha. Tatrāyaṃ saṅkhepavaṇṇanā yānīmāni verañjāyaṃ vassāvāsaṃ upagatāni pañca bhikkhusatāni imesaṃ yo guṇavasena pacchimako sabbaparittaguṇo

--------------------------------------------------------------------------------------------- page226.

Bhikkhu so sotāpannoti. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa puggalassa. Yathāha. Soto sototi hīdaṃ sārīputta vuccati katamo nukho sārīputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhīti. Sotāpanno sotāpannoti hīdaṃ sārīputta vuccati katamo nukho sārīputta sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena maggena samannāgato ayaṃ vuccati sotāpanno soyamāyasmā evannāmo evaṃgottoti. Idha pana maggena phalassa nāmaṃ dinnaṃ tasmā phalaṭṭho sotāpannoti veditabbo. Avinipātadhammoti vinipātetīti vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā. Ye dhammā apāyagamaniyā tesaṃ parikkhayā. Vinipātanaṃ vā vinipāto. Nāssa vinipāto dhammoti avinipātadhammo. Apāyesu vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyano. Uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā. Paṭiladdhapaṭhamamaggattāti. {22} Evaṃ dhammasenāpatiṃ saññāpetvā verañjāyaṃ taṃ vassāvāsaṃ vītināmetvā vuṭṭhavasso mahāpavāraṇāya pavāretvā athakho bhagavā āyasmantaṃ ānandaṃ āmantesi. Āmantesīti ālapi abhāsi

--------------------------------------------------------------------------------------------- page227.

Sambodhesi. Kinti. Āciṇṇaṃ kho panetantievamādiṃ. Āciṇṇanti caritaṃ vattamanudhammatā. Taṃ kho panetaṃ āciṇṇaṃ duvidhaṃ hoti buddhāciṇṇaṃ sāvakāciṇṇanti. Katamaṃ buddhāciṇṇaṃ. Idantāva ekaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā anāpucchitvā janapadacārikaṃ pakkamanti. Sāvakā pana apaloketvā vā anapaloketvā vā yathāsukhaṃ pakkamanti. Aparampi buddhāciṇṇaṃ vuṭṭhavassā pavāretvā janasaṅgahatthāya janapadacārikaṃ pakkamantiyeva. Janapadacārikaṃ carantā ca mahāmaṇḍalaṃ majjhimamaṇḍalaṃ antimamaṇḍalanti imesaṃ tiṇṇaṃ maṇḍalānaṃ aññatarasmiṃ maṇḍale caranti. Tattha mahāmaṇḍalaṃ navayojanasatikaṃ. Majjhimamaṇḍalaṃ chayojanasatikaṃ. Antimamaṇḍalaṃ tiyojanasatikaṃ. Yadā mahāmaṇḍale cārikaṃ caritukāmā honti mahāpavāraṇāya pavāretvā pāṭipadadivase mahābhikkhusaṅghaparivārā nikkhamitvā gāmanigamādīsu mahājanaṃ āmisapaṭiggahena anuggahantā dhammadānena cassa vivaṭṭūpanissitaṃ kusalaṃ vaḍḍhentā navahi māsehi janapadacārikaṃ pariyosāpenti. Sace pana antovasse bhikkhūnaṃ samathavipassanā taruṇā honti mahāpavāraṇāya appavāretvā pavāraṇāsaṅgahaṃ datvā kattikapuṇṇamāya pavāretvā migasirassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva majjhimamaṇḍale aṭṭhahi māsehi cārikaṃ pariyosāpenti. Sace pana nesaṃ vuṭṭhavassānaṃ aparipakkindriyā veneyyasattā honti. Tesaṃ

--------------------------------------------------------------------------------------------- page228.

Indriyaparipākaṃ āgamentā migasiramāsampi tattheva vasitvā pussamāsassa paṭhamadivase mahābhikkhusaṅghaparivārā nikkhamitvā vuttanayeneva antimamaṇḍale sattahi māsehi cārikaṃ pariyosāpenti. Tesu ca maṇḍalesu yattha katthaci carantāpi te te satte kilesehi viyojentā sotāpattiphalādīhi saṃyojentā veneyyavaseneva nānāvaṇṇāni pupphāni ocinantā viya vicaranti. Aparampi buddhānaṃ āciṇṇaṃ devasikaṃ paccūsasamaye santaṃ sukhaṃ nibbānaṃ ārammaṇaṃ katvā phalasamāpattisamāpajjanaṃ phalasamāpattiyā vuṭṭhahitvā mahākaruṇāsamāpattiyā samāpajjanaṃ tato dasasahassacakkavāḷe bodhaneyyasattasamolokanaṃ. Aparampi buddhānaṃ āciṇṇaṃ āgantukehi saddhiṃ paṭhamataraṃ paṭisanthārakaraṇaṃ atthuppattivasena dhammadesanā otiṇṇe dose sikkhāpadappaññāpananti. Idaṃ buddhāciṇṇaṃ. Katamaṃ sāvakāciṇṇaṃ. Buddhassa bhagavato kāle dvikkhattuṃ sannipāto pure vassūpanāyikāya ca kammaṭṭhānagahaṇatthaṃ vuṭṭhavassānañca adhigataguṇārocanatthaṃ uparikammaṭṭhānagahaṇatthañca. Idaṃ sāvakāciṇṇaṃ. Idha pana buddhāciṇṇaṃ dassento āha āciṇṇaṃ kho panetaṃ ānanda tathāgatānanti. Āyāmāti āgacchayāma. Apalokessāmāti cārikañcaraṇatthāya āpucchissāma. Evanti sampaṭicchanatthe nipāto. Bhanteti gāravādhivacanametaṃ. Satthuno paṭivacanadānantipi vaṭṭati. Bhagavato paccassosīti bhagavato vacanaṃ paṭiassosi abhimukho hutvā suṇi sampaṭicchi. Evanti iminā vacanena paṭiggahesīti vuttaṃ hoti.

--------------------------------------------------------------------------------------------- page229.

Athakho bhagavā nivāsetvāti idha pubbaṇhasamayanti vā sāyaṇhasamayanti vā na vuttaṃ. Evaṃ santepi bhagavā katabhattakicco majjhantikaṃ vītināmetvā āyasmantaṃ ānandaṃ pacchāsamaṇaṃ katavā nagaradvārato paṭṭhāya nagaravīthiyo suvaṇṇarasapiñjarāhi buddharaṃsīhi samujjotayamāno yena verañjassa brāhmaṇassa nivesanaṃ tenūpasaṅkami. Gharadvāre ṭhitamattameva cassa bhagavantaṃ disvā parijano ārocesi. Brāhmaṇo satiṃ paṭilabhitvā saṃvegajāto sahasā vuṭṭhāya mahārahaṃ āsanaṃ paññāpetvā bhagavantaṃ paccuggamma ito bhagavā upasaṅkamatūti āha. Bhagavā upasaṅkamitvā paññatte āsane nisīdi. Athakho verañjo brāhmaṇo bhagavantaṃ upanisīditukāmo attanā ṭhitappadesato yena bhagavā tenūpasaṅkami. Ito paraṃ uttānatthameva. Yaṃ pana brāhmaṇo āha apica yo deyyadhammo so na dinnoti tatrāyamadhippāyo mayā nimantitānaṃ vassaṃ vuṭṭhānaṃ tumhākaṃ temāsaṃ divase divase pāto yāgukhajjakaṃ majjhantike khādanīyaṃ bhojanīyaṃ sāyaṇhakāle anekavidhapānavikatigandhapupphādīhi pūjāsakkāroti evamādiko yo deyyadhammo dātabbo assa so na dinnoti. Tañca kho no asantanti ettha pana liṅgavipallāso veditabbo. So ca kho deyyadhammo amhākaṃ no asantoti ayaṃ hettha attho. Athavā yaṃyaṃ mayaṃ tumhākaṃ dadeyyāma tañca kho no asantanti evamettha attho veditabbo. Nopi adātukamyatāti adātukāmatāpi no natthi yathā pahutavittūpakaraṇānaṃ

--------------------------------------------------------------------------------------------- page230.

Maccharīnaṃ. Taṃ kutettha labbhā bahukiccā gharāvāsāti. Ttarāyaṃ yojanā. Yasmā bahukiccā gharāvāsā tasmā ettha santepi deyyadhamme dātukamyatāya ca taṃ kuto labbhā kuto taṃ sakkā laddhuṃ yaṃ mayaṃ tumhākaṃ deyyadhammaṃ dadeyyāmāti gharāvāsaṃ garahanto āha. So kira mārena āvaṭṭitabhāvaṃ na jānāti gharāvāsapalibodhena me satisammoso jātoti maññi. Tasmā evamāha. Apica taṃ kutettha labbhāti imasmiṃ temāsabbhantare yamahaṃ tumhākaṃ dadeyyaṃ taṃ kuto labbhā bahukiccā hi gharāvāsāti evamettha yojanā veditabbā. Atha brāhmaṇo yannūnāhaṃ yaṃ me tīhi māsehi dātabbaṃ siyā taṃ sabbaṃ ekadivaseneva dadeyyanti cintetvā adhivāsetu me bhavaṃ gotamotiādimāha. Tattha svātanāyāti yaṃ me tumhesu sakkāre kate sve bhavissati puññañceva pītipāmujjañca tadatthāya. Atha tathāgato sace ahaṃ nādhivāseyyaṃ ayaṃ temāsaṃ kiñci aladdhā kupito maññe tena me yāciyamāno ekabhattampi na paṭiggaṇhāti natthi imasmiṃ adhivāsanakkhanti asabbaññū ayanti evaṃ brāhmaṇo ca verañjāvāsino ca garahitvā bahuṃ apuññaṃ pasaveyyuṃ taṃ tesaṃ mā ahosīti tesaṃ anukampāya adhivāsesi bhagavā 1- tuṇhībhāvena. Adhivāsetvā ca athakho bhagavā verañjaṃ brāhmaṇaṃ alaṃ gharāvāsapalibodhacintāyāti saññāpetvā taṃ khaṇānurūpāya dhammiyā kathāya diṭṭhadhammikasamparāyikaṃ atthaṃ @Footnote: 1. tathāgatoti padaṃ bhagavāti padassa visesananti yojanā.

--------------------------------------------------------------------------------------------- page231.

Sandassetvā kusale dhamme samādapetvā gaṇhāpetvā tattha ca naṃ samuttejetvā saussāhaṃ katvā tāya saussāhatāya aññehi ca vijjamānaguṇehi sampahaṃsetvā dhammaratanavassaṃ vassitvā uṭṭhāyāsanā pakkāmi. Pakkante ca pana bhagavati verañjo brāhmaṇo puttadāraṃ āmantesi mayaṃ bhaṇe bhagavantaṃ temāsaṃ nimantetvā ekadivasaṃ ekabhattampi nādamhā handa dāni tathā dānaṃ paṭiyādetha yathā temāsikopi deyyadhammo sve ekadivaseneva dātuṃ sakkā hotīti. Tato paṇītadānaṃ paṭiyādāpetvā yaṃ divasaṃ bhagavā nimantito tassā 1- rattiyā accayena āsanaṭṭhānaṃ alaṅkārāpetvā mahārahāni āsanāni paññāpetvā gandhadhūpavāsakusumavicitraṃ mahāpūjaṃ sajjitvā bhagavato kālaṃ ārocāpesi. Tena vuttaṃ athakho verañjo brāhmaṇo tassā rattiyā accayena .pe. Niṭṭhitaṃ bhattanti. {23} Bhagavā bhikkhusaṅghaparivuto tattha agamāsi. Tena vuttaṃ athakho bhagavā .pe. Nisīdi saddhiṃ bhikkhusaṅghanti. Athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghanti buddhappamukhanti buddhapariṇāyakaṃ. Buddhaṃ saṅghattheraṃ katvā nisinnanti vuttaṃ hoti. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā alaṃ alanti hatthasaññāya ca mukhasaññāya ca vacībhedena ca paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. @Footnote: 1. tassa iti bhaveyya.

--------------------------------------------------------------------------------------------- page232.

Onītapattapāṇinti pattato onītapāṇiṃ apanītahatthanti vuttaṃ hoti. Ticīvarena acchādesīti ticīvaraṃ bhagavato adāsi. Idaṃ pana vohāravacanamattaṃ hoti ticīvarena acchādesīti. Tasmiṃ ca ticīvare ekameko sāṭako sahassaṃ agghati. Iti brāhmaṇo bhagavato tisahassagghanakaṃ ticīvaramadāsi uttamaṃ kāsiyavatthasadisaṃ. Ekamekañca bhikkhuṃ ekamekena dussayugenāti ekamekena dussayugalena. Tatra ekasāṭako pañca satāni agghati. Evaṃ pañcannaṃ bhikkhusatānaṃ pañcasatasahassagghanakāni dussāni adāsi. Brāhmaṇo ettakampi datvā atuṭṭho puna sattaṭṭhasahassagghanake aneke rattakambale ca pattuṇṇapaṭapaṭe 1- ca phāletvā phāletvā āyogaaṃsavaddhakakāyabandhana- parissāvanādīnaṃ atthāya adāsi. Satapākasahassapākānañaca bhesajjatelānaṃ tumbāni pūretvā ekamekassa bhikkhuno abbhañjanatthāya sahassagghanakaṃ telamadāsi. Kiṃ bahunā catuppaccayesu. Na koci parikkhāro samaṇaparibhogo adinno nāma ahosi. Pāliyaṃ pana cīvaramattameva vuttaṃ. Evaṃ mahāyāgaṃ yajitvā saputtadāraṃ vanditvā nisinnaṃ athakho bhagavā verañjaṃ brāhmaṇaṃ temāsaṃ mārāvaṭṭanena dhammassavanāmatarasaparibhogaparihīnaṃ ekadivaseneva dhammāmatavassaṃ vassitvā paripuṇṇasaṅkappaṃ kurumāno dhammiyā kathāya sandassetvā .pe. Uṭṭhāyāsanā pakkāmi. Brāhmaṇopi saputtadāro bhagavantañca bhikkhusaṅghañca vanditvā punapi bhante amhākaṃ anuggahaṃ kareyyāthāti @Footnote: 1. pattuṇṇapaṭṭapaṭe.

--------------------------------------------------------------------------------------------- page233.

Evamādīni vadanto anuvajitvā assūni pavattayamāno nivatti. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvāti yathāajjhāsayaṃ yathārucitaṃ vāsaṃ vasitvā verañjāya nikkhamitvā mahāmaṇḍalacārika- caraṇakāle gantabbaṃ buddhavīthiṃ pahāya dubbhikkhadosena kilantaṃ bhikkhusaṅghaṃ ujunā maggena gahetvā gantukāmo soreyyādīni anupagamma payāgapatiṭṭhānaṃ gantvā tattha gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Tena avasarīti tadavasari. Tatrāpi yathāajjhāsayaṃ viharitvā vesāliṃ agamāsi. Tena vuttaṃ anupagamma soreyyaṃ .pe. Vesāliyaṃ viharati mahāvane kūṭāgārasālāyanti. Samantapāsādikāya vinayasaṃvaṇṇanāya verañjakaṇḍavaṇṇanā niṭṭhitā. Tatrīdaṃ samantapāsādikāya samantapāsādikattasmiṃ ācariyaparamparato nidānavatthuppabhedadīpanato parasamayavivajjanato sakasamayavisuddhito ceva byañjanaparisodhanato padatthato pāliyojanākkamato sikkhāpadavinicchayato vibhaṅganayabhedadassanato sampassataṃ na dissati kiñci apāsādikaṃ yato ettha viññūnamayaṃ tasmā samantapāsādikātveva saṃvaṇṇanā pavattā vinayassa veneyyadamanakusalena vuttassa lokanāthena lokamanukampamānenāti. ---------------


             The Pali Atthakatha in Roman Book 1 page 206-233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=4324&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=4324&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]